द्वेलक्खणदस्सनवण्णना

287. “निसिन्नानन्”ति-आदि अनादरे सामिवचनं, विसेसनं वा. सङ्कुचिते इरियापथे अनवसेसतो लक्खणानं दुब्बिभावनतो “न सक्कोती”ति वुत्तं, तथा सुविभावनतो पन “सक्कोती”ति. परियेसनसुखत्थमेव तदाचिण्णता दट्ठब्बा. तेनाति दुविधेनपि कारणेन.
गवेसीति ञाणेन परियेसनमकासि. गणयन्तोति ञाणेनेव सङ्कलयन्तो. समानयीति सम्मा आनयि समाहरि. “कङ्खती”ति पदस्स आकङ्खतीति अत्थोति आह “अहो वता”ति-आदि. अनुपसग्गम्पि हि पदं कत्थचि स-उपसग्गमिव अत्थविसेसवाचकं यथा “गोत्रभू”ति. ततो ततो सरीरप्पदेसतो. किच्छतीति किलमति. तेनाह “न सक्कोति दट्ठुन्”ति. तायाति “विचिनन्तो किच्छती”ति वुत्ताय विचिकिच्छाय. ततोति सन्निट्ठानं अगमनतो. एवं “कङ्खती”ति पदस्स आसिसनत्थतं दस्सेत्वा इदानि संसयत्थतं दस्सेन्तो “कङ्खाय वा”ति-आदिमाह. तत्थ कङ्खायाति “कङ्खती”ति पदेन वुत्ताय कङ्खाय. असत्वपधानञ्हि आख्यातिकं. एस नयो सेसेसुपि. अवत्थापभेदगता विमति एव “तीहि धम्मेही”ति वुत्ता, तिप्पकारेहि संसयधम्मेहीति अत्थो. कालुसियभावोति अप्पसन्नताय हेतुभूतो आविलभावो.
वत्थिकोसेनाति नाभिया अधोभागसङ्खाते वत्थिम्हि जातेन लिङ्गपसिब्बकेन. “अण्डकोसो”ति-आदीसु (म. नि. 1.152, 189; 2.27; a. नि. 7.71; पारा. 11) विय हि कोससद्दो परिवेठकपसिब्बके वत्तति. वत्थेन गुहितब्बत्ता वत्थगुय्हं. यस्मा भगवतो कोसोहितं वत्थगुय्हं सब्बबुद्धावेणिकं अञ्ञेहि असाधारणं सुविसुद्धकञ्चनमण्डलसन्निभं, अत्तनो सण्ठानसन्निवेससुन्दरताय आजानेय्यगन्धहत्थिनो वरङ्गपरमचारुभावं, विकसमानतपनियारविन्दसमुज्जलकेसरावत्तविलासं, सञ्झापभानुरञ्जितजलवनन्तराभिलक्खितसम्पुण्णचन्दमण्डलसोभञ्च अत्तनो सिरिया अभिभुय्य विराजति, यं बाहिरब्भन्तरमलेहि अनुपक्किलिट्ठताय, चिरकालपरिचितब्रह्मचरियाधिकारताय, सण्ठितसण्ठानसम्पत्तिया च कोपीनम्पि समानं अकोपीनमेव जातं. तेन वुत्तं “भगवतो ही”ति-आदि. वरवारणस्सेवाति वरगन्धहत्थिनो इव. पहूतभावन्ति पुथुलभावं. एत्थेव हि तस्स संसयो. तनुमुदुसुकुमारादीसु पनस्स गुणेसु विचारणा एव नाहोसि.
288. “तथारूपन्”ति इदं समासपदन्ति आह “तंरूपन्”ति. एत्थाति यथा अम्बट्ठो कोसोहितं वत्थगुय्हमद्दस्स, तथा इद्धाभिसङ्खारमभिसङ्खरणे. इमिना हि “तथारूपं इद्धाभिसङ्खारं अभिसङ्खरी”ति-आदिपाळिपरामसनं, अतो चेत्थ सह इद्धाभिसङ्खारनयेन वत्थगुय्हदस्सनकारणं मिलिन्दपञ्हापाठेन (मि. प. 3.3) विभावितं होति. केचि पन “वत्थगुय्हदस्सने”ति परामसन्ति, तदयुत्तमेव. न हि तं पाळियं, अट्ठकथायञ्च अत्थि, यं एवं परामसितब्बं सिया, इद्धाभिसङ्खारनयो च अविभावितो होति. किमेत्थ अञ्ञेन वत्तब्बं चतुपटिसम्भिदापत्तेन छळभिञ्ञेन वादीवरेन भदन्तनागसेनत्थेरेन वुत्तनयेनेव सम्पटिच्छितब्बत्ता. हिरी करीयते एत्थाति हिरिकरणं, तदेव ओकासो तथा, हिरियितब्बट्ठानं. उत्तरस्साति सुत्तनिपाते आगतस्स उत्तरमाणवस्स (म. नि. 2.384). सब्बेसम्पि चेतेसं वत्थु सुत्तनिपाततो गहेतब्बं.
छायन्ति पटिबिम्बं. कथं दस्सेसि, कीदिसं वाति आह “इद्धिया”ति-आदि. छायारूपकमत्तन्ति भगवतो पटिबिम्बरूपकमेव, न पकतिवत्थगुय्हं, तञ्च बुद्धसन्तानतो विनिमुत्तत्ता रूपकमत्तं भगवता सदिसवण्णसण्ठानावयवं इद्धिमयं बिम्बकमेव होति, एवञ्च कत्वा अप्पकत्थेन क-कारेन विसेसितवचनं उपपन्नं होति. छायारूपकमत्तं इद्धिया अभिसङ्खरित्वा दस्सेसीति सम्बन्धो. “तं पन दस्सेन्तो भगवा यथा अत्तनो बुद्धरूपं न दिस्सति, तथा कत्वा दस्सेती”ति (दी. नि. टी. 1.288) आचरिया वदन्ति. तदेतं भदन्तनागसेनत्थेरेन वुत्तेन इद्धाभिसङ्खतछायारूपकमत्तदस्सनवचनेन संसन्दति चेव समेति च यथा तं “खीरेन खीरं, गङ्गोदकेन यमुनोदकन्”ति दट्ठब्बं. तथावचनेनेव हि सेसबुद्धरूपस्स तङ्खणे अदस्सितभावो अत्थतो आपन्नो होति. निवासननिवत्थतादिवचनेन पनेत्थ बुद्धसन्तानतो विनिमुत्तस्सपि छायारूपकस्स निवासनादि-अबहिगतभावो दस्सितो, न च चोदेतब्बं “कथं निवासनादि-अन्तरगतं छायारूपकं भगवा दस्सेति, कथञ्च अम्बट्ठो पस्सती”ति. अचिन्तेय्यो हि इद्धिविसयोति. छायं दिट्ठेति छायाय दिट्ठाय. एतन्ति छायारूपकं. बुज्झनके सति जीवितनिमित्तम्पि हदयमंसं दस्सेय्याति अधिप्पायो. निन्नेत्वाति नीहरित्वा. अयमेव वा पाठो. कल्लोसीति विस्सज्जने त्वं कुसलो छेको असि, यथावुत्तो वा विस्सज्जनामग्गो उपपन्नो युत्तो असीति अत्थो. “कुसलो”ति केचि पठन्ति, अयुत्तमेतं. मिलिन्दपञ्हे हि सब्बत्थ विस्सज्जनावसाने “कल्लो” इच्चेव दिट्ठोति.
निन्नामेत्वाति मुखतो नीहरणवसेन कण्णसोतादि-अभिमुखं पणामेत्वा, अधिप्पायमेव दस्सेतुं “नीहरित्वा”ति वुत्तं. कथिनसूचिं वियाति घनसुखुमभावापादनेन कक्खळसूचिमिव कत्वा. तथाकरणेनाति कथिनसूचिं विय करणेन. एत्थाति पहूतजिव्हाय. मुदुभावो, दीघभावो, तनुभावो च दस्सितो अमुदुनो घनसुखुमभावापादनत्थमसक्कुणेय्यत्ताति आचरियेन (दी. नि. टी. 1.288) वुत्तं. तत्रायमधिप्पायो– यस्मा मुदुमेव घनसुखुमभावापादनत्थं सक्कोति, तस्मा तथाकरणेन मुदुभावो दस्सितो अग्गि विय धूमेन. यस्मा च मुदुयेव घनसुखुमभावापज्जनेन दीघगामि, तस्मा कण्णसोतानुमसनेन दीघभावो दस्सितो. यस्मा पन मुदु एव घनसुखुमभावापज्जनेन तनु होति, तस्मा नासिकासोतानुमसनेन तनुभावो दस्सितोति. अपुथुलस्स तथापटिच्छादनत्थमसक्कुणेय्यत्ता नलाटच्छादनेन पुथुलभावो दस्सितो.
289. पत्थेन्तो हुत्वा उदिक्खन्तोति योजेतब्बं.
290. मूलवचनं कथा. पटिवचनं सल्लापो.
291. “उद्धुमातकन्”ति-आदीसु (सं. नि. 5.242; विसुद्धि. 1.102) विय क-सद्दो जिगुच्छनत्थोति वुत्तं “तमेव जिगुच्छन्तो”ति. तमेवाति पण्डितभावमेव, अम्बट्ठमेवातिपि अत्थो. अम्बट्ठञ्हि सन्धाय एवमाह. तथा हि पाळियं वुत्तं “एवं…पे… अम्बट्ठं माणवं एतदवोचा”ति. कामञ्च अम्बट्ठं सन्धाय एवं वुत्तं, नामगोत्तवसेन पन अनियमं कत्वा गरहन्तो पुथुवचनेन वदतीति वेदितब्बं. “यदेव खो त्वन्”ति एतस्स अनियमवचनस्स “एवरूपेना”ति इदं नियमवचनन्ति दस्सेति “यादिसो”ति-आदिना. भावेनभावलक्खणे भुम्मवचनत्थे करणवचनन्ति वुत्तं “एदिसे अत्थचरके”ति. न अञ्ञत्राति न अञ्ञत्थ सुगतियं. एत्थ पन “अत्थचरकेना”ति इमिना ब्यतिरेकमुखेन अनत्थचरकतंयेव विभावेतीति दट्ठब्बं. “उपनेय्य उपनेय्या”ति इदं त्वाद्यन्तं विच्छावचनन्ति आह “ब्राह्मणो खो पना”ति-आदि. एवं उपनेत्वा उपनेत्वाति तं तं दोसं उपनीय उपनीय. तेनाह “सुट्ठु दासादिभावं आरोपेत्वा”ति. पातेसीति पवट्टनवसेन पातेसि. यञ्च अगमासि, तम्पि अस्स तथागमनसङ्खातं ठानं अच्छिन्दित्वाति योजना.