पूरणकस्सपवादवण्णना
165. एकमिदाहन्ति एत्थ इदन्ति निपातमत्तं, एकं समयमिच्चेव अत्थो. सम्मोदेति सम्मोदनं करोतीति सम्मोदनीयं. अनीयसद्दो हि बहुला कत्वत्थाभिधायको यथा “निय्यानिका”ति, (ध. स. सुत्तन्तदुकमातिका 97) सम्मोदनं वा जनेतीति सम्मोदनियं तद्धितवसेन. सरितब्बन्ति सारणीयं, सरणस्स अनुच्छविकन्ति वा सारणियं, एतमत्थं दस्सेतुं “सम्मोदजनकं सरितब्बयुत्तकन्”ति वुत्तं, सरितब्बयुत्तकन्ति च सरणानुच्छविकन्ति अत्थो. 166. सहत्थाति सहत्थेनेव, तेन सुद्धकत्तारं दस्सेति, आणत्तियाति पन हेतुकत्तारं, निस्सग्गियथावरादयोपि इध सहत्थ करणेनेव सङ्गहिता. हत्थादीनीति हत्थपादकण्णनासादीनि. पचनं दहनं विबाधनन्ति आह “दण्डेन उप्पीळेन्तस्सा”ति. पपञ्चसूदनियं नाम मज्झिमागमट्ठकथायं पन “पचतो”ति एतस्स “तज्जेन्तस्स वा”ति (म. नि. अट्ठ. 3.97) दुतियोपि अत्थो वुत्तो, इध पन तज्जनं, परिभासनञ्च दण्डेन सङ्गहेत्वा “दण्डेन उप्पीळेन्तस्स इच्चेव वुत्तन्”ति (दी. नि. टी. 1.166) आचरियेन वुत्तं, अधुना पन पोत्थकेसु “तज्जेन्तस्स वा”ति पाठोपि बहुसो दिस्सति. सोकन्ति सोककारणं, सोचनन्तिपि युज्जति कारणसम्पादनेन फलस्सपि कत्तब्बतो. परेहीति अत्तनो वचनकरेहि कम्मभूतेहि. फन्दतोति एत्थ परस्स फन्दनवसेन सुद्धकत्तुत्थो न लब्भति, अथ खो अत्तनो फन्दनवसेनेवाति आह “परं फन्दन्तं फन्दनकाले सयम्पि फन्दतो”ति, अत्तना कतेन परस्स विबाधनपयोगेन सयम्पि फन्दतोति अत्थो. “अतिपातापयतो”ति पदं सुद्धकत्तरि, हेतुकत्तरि च पवत्ततीति दस्सेति “हनन्तस्सापि हनापेन्तस्सापी”ति इमिना. सब्बत्थाति “आदियतो”ति-आदीसु. करणकारणवसेनाति सयंकारपरंकारवसेन. घरभित्तिया अन्तो च बहि च सन्धि घरसन्धि. किञ्चिपि असेसेत्वा निरवसेसो लोपो विलुम्पनं निल्लोपोति आह “महाविलोपन्”ति. एकागारे नियुत्तो विलोपो एकागारिको. तेनाह “एकमेवा”ति-आदि. “परिपन्थे तिट्ठतो”ति एत्थ अच्छिन्दनत्थमेव तिट्ठतीति अयमत्थो पकरणतो सिद्धोति दस्सेति “आगतागतानन्”ति-आदिना. “परितो सब्बसो पन्थे हननं परिपन्थो”ति (दी. नि. टी. 1.166) अयमत्थोपि आचरियेन वुत्तो. करोमीति सञ्ञायाति सञ्चेतनिकभावमाह, तेनेतं दस्सेति “सञ्चिच्च करोतोपि न करीयति नाम, पगेव असञ्चिच्चा”ति. पापं न करीयतीति पुब्बे असतो उप्पादेतुं असक्कुणेय्यत्ता पापं अकतमेव नाम. तेनाह “नत्थि पापन्”ति. यदि एवं कथं सत्ता पापे पवत्तन्तीति अत्तनो वादे परेहि आरोपितं दोसमपनेतुकामो पूरणो इममत्थम्पि दस्सेतीति आह “सत्ता पना”ति-आदि. सञ्ञामत्तमेतं “पापं करोन्ती”ति, पापं पन नत्थेवाति वुत्तं होति. एवं किरस्स होति– इमेसं सत्तानं हिंसादिकिरिया अत्तानं न पापुणाति तस्स निच्चताय निब्बिकारत्ता, सरीरं पन अचेतनं कट्ठकलिङ्गरूपमं, तस्मिं विकोपितेपि न किञ्चि पापन्ति. परियन्तो वुच्चति नेमि परियोसाने ठितत्ता. तेन वुत्तं आचरियेन “निसितखुरमयनेमिना”ति (दी. नि. टी. 1.166). दुतियविकप्पे चक्कपरियोसानमेव परियन्तो, खुरेन सदिसो परियन्तो यस्साति खुरपरियन्तो. खुरग्गहणेन चेत्थ खुरधारा गहिता तदवरोधतो. पाळियं चक्केनाति चक्काकारकतेन आवुधविसेसेन. तं मंसखलकरणसङ्खातं निदानं कारणं यस्साति ततोनिदानं, “पच्चत्तवचनस्स तो-आदेसो, समासे चस्स लोपाभावो”ति (पारा. अट्ठ. 1.21) अट्ठकथासु वुत्तो. “पच्चत्तत्थे निस्सक्कवचनम्पि युज्जती”ति (सारत्थ. टी. पठममहासङ्गीतिकथावण्णना) आचरियसारिपुत्तत्थेरो. “कारणत्थे निपातसमुदायो”तिपि अक्खरचिन्तका. गङ्गाय दक्खिणदिसा अप्पतिरूपदेसो, उत्तरदिसा पन पतिरूपदेसोति अधिप्पायेन “दक्खिणञ्चे”ति-आदि वुत्तं, तञ्च देसदिसापदेसेन तन्निवासिनो सन्धायाति दस्सेतुं “दक्खिणतीरे”ति-आदिमाह. हननदानकिरिया हि तदायत्ता. महायागन्ति महाविजितरञ्ञो यञ्ञसदिसम्पि महायागं. दमसद्दो इन्द्रियसंवरस्स, उपोसथसीलस्स च वाचकोति आह “इन्द्रियदमेन उपोसथकम्मेना”ति. केचि पन उपोसथकम्मेना’ति इदं इन्द्रियदमस्स विसेसनं, तस्मा ‘उपोसथकम्मभूतेन इन्द्रियदमेना’ति” अत्थं वदन्ति, तदयुत्तमेव तदुभयत्थवाचकत्ता दमसद्दस्स, अत्थद्वयस्स च विसेसवुत्तितो. अधुना हि कत्थचि पोत्थके वा-सद्दो, च-सद्दोपि दिस्सति. सीलसंयमेनाति तदञ्ञेन कायिकवाचसिकसंवरेन. सच्चवचनेनाति अमोसवज्जेन. तस्स विसुं वचनं लोके गरुतरपुञ्ञसम्मतभावतो. यथा हि पापधम्मेसु मुसावादो गरुतरो, एवं पुञ्ञधम्मेसु अमोसवज्जो. तेनाह भगवा इतिवुत्तके–
“एकधम्मं अतीतस्स, मुसावादिस्स जन्तुनो;
वितिण्णपरलोकस्स, नत्थि पापं अकारियन्”ति. (इतिवु. 27).
पवत्तीति यो करोति, तस्स सन्ताने फलुप्पादपच्चयभावेन उप्पत्ति. एवञ्हि “नत्थि कम्मं, नत्थि कम्मफलन्”ति अकिरियवादस्स परिपुण्णता. सति हि कम्मफले कम्मानमकिरियभावो कथं भविस्सति. सब्बथापीति “करोतो”ति-आदिना वुत्तेन सब्बप्पकारेनपि. लबुजन्ति लिकुचं. पापपुञ्ञानं किरियमेव पटिक्खिपति, न रञ्ञा पुट्ठं सन्दिट्ठिकं सामञ्ञफलं ब्याकरोतीति अधिप्पायो. इदञ्हि अवधारणं विपाकपटिक्खेपनिवत्तनत्थं. यो हि कम्मं पटिक्खिपति, तेन अत्थतो विपाकोपि पटिक्खित्तोयेव नाम होति. तथा हि वक्खति “कम्मं पटिबाहन्तेनापी”ति-आदि (दी. नि. अट्ठ. 1.170-172). पटिराजूहि अनभिभवनीयभावेन विसेसतो जितन्ति विजितं, एकस्स रञ्ञो आणापवत्तिदेसो. “मा मय्हं विजिते वसथा”ति अपसादना पब्बजितस्स पब्बाजनसङ्खाता विहेठनायेवाति वुत्तं “विहेठेतब्बन्”ति. तेन वुत्तस्स अत्थस्स “एवमेतन्”ति उपधारणं सल्लक्खणं उग्गण्हनं, तदमिना पटिक्खिपतीति आह “सारतो अग्गण्हन्तो”ति. तस्स पन अत्थस्स अद्धनियभावापादनवसेन चित्तेन सन्धारणं निक्कुज्जनं, तदमिना पटिक्खिपतीति दस्सेति “सारवसेनेव…पे… अट्ठपेन्तो”ति इमिना. सारवसेनेवाति उत्तमवसेनेव, अवितथत्ता वा परेहि अनुच्चालितो थिरभूतो अत्थो अफेग्गुभावेन सारोति वुच्चति, तंवसेनेवाति अत्थो. निस्सरणन्ति वट्टतो निय्यानं. परमत्थोति अविपरीतत्थो, उत्तमस्स वा ञाणस्सारम्मणभूतो अत्थो. ब्यञ्जनं पन तेन उग्गहितञ्चेव निक्कुज्जितञ्च तथायेव भगवतो सन्तिके भासितत्ता.