पुब्बक-इसिभावानुयोगवण्णना
283. दीयतेति दत्ति, सा एव दत्तिकन्ति आह “दिन्नकन्”ति. अदातुकामम्पि दातुकामं कत्वा सम्मुखा परमावट्टेति सम्मूळ्हं करोति एतायाति सम्मुखावट्टनी. तेनाह “न देमीति वत्तुं न सक्कोती”ति. पुन तस्साति ब्राह्मणस्स. कारणानुरूपं राजूनं पुण्णपत्तन्ति आह “कस्मा मे दिन्नो”ति. सङ्खपलितकुट्ठन्ति धोतसङ्खमिव सेतकुट्ठं. सेतपोक्खररजततो गुणसमानकायत्ता एवमाह. अनुगच्छतीति परमनुबन्धति. यदि दुविधेनपि कारणेन राजा ब्राह्मणस्स सम्मुखाभावं न देति, अथ कस्मा तदुपसङ्कमनं न पटिक्खित्तन्ति आह “यस्मा पना”ति-आदि. “खेत्तविज्जायाति नीतिसत्थे”ति (दी. नि. टी. 1.283) आचरियेन वुत्तं. हेट्ठापि ब्रह्मजालवण्णनायं एवं वुत्तं “खेत्तविज्जाति अब्भेय्यमासुरक्खराजसत्थादिनीतिसत्थन्”ति. (दी. नि. अट्ठ. 1.21) दुस्समेत्थ तिरोकरणियं. तेनाह “साणिपाकारस्स अन्तो ठत्वा”ति. अन्तसद्देन पन तब्भावेन पदे वड्ढियमाने दुस्सन्तं यथा “वनन्तो”ति. “पयातन्ति सद्धं, सस्सतिकं वा. तेनाह अभिहरित्वा दिन्नन्”ति आचरियेन वुत्तं, तस्मा मतकभत्तसङ्खेपेन वा निच्चभत्तसङ्खेपेन वा अभिहरित्वा दिन्नं भिक्खन्ति अत्थो वेदितब्बो. “अयं पना”ति-आदि अत्थापत्तिवचनं. निट्ठन्ति निच्छयं. कस्मा पन भगवा ब्राह्मणस्स एवरूपं अमनापं मम्मवचनं अवोचाति चोदनं कारणं दस्सेत्वा सोधेतुं “इदं पना”ति-आदि वुत्तं. रहस्सम्पि पटिच्छन्नम्पि मम्मवचनं पकासेसीति सम्बन्धो. 284. राजासनं नाम हत्थिक्खन्धपदेसं सन्धाय “हत्थिगीवाय वा निसिन्नो”ति पाळियं वुत्तं. रथूपत्थरेति रथस्स उपरि अत्थरितपदेसे. तेनाह “रथम्ही”ति-आदि. उग्गतुग्गतेहीति उग्गतानमतिसयेन उग्गतेहि. न हि विच्छासमासो लोकिकेहि अभिमतोति. रञ्ञो अपच्चं राजञ्ञो, बहुकत्तं पति, एकसेसनयेन वा “राजञ्ञेही”ति वुत्तं. पाकटमन्तनन्ति पकासभूतं मन्तनं. तदेविधाधिप्पेतं, न रहस्समन्तनं सुद्दादीहिपि सुय्यमानस्स इच्छितत्ता. तेन वुत्तं “अथ आगच्छेय्य सुद्दो वा सुद्ददासो वा”ति-आदि. तादिसेहियेवाति रञ्ञो आकारसदिसेहेव. तस्सत्थस्स साधनसमत्थं वचनं रञ्ञा भणितं यथा, तथा सोपि तस्सत्थस्स साधनसमत्थमेव भणितं वचनं अपिनु भणतीति योजेतब्बं. 285. “पवत्तारो”ति एतस्स पावचनभावेन वत्तारोति सद्दतो अत्थो. यस्मा पन ते तथाभूता मन्तानं पवत्तका नाम, तस्मा अधिप्पायतो अत्थं दस्सेतुं “पवत्तयितारो”ति वुत्तं. वदसद्देन, हि तुपच्चयेन च “वत्तारो”ति पदसिद्धि, तथा वतुसद्देन “पवत्तयितारो”ति. इदं आचरियस्स (दी. नि. टी. 1.285) च आचरियसारिपुत्तत्थेरस्स च मतं. वतुसद्देनेव “पवत्तारो”ति पदसिद्धिं दस्सेतीतिपि केचि वदन्ति. पदद्वयस्स तुल्याधिकरणत्ता “मन्तमेवा”ति वुत्तं. “सुद्दे बहि कत्वा रहो भासितब्बट्ठेन मन्ता एव तं तं अत्थपटिपत्तिहेतुताय पदन्”ति हि तुल्याधिकरणं होति, अनुपनीतासाधारणताय रहस्सभावेन वत्तब्बाय मन्तनकिरियाय पदमधिगमुपायन्तिपि मन्तपदन्ति अट्ठकथामुत्तको नयो. गीतन्ति गायनवसेन सज्झायितं, गायनम्पिध उदत्तानुदत्तादिसरसम्पादनवसेनेव अधिप्पेतन्ति वुत्तं “सरसम्पत्तिवसेना”ति. पावचनभावेन अञ्ञेसं वुत्तं. तमञ्ञेसं वादापनवसेन वाचितं. सङ्गहेत्वा उपरूपरि सञ्ञूळ्हावसेन समुपब्यूळ्हं. इरुवेदयजुवेदसामवेदादिवसेन, तत्थापि पच्चेकं मन्तब्रह्मादिवसेन, अज्झायानुवाकादिवसेन च रासिकतं. यथावुत्तनयेनेव पिण्डं कत्वा ठपितं. अञ्ञेसं वाचितं अनुवाचेन्तीति अञ्ञेसं कम्मभूतानं तेहि वाचापितं मन्तपदं एतरहि ब्राह्मणा अञ्ञेसं अनुवाचापेन्ति. तेसन्ति मन्तकत्तूनं. दिब्बचक्खुपरिभण्डं यथाकम्मूपगञाणं, पच्चक्खतो दस्सनट्ठेन दिब्बचक्खुसदिसञ्च पुब्बेनिवासानुस्सतिञाणं सन्धाय “दिब्बेन चक्खुना”ति वुत्तं. अतो दिब्बचक्खुपरिभण्डेन यथाकम्मूपगञाणेन सत्तानं कम्मस्सकतादीनि चेव दिब्बचक्खुसदिसेन पुब्बेनिवासानुस्सतिञाणेन अतीतकप्पे ब्राह्मणानं मन्तज्झेनविधिञ्च ओलोकेत्वाति अत्थो गहेतब्बो. रूपमेव हि पच्चुप्पन्नं दिब्बचक्खुस्स आरम्मणन्ति तमिध अट्ठानगतं होति. पावचनेन सह संसन्दित्वाति यं कस्सपसम्मासम्बुद्धेन वुत्तं वट्टसन्निस्सितं वचनं, तेन सह संसन्दित्वा अविरुद्धं कत्वा. न हि तेसं विवट्टसन्निस्सितो अत्थो पच्चक्खतो होति. गन्थिंसूति पज्जगज्जबन्धवसेन सक्कतभासाय बन्धिंसु. अपरा परेति अट्ठकादीहि अपरा अञ्ञेपि परे पच्छिमा ओक्काकराजकालादीसु उप्पन्ना. पाणातिपातादीनि पक्खिपित्वाति अट्ठकादीहि गन्थितमन्तपदेस्वेव पाणातिपातादिकिलेससन्निस्सितपदानं तत्थ तत्थ पक्खिपनं कत्वा. विरुद्धे अकंसूति सुत्तनिपाते ब्राह्मणधम्मिकसुत्तादीसु (सु. नि. ब्राह्मणधम्मिकसुत्त) आगतनयेन संकिलेसिकत्थदीपनतो पच्चनीकभूते अकंसु. इसीति निदस्सनमत्तं. “इसि वा इसित्थाय पटिपन्नो वा”ति हि वत्तब्बं. कस्मा पनेत्थ पटिञ्ञागहणवसेन देसनासोतपतितं न करोतीति आह “इध भगवा”ति-आदि. इधाति “त्याहं मन्ते अधीयामि, ‘साचरियको’ति त्वं मञ्ञसी”ति वुत्तट्ठाने. पटिञ्ञं अग्गहेत्वाति यथा हेट्ठा पटिञ्ञा गहिता, तथा “तं किं मञ्ञसि अम्बट्ठ, तावता त्वं भविस्ससि इसि वा इसित्थाय वा पटिपन्नो साचरियकोति, नो हिदं भो गोतमा”ति एवं इध पटिञ्ञं अग्गहेत्वा. 286. निरामगन्धाति किलेसासुचिवसेन विस्सगन्धरहिता. अनित्थिगन्धाति इत्थीनं गन्धमत्तस्सपि अविसहनेन इत्थिगन्धरहिता. रजोजल्लधराति पकतिरजसेदादिजल्लधरा. पाकारपुरिसगुत्तीति पाकारावरणं, पुरिसावरणञ्च. एत्थ पन “निरामगन्धा”ति एतेन तेसं दसन्नं ब्राह्मणानं विक्खम्भितकिलेसतं दस्सेति, “अनित्थिगन्धा, ब्रह्मचारिनो”ति च एतेन एकविहारितं, “रजोजल्लधरा”ति एतेन मण्डनविभूसनाभावं, “अरञ्ञायतने पब्बतपादेसु वसिंसू”ति एतेन मनुस्सूपचारं पहाय विवित्तवासं, “वनमूलफलाहारा वसिंसू”ति एतेन सालिमंसोदनादिपणीताहार पटिक्खेपं, “यदा”ति-आदिना यानवाहनपटिक्खेपं, “सब्बदिसासू”ति-आदिना रक्खावरणपटिक्खेपं. एवञ्च दस्सेन्तो मिच्छापटिपदापक्खिकं साचरियकस्स अम्बट्ठस्स वुत्तिं उपादाय सम्मापटिपदापक्खिकापि तेसं ब्राह्मणानं वुत्ति अरियविनये सम्मापटिपत्तिं उपादाय मिच्छापटिपदायेव. कथञ्हि नाम ते भविस्सति सल्लेखपटिपत्तियुत्तताति. “एवं सु ते”ति-आदिना भगवा अम्बट्ठं सन्तज्जेन्तो निग्गण्हातीतिपि विभावेति. इदञ्हि वक्खमानाय पाळिया पिण्डत्थदस्सनन्ति. दुस्सपट्टिका दुस्सपट्टं. दुस्सकलापो दुस्सवेणी. वेठकेहीति वेठकपट्टकेहि, दुस्सेहि संवेठेत्वा कतनमितफासुकाहीति वुत्तं होति. कप्पेतुन्ति कत्तरिकाय छिन्दितुं. कप्पितवालेहीति एत्थापि एसेव नयो. “न भिक्खवे मस्सु कप्पापेतब्बन्”ति-आदीसु (चूळव. 275) विय हि कपुसद्दो छेदने वत्तति. युत्तट्ठानेसूति गीवासीसवालधीसु. वालाति तेसु ठानेसु जायमाना लोमा. सहचरणवसेन, ठानीनामेन वा “कुत्तवाला”ति वुत्ता. केचि पन “वाळयुत्तत्ता”ति पाठं कप्पेत्वा वाळरूपयुत्तत्ताति अत्थं वदन्ति, पाळियानपेक्खनमेव तेसं दोसो. “कुत्तवालेहि वळवारथेही”ति पाळियं वुत्तं. समन्तानगरन्ति नगरस्स समन्ततो. पाकारस्स अधोभागे कतसुधाकम्मं ठानं नगरस्स समीपे कत्तब्बतो, उपकारकरणतो च “उपकारिका”ति वुच्चति. नगरस्स उपकारिका एतासन्ति नगरूपकारिकायो, राजधानी-अपेक्खाय इत्थिलिङ्गनिद्देसो. तेनाह “इध पना”ति-आदि. मतीति विचिकिच्छावसेन अनेकंसिकजानना. उपरि देसनाय अवड्ढकारणं दस्सेन्तो “इदं भगवा”ति-आदिमाह. पाळियं सो मं पञ्हेनाति सो जनो मं पुच्छावसेन सोधेय्य. अहं वेय्याकरणेन सोधेस्सामीति अहम्पिमं विस्सज्जनावसेन सोधेस्सामीति यथारहमधिकारवसेन अत्थो वेदितब्बो.