चतु-अपायमुखकथावण्णना
280. असम्पापुणन्तोति आरभित्वापि सम्पज्जितुमसक्कोन्तो. अविसहमानोति आरभितुमेव असक्कोन्तो. “खारी”ति तापसपरिक्खारस्सेतं अधिवचनं, सो च अनेकभेदोति विभजित्वा दस्सेतुं “अरणी”ति-आदि वुत्तं. तत्थ अरणीति हेट्ठिमुपरिमवसेन अग्गिधमनकं अरणीद्वयं. कमण्डलूति कुण्डिका. सुजाति होमदब्बि. सुजासद्दो हि होमकम्मनि हब्यन्नादीनमुद्धरणत्थं कतदब्बियं वत्तति यथा तं कूटदन्तसुत्ते “पठमो वा दुतियो वा सुजं पग्गण्हन्तानन्”ति (दी. नि. 1.341). तथा हि इमस्मिंयेव ठाने आचरियेन वुत्तं “सुजाति दब्बी”ति (दी. नि. टी. 1.280). हब्यन्नादीनं सुखग्गहणत्थं जायतीति हि सुजा. केचि पन इममत्थमविचारेत्वा तुन्नत्थमेव गहेत्वा “सूची”ति पठन्ति, तदयुत्तमेव आचरियेन तथा अवण्णितत्ता. चमति अदतीति चमरो, मिगविसेसो, तस्स वालेन कता बीजनी चामरा. आदिसद्देन तिदण्डतिघटिकादीनि सङ्गण्हाति. कुच्छितेन वङ्काकारेन जायतीति काजो यथा “कालवणन्”ति; कचति भारं बन्धति एत्थाति वा काचो. दुविधम्पि हि पदमिच्छन्ति सद्दविदू. खारिभरितन्ति खारीहि परिपुण्णं. एकेन वि-कारेन पदं वड्ढेत्वा “खारिविविधन्”ति पठन्तानं वादे समुच्चयसमासेन अत्थं दस्सेन्तो “ये पना”ति-आदिमाह. ननु उपसम्पन्नस्स भिक्खुनो सासनिकोपि यो कोचि अनुपसम्पन्नो अत्थतो परिचारकोव होति अपि खीणासवसामणेरो, किमङ्गं पन बाहिरकपब्बजितेति अनुयोगं पति तत्थ विसेसं दस्सेतुं “कामञ्चा”ति-आदि वुत्तं. वुत्तनयेनाति “कप्पिय…पे… वत्तकरणवसेना”ति एवं वुत्तनयेन. अनेकसतसहस्ससंवरविनयसमादानवसेन उपसम्पन्नभावस्स विसिट्ठभावतो खीणासवसामणेरोपि पुथुज्जनभिक्खुनो परिचारकोति वुत्तो.
“नवकोटिसहस्सानि, असीतिसतकोटियो;
पञ्ञाससतसहस्सानि, छत्तिंस च पुनापरे.
एते संवरविनया, सम्बुद्धेन पकासिता;
पेय्यालमुखेन निद्दिट्ठा, सिक्खा विनयसंवरे”ति. (विसुद्धि. 1.20; अप. अट्ठ. 2.55; पटि. म. अट्ठ. 1.2.37).
एवं वुत्तप्पभेदानं अनेकसतसहस्सानं संवरविनयानं समादाय सिक्खनेन उपरिभूता अग्गभूता सम्पदाति हि उपसम्पदा, ताय चेस उपसम्पदाय पुथुज्जनभिक्खु उपसम्पन्नोति. अयं पनाति यथावुत्तलक्खणो तापसो. तापसा हि कम्मवादिकिरियवादिनो, न सासनस्स पटाणीभूता, यतो नेसं पब्बजितुमागतानं विनाव तित्थियपरिवासेन खन्धके पब्बज्जा अनुञ्ञाता. तपो एतेसमत्थीति तापसा त-कारस्स दीघं कत्वा. “लोमसा”ति-आदीसु विय हि स-पच्चयमिच्छन्ति सद्दविदू. इदं वुत्तं होति– कामं खीणासवोपि सामणेरो पुथुज्जनस्स भिक्खुनो अत्थतो परिचारकोव होति, सो पन वत्तकरणमत्तेनेव परिचारको, न लामकभावेन. तापसो तु गुणवसेन चेव वेय्यावच्चकरणवसेन च लामकभावेनेव परिचारको, न वत्तकरणमत्तेन, एवमिमेसं नानाकरणं सन्धाय तापसस्सेव परिचारकता वुत्ताति. “कस्मा”ति-आदिना चोदको कारणं चोदेति. “यस्मा”ति-आदिना आचरियो कारणं दस्सेत्वा परिहरति. एवं सङ्खेपतो परिहरितमत्थं विवरितुं “इमस्मिञ्ही”ति-आदि वुत्तं. असक्कोन्तन्ति असमत्थनेन विप्पटिपज्जन्तं अलज्जिं. खुरधारूपमन्ति खुरधारानं मत्थकेनेव अक्कमित्वा गमनूपमं. बहुजनसम्मताति महाजनेन सेट्ठसम्मता. अञ्ञेति अपरे भिक्खू. इधाति तापसपब्बज्जाय. छन्देन सह चरन्तीति सछन्दचारिनो, यथाकामं पटिपन्नकाति वुत्तं होति. अनुसिक्खन्तोति दिट्ठानुगतिया सिक्खन्तो. तापसाव बहुका होन्ति, न भिक्खू. कुदालपिटकानं निब्बचनं हेट्ठा वुत्तमेव. बहुजनकुहापनत्थन्ति बहुनो जनस्स विम्हापनत्थं अग्गिसालन्ति अग्गिहुत्तसालं. नानादारूहीति पलासरुक्खदण्डादीहि नानाविधसमिधादारूहि. होमकरणवसेनाति यञ्ञकरणवसेन. उदकवसेनेत्थ पानागारं. तेनाह “पानीयं उपट्ठपेत्वा”ति-आदि. यं भत्तपुटं वा यानि तण्डुलादीनि वाति सम्बन्धो. अम्बिलयागु नाम तक्कादि-अम्बिलसंयुत्ता यागु. तण्हादीहि आमसितब्बतो चीवरादि आमिसं नाम. वड्ढियाति दिगुणतिगुणादिवड्ढिया. कुटुम्बं सण्ठपेतीति धनं पतिट्ठापेति. यथावुत्तमत्थं पाळियं निदस्सनमत्तेन वुत्तन्ति आह “इदं पनस्स पटिपत्तिमुखन्”ति, इदं पन पाळिवचनं अस्स चतुत्थस्स पुग्गलस्स कोहञ्ञपटिपत्तिया मुखमत्तन्ति अत्थो. कस्माति चे? सो हि नानाविधेन कोहञ्ञेन लोकं विम्हापयन्तो तत्थ अच्छति. तेनाह “इमिना ही”ति-आदि. एवन्ति “तत्थ पानीयं उपट्ठपेत्वा”ति-आदिना वुत्तनयेन. “सब्बापि तापसपब्बज्जा निद्दिट्ठा”ति धम्माधिट्ठाननयेन दस्सितमेव पुग्गलाधिट्ठाननयेन विवरितुं “अट्ठविधा ही”ति-आदि वुत्तं. खलादीसु मनुस्सानं सन्तिके उपतिट्ठित्वा वीहिमुग्गमासतिलादीनि भिक्खाचरियनियामेन सङ्कड्ढित्वा उञ्छनं उञ्छा, सा एव चरिया वुत्ति एतेसन्ति उञ्छाचरिया. अग्गिपक्किकाय भत्तभिक्खाय जीवन्तीति अग्गिपक्किका, न अग्गिपक्किका अनग्गिपक्किका, तण्डुलभिक्खाय एव जीविकाति वुत्तं होति. उञ्छाचरिया हि खलादीनि गन्त्वा उपतिट्ठित्वा मनुस्सेहि दिय्यमानं खलग्गं नाम धञ्ञं पटिग्गण्हन्ति, अनग्गिपक्किका पन तादिसमपटिग्गण्हित्वा तण्डुलमेव पटिग्गण्हन्तीति अयमेतेसं विसेसो. न सयं पचन्तीति असामपाका, पक्कभिक्खाय एव जीविका. अयो विय कट्ठिनो मुट्ठिप्पमाणो पासाणो अयमुट्ठि नाम, तेन वत्तन्तीति अयमुट्ठिका. दन्तेन उप्पाटितं वक्कलं रुक्खत्तचो दन्तवक्कलं, तेन वत्तन्तीति दन्तवक्कलिका. पवत्तं रुक्खादितो पातापितं फलं भुञ्जन्ति सीलेनाति पवत्तफलभोजिनो. पण्डुपलाससद्दस्स एकसेसनयेन द्विधा अत्थो, जिण्णताय पण्डुभूतं पलासञ्चेव जिण्णपक्कभावेन तंसदिसं पुप्फफलादि चाति. तेन वक्खति “सयं पतितानेव पुप्फफलपण्डुपलासादीनि खादन्ता यापेन्ती”ति, (दी. नि. अट्ठ. 1.280) तेन वत्तन्तीति पण्डुपलासिका, सयंपतितपण्णपुप्फफलभोजिनो. इदानि ते अट्ठविधेपि सरूपतो दस्सेतुं “तत्था”ति-आदि वुत्तं. केणियजटिलवत्थु खन्धकवण्णनाय (महाव. अट्ठ. 300) गहेतब्बं. सङ्कड्ढित्वाति भिक्खाचरियावसेन एकज्झं कत्वा. तण्डुलभिक्खन्ति तण्डुलमेव भिक्खं. भिक्खितब्बा याचितब्बा, भिक्खूनं अयन्ति वा भिक्खाति हि भिक्खासद्दो तण्डुलादीसुपि निरुळ्हो. तेन वुत्तं “पचित्वा परिभुञ्जन्ती”ति. भिक्खापरियेट्ठि नाम दुक्खाति परेसं गेहतो गेहं गन्त्वा भिक्खाय परियेसना नाम दीनवुत्तिभावेन दुक्खा. ये पन “पासाणस्स परिग्गहो नाम दुक्खो पब्बजितस्सा”ति दन्तेहेव उप्पाटेत्वा खादन्ति, ते दन्तवक्कलिका नामाति अयं अट्ठकथामुत्तकनयो. पण्डुपलाससद्दो पुप्फफलविसयोपि सदिसताकप्पनेनाति दस्सेति “पुप्फफलपण्डुपलासादीनी”ति इमिना. तेति पण्डुपलासिका. निदस्सनमत्तमेतं अञ्ञेसम्पि तथा भेदसम्भवतो. पापुणनट्ठानेति गहेतुं सम्पापुणनट्ठाने. एकरुक्खतोति पठमं उपगतरुक्खतो. कथमेत्तावता सब्बापि तापसपब्बज्जा निद्दिट्ठाति चोदना न ताव विसोधिताति आह “इमा पना”ति-आदि. चतूहियेवाति “खारिविधमादाया”ति-आदिना वुत्ताहि पवत्तफलभोजनिका, कन्दमूलफलभोजनिका, अग्यागारिका, आगारिका चेति चतूहि एव तापसपब्बज्जाहि. अगारं भजन्तीति अगारं निवासभावेन उपगच्छन्ति. इमिना हि “चतुद्वारं अगारं करित्वा अच्छती”ति-आदिना इध वुत्ताय चतुत्थाय तापसपब्बज्जाय तेसमवरोधतं दस्सेति. एवमितरेसुपि पटिलोमतो योजना वेदितब्बा. अग्गिपरिचरणवसेन अग्यागारं भजन्ति एवं पन तेसमवरोधतं वदन्तो तदनुरूपं इमेसम्पि पच्चेकं दुविधतं दस्सेतीति दट्ठब्बं. 281. आचरियेन पोक्खरसातिना सह पवत्ततीति साचरियको, तस्स. अपायमुखम्पीति विनासकारणम्पि. पगेव विज्जाचरणसम्पदाय सन्दिस्सनेति पि-सद्दो गरहायं. तेन वुत्तं “अपि नु त्वं इमाय अनुत्तराय विज्जाचरणसम्पदाय सन्दिस्ससि साचरियको”ति-आदि. तत्रायमट्ठकथामुत्तकनयो– “नो हिदं भो गोतमा”ति सन्दिस्सनं पटिक्खिपित्वा असन्दिस्सनाकारमेव विभावेतुं “को चाहन्”ति-आदि वुत्तं. साचरियको अहं को च कीदिसो हुत्वा अनुत्तराय विज्जाचरणसम्पदाय सन्दिस्सामि, अनुत्तरा विज्जाचरणसम्पदा का च कीदिसा हुत्वा साचरियके मयि सन्दिस्सति, आरका अहं…पे… साचरियकोति सह पाठसेसेन योजना. 282. अपाये विनासनुपाये नियुत्तो आपायिको. तब्भावं न परिपूरेति परिपूरेतुं न सक्कोतीति अपरिपूरमानो, तब्भावेन अपरिपुण्णोति अत्थो. अत्तना आपायिकेन होन्तेनापि तब्भावं अपरिपूरमानेन पोक्खरसातिना एसा वाचा भासिताति अत्थतो सम्बन्धत्ता कत्वत्थे चेतं पच्चत्तवचनन्ति आह “आपायिकेनापि अपरिपूरमानेना”ति. अपिच अत्तना अपरिपूरमानेन आपायिकेनापि सयं अपरिपूरमानापायिकेन हुत्वापि पोक्खरसातिना एसा वाचा भासिताति अत्थयुत्तितो इत्थम्भूतलक्खणे चेतं पच्चत्तवचनन्तिपि एवं वुत्तं. अञ्ञो हि सद्दक्कमो, अञ्ञो अत्थक्कमोति. केचि पन “करणत्थमेव दस्सेतुं एवं वुत्तन्”ति वदन्ति, तदयुत्तमेव पदद्वयस्स कत्तुपदेन समानत्थत्ता, समानत्थानञ्च पदानं अञ्ञमञ्ञं करणभावानुपपत्तितो, अलमतिपपञ्चेन.