विज्जाचरणकथावण्णना
278. इमस्मिं पन सिलोके आहरियमाने ब्रह्मगरुका सद्धेय्यतं आपज्जिस्सन्ति, अम्बट्ठो च “विज्जाचरणसम्पन्नो”ति पदं सुत्वा विज्जाचरणं पुच्छिस्सति, एवमयं विज्जाचरणपरिदीपनी देसना महाजनस्स सात्थिका भविस्सतीति पस्सित्वा लोकनाथो इमं सिलोकं सनङ्कुमारभासितं आहरीति इममत्थम्पि विभावेन्तो “इमाय पन गाथाया”ति-आदिमाह. इतरथा हि भगवापि असब्बञ्ञू परावस्सयो भवेय्य, न च युज्जति भगवतो परावस्सयता सम्मासम्बुद्धभावतो. तेनाह “अहम्पि हि, अम्बट्ठ, एवं वदामी”ति-आदि. ब्राह्मणसमये सिद्धन्ति ब्राह्मणलद्धिया पाकटं. वक्खमाननयेन जातिवादादिपटिसंयुत्तं. “संसन्दित्वाति घटेत्वा, अविरुद्धं कत्वाति अत्थो”ति (दी. नि. टी. 1.277) आचरियेनवुत्तं. इदानि पन पोत्थकेसु “पटिक्खिपित्वा”ति पाठो दिस्सति, सो अयुत्तोव. कस्माति चे? न हि पाळियं ब्राह्मणसमयसिद्धं विज्जाचरणं पटिक्खिपति, तदेव अम्बट्ठेन चिन्तितं विज्जाचरणं घटेत्वा अविरुद्धं कत्वा अनुत्तरं विज्जाचरणं देसेतीति. वादोति लद्धि, वचीभेदो वा. तेनाह “ब्राह्मण…पे…आदिवचनन्”ति. लद्धिपि हि वत्तब्बत्ता वचनमेव. इदन्ति अज्झेनज्झापनयजनयाजनादिकम्मं, न वेस्सस्स, न खत्तियस्स, न तदञ्ञेसन्ति अत्थं आदिसद्देन सङ्गण्हाति. सब्बत्थाति गोत्तवादमानवादेसु. तत्थापि हि गोत्तवादोति गोत्तं आरब्भ वादो, कस्सपस्सेविदं वट्टति, न कोसियस्साति-आदिवचनन्ति अत्थो. मानवादोति मानं आरब्भ अत्तुक्कंसनपरवम्भनवसेन वादो, ब्राह्मणस्सेविदं वट्टति, न सुद्दस्साति-आदिवचनन्ति अत्थो. जातिवादे विनिबद्धाति जातिसन्निस्सितवादे पटिबद्धा. सब्बत्थाति गोत्तवादविनिबद्धादीसु. गोत्तवादविनिबद्धाति हि गोत्तवादे विनिबद्धा. मानवादविनिबद्धाति मानवादे विनिबद्धा, ये हि ब्राह्मणस्सेव अज्झेनज्झापनयजनयाजनादयोति एवं अत्तुक्कंसनपरवम्भनवसेन पवत्ता, ते मानवादविनिबद्धा च होन्ति. आवाहविवाहविनिबद्धाति आवाहविवाहेसु विनिबद्धा. ये हि विनिबद्धत्तयवसेन “अरहसि वा मं त्वं, न वा मं त्वं अरहसी”ति एवं पवत्तनका, ते आवाहविवाहविनिबद्धा च होन्तीति इममत्थसेसं सन्धाय “एस नयो”ति वुत्तं. आवाहविवाहविनिबद्धभावविभावनत्थञ्हि “अरहसि वा मं त्वं, न वा मं त्वं अरहसी”ति पाळियं वुत्तं, तदेतं जातिवादादीहि तीहि पदेहि योजेतब्बं. आवुत्ति-आदिनयेन हि जातिवादादयो द्विक्खत्तुमत्थदीपका. तथा हि आचरियेन वुत्तं “ये पन आवाहविवाहविनिबद्धा, ते एव सम्बन्धत्तयवसेन ‘अरहसि वा मं त्वं, न वा मं त्वं अरहसी’ति एवं पवत्तनका”ति (दी. नि. टी. 1.278). ननु पुब्बे विज्जाचरणं पुट्ठं, कस्मा तं पुन पुच्छतीति चोदनं सोधेन्तो “ततो अम्बट्ठो”ति-आदिमाह. तत्थ यत्थाति यस्सं विज्जाचरणसम्पत्तियं. ब्राह्मणसमयसिद्धं सन्धाय वुत्तं. लग्गिस्सामाति ओलग्गा अन्तोगधा भविस्साम. ततोति ताय विज्जाचरणसम्पदाय. अवक्खिपीति अवचासि. परमत्थतो अविज्जाचरणानियेव “विज्जाचरणानी”ति गहेत्वा ठितो हि परमत्थतो विज्जाचरणेसु विभजियमानेसु सो ततो दूरतो अपनीतो नाम होति. यत्थाति यस्सं पन विज्जाचरणसम्पत्तियं. अनुत्तरविज्जाचरणं सन्धाय वुत्तं. जाननकिरियायोगे कम्मम्पि युज्जनकिरियायोगे कत्तायेव उपपन्नो. पधानकिरियापेक्खा हि कारकाति वुत्तं “अयं नो विज्जाचरणसम्पदा ञातुं वट्टती”ति. एवमीदिसेसु. समुदागमतोति आदिसमुट्ठानतो. 279. कामं चरणपरियापन्नत्ता चरणवसेन निय्यातेतुं वट्टति, अम्बट्ठस्स पन असमपथगमनं निवारेन्तो सीलवसेनेव निय्यातेतीति इममत्थं विभावेतुं “चरणपरियापन्नम्पी”ति वुत्तं. ब्रह्मजाले (दी. नि. 1.7, 11, 21) वुत्तनयेन खुद्दकादिभेदं तिविधं सीलं. सीलवसेनेवाति सीलपरियायवसेनेव. किञ्चि किञ्चि सीलन्ति ब्राह्मणानं जातिसिद्धं अहिंसनादियमनियमलक्खणं अप्पमत्तकं सीलं. तस्माति तथा विज्जमानत्ता, अत्तनि विज्जमानं सीलमत्तम्पि निस्साय लग्गेय्याति अधिप्पायो. “तत्थ तत्थेव लग्गेय्याति तस्मिं तस्मिंयेव ब्राह्मणसमयसिद्धे सीलमत्ते ‘चरणन्’ति लग्गेय्या”ति (दी. नि. टी. 1.279) आचरियेन वुत्तं, तदेतं अट्ठकथायमेव साकारवचनस्स वुत्तत्ता विचारेतब्बं, अधिप्पायमत्तदस्सनं वा एतं. अयं पनेत्थ अत्थो– तत्थ तत्थेव लग्गेय्याति तस्मिं तस्मिंयेव अत्तनि विज्जमानसीलमत्तपटिसंयुत्तट्ठाने “मयम्पि चरणसम्पन्ना”ति लग्गेय्य, तस्मा सीलवसेनेव निय्यातेतीति सम्बन्धो. तथापसङ्गाभावतो पन उपरि चरणवसेनेव निय्यातेतीति दस्सेन्तो “यं पना”ति-आदिमाह. रूपावचरचतुत्थज्झाननिद्देसेनेव अरूपावचरज्झानानम्पि निद्दिट्ठभावापत्तितो “अट्ठपि समापत्तियो ‘चरणन्’ति निय्यातिता”ति वुत्तं. तानिपि हि अङ्गसमताय चतुत्थज्झानानेवाति. निय्यातिताति च असेसतो नीहरित्वा गहिता, निदस्सिताति अत्थो. विपस्सनाञाणतो पनाति “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनीये ठिते आनेञ्जप्पत्ते ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेती”ति-आदिना नयेन विपस्सनाञाणतो पट्ठाय.