खत्तियसेट्ठभाववण्णना

275. ब्राह्मणेसूति वोहारमत्तं, ब्राह्मणानं समीपे ब्राह्मणेहि लद्धब्बानि आसनादीनि लभेथाति वुत्तं होति. तेन वुत्तं “ब्राह्मणानं अन्तरे”ति. केवलं वेदसत्थानुरूपं परलोकगते सद्धाय एव कातब्बं, न तदञ्ञं किञ्चि अभिपत्थेन्तेनाति सद्धन्ति निब्बचनं दस्सेतुं “मतके उद्दिस्स कतभत्ते”ति वुत्तं. मङ्गलादिभत्तेति एत्थ आदिसद्देन उस्सवदेवताराधनादिभत्ते सङ्गण्हाति. यञ्ञभत्तेति पापसञ्ञमादिवसेन कतभत्ते. “पापसञ्ञमादिभत्तो भविस्सती”ति-आदिना हि अग्गिहोमो इध यञ्ञं. पाहुनकानन्ति अतिथीनं. अनागन्तुकानम्पि पाहेणकभत्तं “पाहुनन्”त्वेव वुच्चतीति आह “पण्णाकारभत्ते वा”ति. आवटं निवारणं. अनावटं अनिवारणं. खत्तियभावं अप्पत्तो उभतोसुजाताभावतो. तेनाह “अपरिसुद्धो”ति.
276. इत्थिया वा इत्थिं करित्वाति एत्थ करणं नाम किरियासामञ्ञविसयं करभूधातूनं अत्थवसेन सब्बधात्वन्तोगधत्ताति आह “परियेसित्वा”ति. खत्तियकुमारस्स भरियाभूतं ब्राह्मणकञ्ञं इत्थिं परियेसित्वा गहेत्वा ब्राह्मणानं इत्थिया वा खत्तियाव सेट्ठा, “हीना ब्राह्मणा”ति पाळिमुदाहरित्वा योजेतब्बं. “पुरिसेन वा पुरिसं करित्वाति एत्थापि एसेव नयो”ति (दी. नि. टी. 1.276) आचरियेन वुत्तं. तत्थापि हि खत्तियकञ्ञाय पतिभूतं ब्राह्मणकुमारं पुरिसं परियेसित्वा गहेत्वा ब्राह्मणानं पुरिसेन वा खत्तियाव सेट्ठा, हीना ब्राह्मणाति योजना. किस्मिञ्चिदेव पकरणेति एत्थ पकरणं नाम कारणं “एतस्मिं निदाने एतस्मिं पकरणे”ति-आदीसु (पाचि. 42, 90) विय, तस्मा रागादिवसेन पक्खलिते ठाने हेतुभूतेति अत्थो, तं पन अत्थतो अपराधोव, सो च अकत्तब्बकरणन्ति आह “किस्मिञ्चिदेव दोसे”ति-आदि. भस्ससद्दो भस्मपरियायो. भसीयति निरत्थकभावेन खिपीयतीति हि भस्सं, छारिका. “वधित्वा”ति एतस्स अत्थवचनं “ओकिरित्वा”ति.
277. कम्मकिलेसेहि जनेतब्बो, तेहि वा जायतीति जनितो, स्वेव जनेतो, मनुस्सोव तथा हि वुत्तं “ये गोत्तपटिसारिनो”ति. तदेतं पजावचनं विय जातिसद्दवसेन बहुम्हि एकवचनन्ति आह “पजायाति अत्थो”ति. एतस्मिं जनेतिपि युज्जति. पटिसरन्तीति गोत्तं पटिच्च “अहं गोतमो, अहं कस्सपो”ति-आदिना सरणं करोन्ति विचिनन्ति.

पठमभाणवारवण्णना निट्ठिता.