अम्बट्ठवंसकथावण्णना

274. गङ्गाय दक्खिणतोति गङ्गाय नाम नदिया दक्खिणदिसाभागे. ब्राह्मणतापसाति ब्रह्मकुलिनो तापसा. सरं वा सत्ति-आदयो वा परस्स उपरि खिपितुकामस्स मन्तानुभावेन हत्थं न परिवत्तति, हत्थे पन अपरिवत्तन्ते कुतो आवुधं परिवत्तिस्सतीति तथा अपरिवत्तनं सन्धाय “आवुधं न परिवत्तती”ति वुत्तं. भद्रं भोति सम्पटिच्छनं, साधूति अत्थो. धनुना खित्तसरेन अगमनीयं ससम्भारकथानयेन “धनु अगमनीयन्”ति वुत्तं यथा “धनुना विज्झति, चक्खुना पस्सती”ति. अम्बट्ठं नाम विज्जन्ति सत्तानं सरीरे अब्भङ्गं ठपेतीति अम्बट्ठा निरुत्तिनयेन, एवंलद्धनामं मन्तविज्जन्ति अत्थो. यतो अम्बट्ठा विज्जा एतस्मिं अत्थीति कत्वा कण्हो इसि “अम्बट्ठो”ति पञ्ञायित्थ, तब्बंसजातताय पनायं माणवो “अम्बट्ठो”ति वोहरीयति. सो किर “कथं नामाहं दिसाय दासिया कुच्छिम्हि निब्बत्तो”ति तं हीनं जातिं जिगुच्छन्तो “हन्दाहं यथा तथा इमं जातिं सोधेस्सामी”ति निग्गतो. तेन वुत्तं “इदानि मे मनोरथं पूरेस्सामी”ति. अयञ्हिस्स मनोरथो– विज्जाबलेन राजानं तासेत्वा तस्स धीतरं लद्धकालतो पट्ठाय म्यायं दासजाति सोधिता भविस्सतीति.
सेट्ठमन्तेति सेट्ठभूते वेदमन्ते. को नु किं कारणा दासिपुत्तो समानो मद्दरूपिं धीतरं याचतीति अत्थो. खुरति छिन्दति, खुरं वा पाति पिवतीति खुरप्पो, खुरमस्स अग्गे अप्पीयति ठपीयतीति वा खुरप्पो, सरो. मन्तानुभावेन रञ्ञो बाहुक्खम्भमत्तं जातं, तेन पन बाहुक्खम्भेन “को जानाति, किं भविस्सती”ति राजा भीतो उस्सङ्की उत्रस्तो अहोसि. तथा च वुत्तं “भयेन वेधमानो अट्ठासी”ति.
सरभङ्गजातके (जा. 2.17.52) आगतानं दण्डकीराजादीनं पच्छा ओक्काकराजा अहोसि, तेसं पवत्ति च सब्बत्थ चिरकालं पाकटाति आह “दण्डकीरञ्ञो”ति-आदि. अपरद्धस्स दण्डकीरञ्ञो, अपरद्धो नाळिकेरो, अज्जुनो चाति सम्बन्धो. सतिपि वालुकादिवस्से आवुधवस्सेनेव विनासोति वुत्तं “आवुधवुट्ठिया”ति. “अयम्पि ईदिसो महानुभावो”ति मञ्ञमाना एवं चिन्तयन्ता भयेन अवोचुन्ति दट्ठब्बं.
उन्द्रियिस्सतीति भिन्दियिस्सति. कम्मरूपञ्हेतं “पथवी”ति कम्मकत्तुवसेन वुत्तत्ता यथा “कुसुलो भिज्जती”ति. तेनाह “भिज्जिस्सती”ति. थुसमुट्ठीति पलासमुट्ठि, भुसमुट्ठि वा. कस्माति आह “सरसन्थम्भनमत्ते”ति-आदि.
भीततसिता भयवसेन छम्भितसरीरा उद्धग्गलोमा होन्ति हट्ठलोमा, अभीततसिता पन भयुपद्दवाभावतो अच्छम्भितसरीरा पतितलोमा होन्ति अहट्ठलोमा, खेमेन सोत्थिना तिट्ठन्ति, ताय पन पतितलोमताय तस्स सोत्थिभावो पाकटो होतीति फलेन कारणं विभावेतुं पाळियं “पल्लोमो’ति वुत्तन्ति दस्सेति “पन्नलोमो”ति-आदिना. निरुत्तिनयेन पदसिद्धि यथा तं भयभेरवसुत्ते “भिय्यो पल्लोममापादिं अरञ्ञे विहाराया”ति (म. नि. 1.36 आदयो). इदन्ति ओसानवचनं. “सचे मे राजा तं दारिकं दस्सेति, कुमारो सोत्थि पल्लोमो भविस्सती”ति पटिञ्ञाकरणं पकरणतोयेव पाकटं. तेनाति कण्हेन. मन्तेति बाहुक्खम्भकमन्तस्स पटिप्पस्सम्भकविज्जासङ्खाते मन्ते. एवरूपानञ्हि भयुपद्दवकरानं मन्तानं एकंसेनेव पटिप्पस्सम्भकमन्ताहोन्ति यथा तं कुसुमारकविज्जादीनं. परिवत्तितेति पजप्पिते. अत्तनो धीतुया अपवादमोचनत्थं तं अदासं भुजिस्सं करोति. तस्सा अनुरूपे इस्सरिये ठपनत्थं उळारे च नं ठाने ठपेसि. एकेन पक्खेनाति मातुपक्खेन. करुणायन्तो समस्सासनत्थं आह, न पन उच्चाकुलीनभावदस्सनत्थं. तेनाह “अथ खो भगवा”ति-आदि.