अम्बट्ठवंसकथावण्णना
274. गङ्गाय दक्खिणतोति गङ्गाय नाम नदिया दक्खिणदिसाभागे. ब्राह्मणतापसाति ब्रह्मकुलिनो तापसा. सरं वा सत्ति-आदयो वा परस्स उपरि खिपितुकामस्स मन्तानुभावेन हत्थं न परिवत्तति, हत्थे पन अपरिवत्तन्ते कुतो आवुधं परिवत्तिस्सतीति तथा अपरिवत्तनं सन्धाय आवुधं न परिवत्ततीति वुत्तं. भद्रं भोति सम्पटिच्छनं, साधूति अत्थो. धनुना खित्तसरेन अगमनीयं ससम्भारकथानयेन धनु अगमनीयन्ति वुत्तं यथा धनुना विज्झति, चक्खुना पस्सतीति. अम्बट्ठं नाम विज्जन्ति सत्तानं सरीरे अब्भङ्गं ठपेतीति अम्बट्ठा निरुत्तिनयेन, एवंलद्धनामं मन्तविज्जन्ति अत्थो. यतो अम्बट्ठा विज्जा एतस्मिं अत्थीति कत्वा कण्हो इसि अम्बट्ठोति पञ्ञायित्थ, तब्बंसजातताय पनायं माणवो अम्बट्ठोति वोहरीयति. सो किर कथं नामाहं दिसाय दासिया कुच्छिम्हि निब्बत्तोति तं हीनं जातिं जिगुच्छन्तो हन्दाहं यथा तथा इमं जातिं सोधेस्सामीति निग्गतो. तेन वुत्तं इदानि मे मनोरथं पूरेस्सामीति. अयञ्हिस्स मनोरथो विज्जाबलेन राजानं तासेत्वा तस्स धीतरं लद्धकालतो पट्ठाय म्यायं दासजाति सोधिता भविस्सतीति. सेट्ठमन्तेति सेट्ठभूते वेदमन्ते. को नु किं कारणा दासिपुत्तो समानो मद्दरूपिं धीतरं याचतीति अत्थो. खुरति छिन्दति, खुरं वा पाति पिवतीति खुरप्पो, खुरमस्स अग्गे अप्पीयति ठपीयतीति वा खुरप्पो, सरो. मन्तानुभावेन रञ्ञो बाहुक्खम्भमत्तं जातं, तेन पन बाहुक्खम्भेन को जानाति, किं भविस्सतीति राजा भीतो उस्सङ्की उत्रस्तो अहोसि. तथा च वुत्तं भयेन वेधमानो अट्ठासीति. सरभङ्गजातके (जा. 2.17.52) आगतानं दण्डकीराजादीनं पच्छा ओक्काकराजा अहोसि, तेसं पवत्ति च सब्बत्थ चिरकालं पाकटाति आह दण्डकीरञ्ञोति-आदि. अपरद्धस्स दण्डकीरञ्ञो, अपरद्धो नाळिकेरो, अज्जुनो चाति सम्बन्धो. सतिपि वालुकादिवस्से आवुधवस्सेनेव विनासोति वुत्तं आवुधवुट्ठियाति. अयम्पि ईदिसो महानुभावोति मञ्ञमाना एवं चिन्तयन्ता भयेन अवोचुन्ति दट्ठब्बं. उन्द्रियिस्सतीति भिन्दियिस्सति. कम्मरूपञ्हेतं पथवीति कम्मकत्तुवसेन वुत्तत्ता यथा कुसुलो भिज्जतीति. तेनाह भिज्जिस्सतीति. थुसमुट्ठीति पलासमुट्ठि, भुसमुट्ठि वा. कस्माति आह सरसन्थम्भनमत्तेति-आदि. भीततसिता भयवसेन छम्भितसरीरा उद्धग्गलोमा होन्ति हट्ठलोमा, अभीततसिता पन भयुपद्दवाभावतो अच्छम्भितसरीरा पतितलोमा होन्ति अहट्ठलोमा, खेमेन सोत्थिना तिट्ठन्ति, ताय पन पतितलोमताय तस्स सोत्थिभावो पाकटो होतीति फलेन कारणं विभावेतुं पाळियं पल्लोमोति वुत्तन्ति दस्सेति पन्नलोमोति-आदिना. निरुत्तिनयेन पदसिद्धि यथा तं भयभेरवसुत्ते भिय्यो पल्लोममापादिं अरञ्ञे विहारायाति (म. नि. 1.36 आदयो). इदन्ति ओसानवचनं. सचे मे राजा तं दारिकं दस्सेति, कुमारो सोत्थि पल्लोमो भविस्सतीति पटिञ्ञाकरणं पकरणतोयेव पाकटं. तेनाति कण्हेन. मन्तेति बाहुक्खम्भकमन्तस्स पटिप्पस्सम्भकविज्जासङ्खाते मन्ते. एवरूपानञ्हि भयुपद्दवकरानं मन्तानं एकंसेनेव पटिप्पस्सम्भकमन्ताहोन्ति यथा तं कुसुमारकविज्जादीनं. परिवत्तितेति पजप्पिते. अत्तनो धीतुया अपवादमोचनत्थं तं अदासं भुजिस्सं करोति. तस्सा अनुरूपे इस्सरिये ठपनत्थं उळारे च नं ठाने ठपेसि. एकेन पक्खेनाति मातुपक्खेन. करुणायन्तो समस्सासनत्थं आह, न पन उच्चाकुलीनभावदस्सनत्थं. तेनाह अथ खो भगवाति-आदि.