दासिपुत्तवादवण्णना
267. निम्मादेतीति a-कारस्स ±-कारं कत्वा निद्देसो उम्मादे मदसद्देन निप्फन्नत्ताति दस्सेति “निम्मदेती”ति इमिना. निम्मानेति विगतमाने. यदि पनाहं गोत्तं पुच्छेय्यं साधु वताति अत्थो. पाकटं कातुकम्यताय तिक्खत्तुं महासद्देन अवोच. कस्मा अवोचाति पन असुद्धभावं जानन्तस्सापि तथावचने कारणपुच्छा. गोत्तभूतं नाममेव अधिप्पेतं, न विसुं गोत्तन्ति आह “मातापेत्तिकन्ति मातापितूनं सन्तकन्”ति. गोत्तञ्हि पितितो लद्धब्बं पेत्तिकमेव, न मातापेत्तिकं. न हि ब्राह्मणानं सगोत्ताय एव आवाहविवाहो इच्छितो, गोत्तनामं पन जातिसिद्धं, न कित्तिमं, न गुणनामं वा, जाति च उभयसम्बन्धिनीति मातापेत्तिकमेव, न पेत्तिकमत्तं. नामगोत्तन्ति गोत्तभूतं नामं, न कित्तिमं, न गुणनामं वा विसेसनपरनिपातवसेन वुत्तत्ता यथा “अग्याहितो”ति. नामञ्च तदेव पवेणीवसेन पवत्तत्ता गोत्तञ्चाति हि नामगोत्तं. तत्थ या “कण्हायनो”ति नामपण्णत्ति निरुळ्हा, तं सन्धायाह “पण्णत्तिवसेन नामन्”ति. तं पनेतं नामं कण्ह-इसितो पट्ठाय तस्मिं कुलपरम्परावसेन आगतं, न एतस्मिंयेव निरुळ्हन्ति वुत्तं “पवेणीवसेन गोत्तन्”ति. गोत्तपदस्स वचनत्थो हेट्ठा वुत्तोयेव. “अनुस्सरतो”ति एत्थ न केवलं अनुस्सरणमत्तं अधिप्पेतं, अथ खो कुलसुद्धिवीमंसनवसेनेवाति आह “कुलकोटिं सोधेन्तस्सा”ति, कुलग्गं विसोधेन्तस्साति अत्थो. “अय्यपुत्ता”ति एत्थ अय्यसद्दो अय्यिरकेति वुत्तं “सामिनो पुत्ता”ति. चतूसु दासीसु दिसा ओक्काकरञ्ञो अन्तोजातदासी. तेनाह “घरदासिया पुत्तो”ति. एत्थ च यस्मा अम्बट्ठो जातिं निस्साय मानथद्धो, न च तस्स याथावतो जातिया अविभाविताय माननिग्गहो करीयति, अकते च माननिग्गहे मानवसेन रतनत्तयं अपरज्झिस्सति, कते पन माननिग्गहे अपरभागे रतनत्तये पसीदिस्सति, न चेदिसी वाचा फरुसवाचा नाम होति चित्तस्स सण्हभावतो. मज्झिमपण्णासके अभयसुत्तञ्च (म. नि. 2.83) एत्थ निदस्सनं केचि च जना कक्खळाय वाचाय वुत्ता अग्गिना विय लोहादयो मुदुभावं गच्छन्ति, तस्मा भगवा अम्बट्ठं निब्बिसेवनं कत्तुकामो “अय्यपुत्ता सक्या भवन्ति, दासिपुत्तो त्वमसि सक्यानन्”ति अवोच. “इधेकच्चो पापभिक्खु तथागतप्पवेदितं धम्मविनयं परियापुणित्वा अत्तनो दहती”ति-आदीसु (पारा. 195) विय दहसद्दो धारणत्थो, धारणञ्चेत्थ पुब्बपुरिसवसेन सञ्ञापनन्ति आह “ओक्काको नो पुब्बपुरिसो”ति-आदि. दहसद्दञ्हि भस्मीकरणे, धारणे च इच्छन्ति सद्दविदू. पभा निच्छरतीति पभस्सरं हुत्वा निक्खमति तथारूपेन पुञ्ञकम्मेन दन्तानं पभस्सरभावतो. तेति जेट्ठकुमारे. पठमकप्पिकानन्ति पठमकप्पस्स आदिकाले निब्बत्तानं. किरसद्देन चेत्थ अनुस्सवत्थेन, यो वुच्चमानाय राजपरम्पराय केसञ्चि मतिभेदो, तं उल्लिङ्गेति. अनुस्सववचनेनेव हि अननुस्सुतो उत्तरविहारवासि-आदीनं मतिभेदो निराकरीयतीति. महासम्मतस्साति अग्गञ्ञसुत्ते वक्खमाननयेन “अयं नो राजा”ति महाजनेन सम्मन्नित्वा ठपितत्ता “महासम्मतो”ति एवं सम्मतस्स. यं सन्धाय वदन्ति–
“आदिच्चकुलसम्भूतो, सुविसुद्धगुणाकरो;
महानुभावो राजासि, महासम्मतनामको.
यो चक्खुभूतो लोकस्स, गुणरंसिसमुज्जलो;
तमोनुदो विरोचित्थ, दुतियो विय भाणुमा.
Ýhapit± येन मरियादा, लोके लोकहितेसिना;
ववत्थिता सक्कुणन्ति, न विलङ्घयितु जना.
यसस्सिनं तेजस्सिनं, लोकसीमानुरक्खकं;
आदिभूतं महावीरं, कथयन्ति ‘मनू’ति यन्”ति. (दी. नि. टी. 1.267).
तस्स च पुत्तपपुत्तपरम्परं सन्धाय एवं वदन्ति–
“तस्स पुत्तो महातेजो, रोजो नाम महीपति;
तस्स पुत्तो वररोजो, पवरो राजमण्डले.
तस्सासि कल्याणगुणो, कल्याणो नाम अत्रजो;
राजा तस्सासि तनयो, वरकल्याणनामको.
तस्स पुत्तो महावीरो, मन्धाता कामभोगिनं;
अग्गभूतो महिन्देन, अड्ढरज्जेन पूजितो.
तस्स सूनु महातेजो, वरमन्धातुनामको;
‘उपोसथो’ति नामेन, तस्स पुत्तो महायसो.
वरो नाम महातेजो, तस्स पुत्तो महावरो;
तस्सासि उपवरोति, पुत्तो राजा महाबलो.
तस्स पुत्तो मघदेवो, देवतुल्यो महीपति;
चतुरासीति सहस्सानि, तस्स पुत्तपरम्परा.
तेसं पच्छिमको राजा, ‘ओक्काको’इति विस्सुतो;
महायसो महातेजो, अखुद्दो राजमण्डले”ति. (दी. नि. टी. 1.267).
इदं अट्ठकथानुपरोधवचनं. यं पन दीपवंसे वुत्तं–
“पठमाभिसित्तो राजा, भूमिपालो जुतिन्धरो;
महासम्मतो नामेन, रज्जं कारेसि खत्तियो.
तस्स पुत्तो रोजो नाम, वररोजो च खत्तियो;
कल्याणो वरकल्याणो, उपोसथो महिस्सरो.
मन्धाता सत्तमो तेसं, चतुदीपम्हि इस्सरो;
वरो उपवरो राजा, चेतियो च महिस्सरो”ति-आदि.
यञ्च महावंसादीसु वुत्तं–
“महासम्मतराजस्स, वंसजो हि महामुनि;
कप्पादिस्मिं राजासि, महासम्मतनामको.
रोजो च वररोजो च, तथा कल्याणका दुवे;
उपोसथो च मन्धाता, वरको पवरा दुवे”ति-आदि.
सब्बमेतं येभुय्यतो अट्ठकथाविरोधवचनं. अट्ठकथायञ्हि मन्धातुराजा छट्ठो वुत्तो, मघदेवराजा एकादसमो, तस्स च पुत्तपरम्पराय चतुरासीतिसहस्सराजूनं पच्छिमको ओक्काकराजा, तेसु पन मन्धातुराजा सत्तमो वुत्तो, मघदेवराजा अनेकेसं राजसहस्सानं पच्छिमको, तस्स च पुत्तपरम्पराय अनेकराजसहस्सानं पच्छिमको ओक्काकराजाति एवमादिना अनेकधा विरोधवचनं अट्ठकथायं निराकरोति. ननु अवोचुम्ह “किरसद्देन चेत्थ अनुस्सवत्थेन, यो वुच्चमानाय राजपरम्पराय केसञ्चि मतिभेदो, तं उल्लिङ्गेती”ति. तेसं पच्छतोति मघदेवपरम्पराभूतानं कळारजनकपरियोसानानं चतुरासीतिखत्तियसहस्सानं अपरभागेति यथानुस्सुतं आचरियेन वुत्तं. दीपवंसादीसु पन “कळारजनकरञ्ञो पुत्तपरम्पराय अनेकखत्तियसहस्सानं पच्छिमको राजा सुजातो नाम, तस्स पुत्तो ओक्काको राजा”ति वुत्तं. मघदेवपरम्पराय अनेकसहस्सराजूनं अपरभागे पठमो ओक्काको नाम राजा अहोसि, तस्स परम्पराभूतानं पन अनेकसहस्सराजूनं अपरभागे दुतियो ओक्काको नाम राजा अहोसि, तस्सपि परम्पराय अनेकसहस्सराजूनं अपरभागे ततियो ओक्काको नाम राजा अहोसि. तं सन्धायाह “तयो ओक्काकवंसा अहेसुन्”ति-आदि. जातिया पञ्चमदिवसे नामकम्मादिमङ्गलं लोकाचिण्णन्ति वुत्तं “पञ्चमदिवसे अलङ्करित्वा”ति. सहसा वरं अदासिन्ति पुत्तदस्सनेन बलवसोमनस्सप्पत्तो तुरितं अवीमंसित्वा तुट्ठिदायवसेन वरं अदासिं “यं इच्छसि, तं गण्हाही”ति. साति जन्तुकुमारमाता. रज्जं परिणामेतुं इच्छतीति मम वरदानं अन्तरं कत्वा इमं रज्जं परिणामेतुं इच्छति. रज्जं कारेस्सन्तीति राजभावं महाजनेन महाजनं वा कारापेस्सन्ति. नप्पसहेय्याति निवासत्थाय परियत्तो न भवेय्य. कळारवण्णताय कपिलब्राह्मणो नाम अहोसि. निक्खम्माति घरावासतो कामेहि च निक्खमित्वा. साको नाम सब्बसारमयो रुक्खविसेसो, येन पासादादि करीयते, तंसमुदायभूते वनसण्डेति अत्थो. भूमिया पवत्तं भुम्मं, तं गुणदोसं जालेति जोतेति, तं वा जलति जोतति पाकटं भवति एतायाति भुम्मजाला. हेट्ठा चाति एत्थ च-सद्देन “असीतिहत्थे”ति इदमनुकड्ढति. एतस्मिं पदेसेति साकवनसण्डमाह. खन्धपन्तिवसेन दक्खिणावट्टा. साखापन्तिवसेन पाचीनाभिमुखा. तेहीति मिगसूकरेहि, मण्डूकमूसिकेहि च. तेति सीहब्यग्घादयो सप्पबिळारा च. एत्थाति एवं मापियमाने नगरे. तुम्हाकं पुरिसेसु परियापन्नं एकेकम्पि पुरिसं पच्चत्थिकभूतं अञ्ञं पुरिससतम्पि पुरिससहस्सम्पि अभिभवितुं न सक्खिस्सतीति योजना. चक्कवत्तिबलेनाति चक्कवत्तिबलभावेन. अतिसेय्योति अतिविय उत्तमो भवेय्य. कपिलस्स इसिनो वसनट्ठानत्ता कपिलवत्थु. नेसं सन्तिके भवेय्याति सम्बन्धो. असदिससंयोगेति जातिया असदिसानं घरावासपयोगे हेतुभूते. अवसेसाहि अत्तनो अत्तनो कणिट्ठाहि. वड्ढमानानन्ति अनादरे सामिवचनं, अनन्तरायिकाय पुत्तधीतुवड्ढनाय वड्ढमानेसु एव उदपादीति अत्थो. लोहितकताय कोविळारपुप्फसदिसानि. कुट्ठरोगो नाम सासमसूरीरोगा विय येभुय्येन सङ्कमनसभावोति वुत्तं “अयं रोगो सङ्कमती”ति. उपरि पदरेन पटिच्छादेत्वा पंसुं रासिकरणेन दत्वा. नाटकित्थियो नाम नच्चन्तियो. राजभरियायो ओरोधा नाम. तस्साति सुसिरस्स. मिगसकुणादीनन्ति एत्थ आदिसद्देन वनचरकपेतादिके सङ्गण्हाति. तस्मिं रामरञ्ञे निसिन्नेति सम्बन्धो. पदरेति दारुफलके. खत्तियमायारोचनेन अत्तनो खत्तियभावं जानापेत्वा. मातिकन्ति मातितो आगतं. पाभतन्ति मूलभण्डं, पण्णाकारो वा. रञ्ञोति रामराजस्स जेट्ठपुत्तभूतस्स बाराणसिरञ्ञो. तत्थाति बाराणसियं. इधेवाति हिमवन्तपस्सेयेव. नगरन्ति राजधानीभूतं महानगरं. कोलरुक्खो नाम कुट्ठभेसज्जुपगो एको रुक्खविसेसो. ब्यग्घपथेति ब्यग्घमग्गे. मातुलाति मातु भातरो. केसग्गहणन्ति केसवेणिबन्धनं. दुस्सग्गहणन्ति वत्थस्स निवसनाकारो. न्हानतित्थन्ति यथावुत्ताय पोक्खरणिया उदकन्हानतित्थं. इदानिपि तेसं जातिसम्भेदाभावं दस्सेन्तो “एवं तेसन्”ति-आदिमाह. आवाहो दारिकाहरणं. विवाहो दारिकादानं. तत्थाति तेसु सक्यकोलियेसु. धातुसद्दानमनेकत्थत्ता समुसद्दो निवासत्थोति वुत्तं “वसन्ती”ति. अग्गेति उपयोगत्थे भुम्मवचनं, आद्यत्थे च अग्गसद्दो, किरियाविसेसोति च दस्सेति “तं अग्गन्”ति-आदिना. यदेत्थ भगवता वुत्तं “अथ खो अम्बट्ठ राजा ओक्काको उदानं उदानेसि ‘सक्या वत भो कुमारा, परमसक्या वत भो कुमारा’ति, तदग्गे खो पन अम्बट्ठ सक्या पञ्ञायन्ती”ति, तदेतं सद्दतो, अत्थतो च साभाविकनिब्बचननिदस्सनं “सकाहि भगिनीहिपि सद्धिं संवासवसेन जातिसम्भेदमकत्वा कुलवंसं अनुरक्खितुं सक्कुणन्ति समत्थेन्तीति सक्या”ति तेयेव सद्दरचनाविसेसेन साकिया. यं पनेतं सक्कतनिघण्टुसत्थेसु वुत्तं–
“साकरुक्खपटिच्छन्नं, वासं यस्मा पुराकंसु;
तस्मा दिट्ठा वंसजाते, भुवि ‘सक्या’ति विस्सुता”ति.
तदेतं सद्दमत्तं पति असाभाविकनिब्बचननिदस्सनं “कपिलमुनिनो वसनट्ठाने साकवने वसन्तीति सक्या, साकिया”ति च. काळवण्णताय कण्हो नामाति वुत्तं “काळवण्णन्”ति-आदि. हनुयं जाता मस्सू, उत्तरोट्ठस्स उभोसु पस्सेसु दाठाकारेन जाता दाठिका. इदञ्च अत्थमत्तेन वुत्तं, तद्धितवसेन पन यथा एतरहि यक्खे “पिसाचो”ति समञ्ञा, एवं तदा “कण्हो”ति, तस्मा जातमत्तेयेव सब्याहरणेन पिसाचसदिसताय कण्होति. तथाहि वुत्तं “यथा खो पन अम्बट्ठ एतरहि मनुस्सा पिसाचे दिस्वा ‘पिसाचा’ति सञ्जानन्ति, एवमेव खो अम्बट्ठ तेन खो पन समयेन मनुस्सा पिसाचे ‘कण्हा’ति सञ्जानन्ती”ति-आदि. तत्थ पिसाचो जातोति इदानि पाकटनामेन सुविञ्ञापनत्थं पुरिमपदस्सेव वेवचनं वुत्तं. “न सकबळेन मुखेन ब्याहरिस्सामी”ति-आदीसु (पाचि. 619) विय उपसग्गवसेन सद्दकरणत्थो हरसद्दो, पुन दुतियोपसग्गेन युत्तो उच्चासद्दकरणे वत्ततीति वुत्तं “उच्चासद्दमकासी”ति. 268. अत्तनो उपारम्भमोचनत्थायाति आचरियेन, अम्बट्ठेन च अत्तनो अत्तनो उपरि पापेतब्बोपवादस्स अपनयनत्थं. “अत्तनो”ति हेतं विच्छालोपवचनं. परिभिन्दिस्सतीति अनत्थकामतापवेदनेन परिभेदं करिस्सति, पेसुञ्ञं उपसंहरिस्सतीति वुत्तं होति. अत्थविञ्ञापने साधनताय वाचा एव करणं वाक्करणं निरुत्तिनयेन, तं कल्याणमस्साति कल्याणवाक्करणो. अस्मिं वचनेति एत्थ तसद्देन कामं “चत्तारोमे भो गोतम वण्णा”ति-आदिना (दी. नि. 1.266) अम्बट्ठेन हेट्ठा वुत्तो जातिवादो परामसितब्बो होति, तथापेस जातिवादो वेदे वुत्तविधिनायेव तेन पटिमन्तेतब्बो, तस्मा पटिमन्तनहेतुभावेन पसिद्धं वेदत्तयवचनमेव परामसितब्बन्ति दस्सेतुं वुत्तं “अत्तना उग्गहिते वेदत्तयवचने”ति. इदानि “पोराणं खो पन ते अम्बट्ठ मातापेत्तिकन्”ति-आदिना भगवता वुत्तवचनस्सपि परामसनं दस्सेन्तो “एतस्मिं वा दासिपुत्तवचने”ति आह. अपिच पटिमन्तेतुन्ति एत्थ पटिमन्तना नाम पञ्हाविस्सज्जना, उत्तरिकथना वा, तस्मा अत्थद्वयानुरूपं तब्बिसयस्स त-सद्देन परामसनं दस्सेतीति दट्ठब्बं. 269. तावाति मन्तनाय पठममेव, अकताय एव मन्तनायाति वुत्तं होति. दुज्जानाति दुब्बिञ्ञेय्या, पठममेव सीसमुक्खिपितुं असमत्थनतो जातिया च दुब्बिञ्ञेय्यत्ता, अट्टस्स च दुक्करणतो अम्बट्ठो सयमेव मोचेतूति अधिप्पायो. अत्तनाव सक्येसु इब्भवादनिपातनेन अत्तनो उपरि पापुणनं सन्धाय “अत्तना बद्धं पुटकन्”ति वुत्तं, अत्तनाव बद्धं पुटोळिन्ति अत्थो. 270. धम्मो नाम कारणं “धम्मपटिसम्भिदा”ति-आदीसु (विभ. 718 आदयो) विय, धम्मेन सह वत्ततीति सहधम्मो, सो एव सहधम्मिकोति आह “सहेतुको”ति-आदि, परियायवचनमेतं. जनको वा हेतु, उपत्थम्भको कारणं. अञ्ञेन अट्ठानगतेन अञ्ञं अट्ठानगतं वचनं. तेनाह “यो ही”ति-आदि. ततोति द्विक्खत्तुं चोदनातो परं, ततियचोदनाय अनागताय एव पक्कमिस्सामीति वुत्तं होति. 271. पूजितब्बतो सक्को देवराजा यक्खो नाम. यो अग्गिस्स पकतिवण्णो, तेन समन्नागतन्ति वुत्तं “आदित्तन्ति अग्गिवण्णन्”ति. कन्दलो नाम पुप्फूपगरुक्खविसेसो, यस्स सेतं पुप्फं पुप्फति, मकुळम्पिस्स सेतवण्णं दाठाकारं होति. विरूपरूपन्ति विपरीतरूपसण्ठानं. अट्ठमसत्ताहे अजपालनिग्रोधमूले निसिन्नस्स सब्बबुद्धस्स आचिण्णसमाचिण्णं अप्पोस्सुक्कतं सन्धाय “अहञ्चेवा”ति-आदि वुत्तं. अवत्तमानेति अप्पटिपज्जमाने, अननुवत्तमाने वा. तस्माति तदा तथापटिञ्ञातत्ता. तासेत्वा पञ्हं विस्सज्जापेस्सामीति आगतो यथा तं मूलपण्णासके आगतस्स सच्चकपरिब्बाजकस्स समागमे (म. नि. 1.357). “भगवा चेव पस्सति अम्बट्ठो चा”ति एत्थ इतरेसमदस्सने दुविधम्पि कारणं दस्सेन्तो “यदि ही”ति-आदिमाह. हि-सद्दो कारणत्थे निपातो. यस्मा अगरु, यस्मा च वदेय्युं, तस्माति सम्बन्धो. अञ्ञेसम्पि साधारणतो अगरु अभारियं. आवाहेत्वाति मन्तबलेन अव्हानं कत्वा. तस्साति अम्बट्ठस्स. अन्तोकुच्छि अन्त-अन्तगुणादिको. वादसङ्घट्टेति वाचासङ्घट्टने. मञ्ञमानोति मञ्ञनतो. सम्बन्धदस्सनञ्हेतं. 272. ताणं गवेसमानोति “अयमेव समणो गोतमो इतो भयतो मम तायको”ति भगवन्तंयेव “ताणन्”ति परियेसन्तो उपगच्छन्तोति वुत्तं होति. सेसपदद्वयेपि एसेव नयो. तायतीति यथूपट्ठितभयतो पालेति. तेनाह “रक्खती”ति, कत्तुसाधनमेतं. निलीयतीति यथूपट्ठितेनेव भयेन उपद्दुतो निलीनो होति, अधिकरणसाधनमेतं. सरसद्दो हिंसने, तञ्च विद्धंसनमेव अधिप्पेतन्ति वुत्तं “भयं हिंसति विद्धंसेती”ति, कत्तुसाधनमेतं.