ततिय-इब्भवादवण्णना
266. खेत्तलेड्डूनन्ति खेत्ते कसनवसेन उट्ठापितमत्तिकाखण्डानं. लेड्डुकानमन्तरे निवासितत्ता “लेड्डुकिका” इच्चेव (दी. नि. टी. 1.266) सञ्ञाता खुद्दकसकुणिका. मज्झिमपण्णासके लेड्डुकिकोपमसुत्तवण्णनायं “चातकसकुणिका”ति (म. नि. अट्ठ. 3.150) वुत्ता, निघण्टुसत्थेसु पन तं “लापसकुणिका”ति वदन्ति. कोधवसेन लग्गितुन्ति उपनय्हितुं, आघातं बन्धितुन्ति अत्थो. “अम्हे हंसकोञ्चमोरसमे करोती”ति वदन्तो हेट्ठा गहितं “न तं कोचि हंसो वा कोञ्चो वा मोरो वा आगन्त्वा किं त्वं लपसीति निसेधेती”ति इदम्पि वचनं सङ्गीतिमनारुळ्हं तदा भगवता वुत्तमेवाति दस्सेति. तदा वदन्तोयेव हि एवं करोतीति वत्तुमरहति. “एवं नु ते”ति-आदिवचनं, “अवुसितवायेवा”ति-आदिवचनञ्च मानवसेन समणेन गोतमेन वुत्तन्ति अम्बट्ठो मञ्ञतीति अधिप्पायेनाह “निम्मानो दानि जातोति मञ्ञमानो”ति.