दुतिय-इब्भवादवण्णना

265. सन्धागारपदनिब्बचनं हेट्ठा वुत्तमेव. तदा अभिसित्तसक्यराजूनम्पि बहुतं सन्धायाह “अभिसित्तसक्यराजानो”ति. कामञ्हि सक्यराजकुले यो सब्बेसं वुद्धतरो, समत्थो च, सो एव अभिसेकं लभति एकच्चो पन अभिसित्तो समानो “इदं रज्जं नाम बहुकिच्चं बहुब्यापारन्”ति ततो निब्बिज्ज रज्जं वयसा अनन्तरस्स निय्यातेति, कदाचि सोपि अञ्ञस्साति एवं परम्परानिय्यातनवसेन तदा बहू अभिसित्तपुब्बा सक्यराजानो होन्तीति इदं आचरियस्साभिमतं (दी. नि. टी. 1.265). अपिच यथारहं ठानन्तरेसु अभिसित्तसक्यराजूनम्पि बहुतं सन्धाय एवमाहातिपि युज्जति. ते हि “राजानो”ति वुच्चन्ति. यथाह–
“राजानो नाम पथब्याराजा, पदेसराजा, मण्डलिका, अन्तरभोगिका, अक्खदस्सा, महामत्ता, ये वा पन छेज्जभेज्जं करोन्ता अनुसासन्ति, एते राजानो नामा”ति (पारा. 92).
संहारिमेहि वाळरूपेहि कतो पल्लङ्को, भद्दपीठं वेत्तासनं. मिहितमत्तं हसितमत्तं. अनुहसन्तीति ममुद्देसिकं महाहसितं करोन्ति, इदञ्हि “अनुजग्घन्ता”ति एतस्स संवण्णनापदं. जग्घसद्दो च महाहसने पवत्तति “न उज्जग्घिकाय अन्तरघरे गमिस्सामी”ति-आदीसु (पाचि. 586) विय.
कण्हायनतो पट्ठाय परम्परागतं कुलवंसं अनुस्सववसेन जानन्ति. कुलाभिमानिनो हि येभुय्येन परेसं उच्चावचं कुलं तथा तथा उदाहरन्ति, अत्तनो च कुलवंसं जानन्ति, एवं अम्बट्ठोपि, तथा हेस परतो भगवता पुच्छितो वजिरपाणि भयेन अत्तनो कुलवंसं याथावतो कथेसीति. ओलम्बेत्वाति हत्थिसोण्डसण्ठानादिना साटकं अवलम्बेत्वा. ततोति तथाजाननतो, गमनतो च. ममञ्ञेव मञ्ञेति मममेव अनुजग्घन्ता मञ्ञे.