पठम-इब्भवादवण्णना
263. किञ्चापि “सयानो वा”ति-आदिवचनं न वत्तब्बं, मानवसेन पन युगग्गाहं करोन्तो वदतीति दस्सेन्तो “कामं तीसू”ति-आदिमाह. तत्थ तीसु इरियापथेसूति ठानगमननिसज्जासु. तेस्वेव हि आचरियेन सद्धिं सल्लपितुमरहति, न तु सयने गरुकरणीयानं सयानानम्पि सम्मुखा गरुकारेहि सयनस्स अकत्तब्बभावतो. कथासल्लापन्ति कथावसेन युगग्गाहकरणत्थं सल्लपनं. सयानेन हि आचरियेन सद्धिं सयानस्स कथा नाम आचारो न होति, तथापेतं इतरेहि सदिसं कत्वा कथनं इध कथासल्लापो. यं पनेतं “सयानो वा हि भो गोतम ब्राह्मणो सयानेन ब्राह्मणेन सद्धिं सल्लपितुमरहती”ति वुत्तस्स सल्लापस्स अनाचारभावविभावनं सत्थारा अम्बट्ठेन सद्धिं कथेन्तेन कतं, तं पाळिवसेन सङ्गीतिमनारुळ्हम्पि अगरहिताय आचरियपरम्पराय यावज्जतना समाभतन्ति “ये च खो ते भो गोतमा”ति-आदिकाय उपरिपाळिया सम्बन्धभावेन दस्सेन्तो “ततो किरा”ति-आदिमाह. गोरूपन्ति गो नून रूपकवसेन वुत्तत्ता, रूपसद्दस्स च तब्भाववुत्तितो. यदि अहीळेन्तो भवेय्य, “मुण्डा समणा”ति वदेय्य, हीळेन्तो पन गरहत्थेन क-सद्देन पदं वड्ढेत्वा “मुण्डका समणका”ति वदतीति दस्सेतुं “मुण्डे मुण्डा”ति-आदि वुत्तं. इब्भाति गहपतिकाति अत्थमत्तवचनं, सद्दतो पन इभस्स पयोगो इभो उत्तरपदलोपेन, तं इभं अरहन्तीति इब्भा द्वित्तं कत्वा. किं वुत्तं होति– यथा सोभनं गमनतो इभसङ्खातो हत्थिवाहनभूतो परस्स वसेन पवत्तति, न अत्तनो, एवमेतेपि ब्राह्मणानं सुस्सूसका सुद्दा परस्स वसेन पवत्तन्ति, न अत्तनो, तस्मा इभसदिसपयोगताय इब्भाति. ते पन कुटुम्बिकताय घरवासिनो घरसामिका होन्तीति अत्थमत्तं दस्सेति “गहपतिका”ति इमिना. कण्हाति कण्हजातिका. द्विजा एव हि सुद्धजातिका, न इतरेति तस्साधिप्पायो. तेनाह “काळका”ति. पितामहभावेन ञातिबन्धवत्ता बन्धु. तेनाह “पितामहोति वोहरन्ती”ति. अपच्चाति पुत्ता. मुखतो निक्खन्ताति ब्राह्मणानं पुब्बपुरिसा ब्रह्मुनो मुखतो निक्खन्ता, अयं तेसं पठमुप्पत्तीति अधिप्पायो. सेसपदेसुपि एसेव नयो. अयं पनेत्थ विसेसो– “इब्भा कण्हा”ति वत्वा “बन्धुपादापच्चा”ति वदन्तो कुलवसेन समणा वेस्सकुलपरियापन्ना, पठमुप्पत्तिवसेन पन ब्रह्मुनो पिट्ठिपादतो निक्खन्ता, न पकतिवेस्सा विय नाभितोति दस्सेतीति, इदं पनस्स “मुखतो निक्खन्ता”ति-आदिवचनतोपि अतिविय असमवेक्खितपुब्बवचनं चतुवण्णपरियापन्नस्सेव समणभावसम्भवतो. अनियमेत्वाति अविसेसेत्वा, अनुद्देसिकभावेनाति अत्थो. मानमेव निस्साय कथेसीति मानमेवापस्सयं कत्वा अत्तानं उक्कंसेन्तो, परे च वम्भेन्तो “मुण्डका समणका”ति-आदिवचनं कथेसि. जानापेस्सामीति अत्तनो गोत्तपमाणं याथावतो विभावनेन विञ्ञापेस्सामि. अत्थोति हितं, इच्छितवत्थु वा, तं पन कत्तब्बकिच्चमेवाति वुत्तं “आगन्त्वा कत्तब्बकिच्चसङ्खातो अत्थो”ति, सो एतस्स अत्थीति अत्थिकं यथा “दण्डिको”ति. दुतियस्सपि पुग्गलवाचकस्स तदस्सत्थिपच्चयस्स विज्जमानत्ता पठमेन तदारम्मणिकचित्तमेव विञ्ञायतीति आह “तस्स माणवस्स चित्तन्”ति. अत्थिकमस्स अत्थीति अत्थिकवा यथा “गुणवा”ति. “यायेव खो पनत्थाया”ति लिङ्गविपल्लासवसेन वुत्तन्ति दस्सेति “येनेव खो पनत्थेना”ति इमिना. तेनेवाह “तमेव अत्थन्ति इदं पुरिसलिङ्गवसेनेव वुत्तन्”ति. तत्थ हि साभाविकलिङ्गतादस्सनेन इध असाभाविकलिङ्गतासिद्धीति. अयं पनेत्थ अट्ठकथातो अपरो नयो– याय अत्थायाति पुल्लिङ्गवसेनेव तदत्थे सम्पदानवचनं, यस्स कत्तब्बकिच्चसङ्खातस्स अत्थस्स अत्थायाति अत्थोति. अस्साति अम्बट्ठस्स दस्सेत्वाति सम्बन्धो. अञ्ञेसं सन्तिकं आगतानन्ति गरुट्ठानियानं सन्तिकमुपगतानं साधुरूपानं. वत्तन्ति तेसं समाचिण्णं. पकरणतोयेव “आचरियकुले”ति अत्थो विञ्ञायति, “अवुसितवा”ति च असिक्खितभावोयेव वोहारवसेन वुत्तो यथा तं चीवरदानं तिचीवरेन अच्छादेसीति. तेनाह “आचरियकुले अवुसितवा असिक्खितो”ति. असिक्खितत्ता एव अप्पस्सुतो, “वुसितमानी”ति च पदापेक्खाय अपरियोसितवचनत्ता समानोति पाठसेसोति दस्सेति “अप्पस्सुतोव समानो”ति इमिना. बाहुसच्चञ्हि नाम यावदेव उपसमत्थं इच्छितब्बं, तदभावतो पनायं अम्बट्ठो अवुसितवा असिक्खितो अप्पस्सुतोति विञ्ञायतीति एवम्पि अत्थापत्तितो कारणं विभावेन्तो आह “किमञ्ञत्र अवुसितत्ता”ति. इमम्पि सम्बन्धं दीपेति “एतस्स ही”ति-आदिना. यथारुततो पन फरुसवचनसमुदाचारेन अनुपसमकारणदस्सनमेतं. तत्रायं योजना– “किमञ्ञत्र अवुसितत्ता”ति इदं कारणं एतस्स अम्बट्ठस्स फरुसवचनसमुदाचारे कारणन्ति. “फरुसवचनसमुदाचारेना”तिपि पाठो, तथा समुदाचारवसेन वुत्तं कारणन्ति अत्थो. एवम्पि योजेन्ति– अवुसितत्ता अवुसितभावं अञ्ञत्र ठपेत्वा एतस्स एवं फरुसवचनसमुदाचारे कारणं किमञ्ञं अत्थीति. पुरिमयोजनावेत्थ युत्ततरा यथापाठं योजेतब्बतो. “अञ्ञत्रा”ति निपातयोगतो अवुसितत्ताति उपयोगत्थे निस्सक्कवचनं. तदेव कारणं समत्थेति “आचरियकुले”ति-आदिना. 264. कोधसङ्खातस्स परस्स वसानुगतचित्तताय असकमनो. माननिम्मदनत्थन्ति मानस्स निम्मदनत्थं अभिमद्दनत्थं, अमदनत्थं वा, मानमदविरहत्थन्ति अत्थो. दोसं उग्गिलेत्वाति सिनेहपानेन किलिन्नं वातपित्तसेम्हदोसं उब्बमनं कत्वा. गोत्तेन गोत्तन्ति अम्बट्ठेनेव भगवता पुट्ठेन वुत्तेन सावज्जेन पुरातनगोत्तेन अधुना अनवज्जसञ्ञितं गोत्तं. कुलापदेसेन कुलापदेसन्ति एत्थापि एसेव नयो. उट्ठापेत्वाति सावज्जतो उट्ठहनं कत्वा, उद्धरित्वाति वुत्तं होति. गोत्तञ्चेत्थ आदिपुरिसवसेन, कुलापदेसो पन तदन्वये उप्पन्नाभिञ्ञातपुरिसवसेन गहेतब्बो यथा “आदिच्चो माघवो”ति. साकियानञ्हि आदिच्चगोत्तं अदितिया नाम देवधीताय पुत्तभूतं आदिपुरिसं पति होति, तं “गोतमगोत्तन्”तिपि वदन्ति. यथाह पब्बज्जासुत्ते–
“आदिच्चा नाम गोत्तेन, साकिया नाम जातिया;
तम्हा कुला पब्बजितोम्हि, न कामे अभिपत्थयन्”ति. (सु. नि. 425).
माघवकुलं पन तदन्वये अभिञ्ञातं मचलगामिकपुरिसं पति होतीति. गोत्तमूलस्स गारय्हताय अमानवत्थुभावपवेदनतो “मानद्धजं मूले छेत्वा निपातेस्सामी”ति वुत्तं. घट्टेन्तोति जातिगोत्तवसेन ओमसन्तो. हीळेन्तोति हीळनं गरहं करोन्तो. “चण्डा भो गोतम सक्यजाती”ति-आदिना साकियेसु चण्डभावादिदोसं पापितेसु समणोपि गोतमो पापितो भविस्सतीति अधिप्पायो. यस्मिं मानुस्सयकोधुस्सया अञ्ञमञ्ञूपत्थद्धा, सो “चण्डो”ति वुच्चतीति दस्सेति “माननिस्सितकोधयुत्ता”ति इमिना, पकतूपनिस्सयारम्मणवसेन चेत्थ निस्सितभावो, न सहजातादिवसेन. खराति चित्तेन, वाचाय च कक्खळा. लहुकाति तरुणा अवुद्धकम्मा. तेनाह “अप्पकेनेवा”ति-आदि. अलाबुकटाहन्ति लाबुफलस्स अभेज्जकपालं. अट्ठकथामुत्तकनयं दस्सेतुं “भस्साति साहसिकाति केचि वदन्ति, सारम्भकाति अपरे”ति (दी. नि. टी. 1.264) आचरियेन वुत्तं. समानाति होन्ता भवमानाति अससद्दवसेनत्थोति आह “सन्ताति पुरिमपदस्सेव वेवचनन्”ति. न सक्करोन्तीति सक्कारं न करोन्तीति अत्थमेव विञ्ञापेति “न ब्राह्मणानन्”ति-आदिना. अपचितिकम्मन्ति पणिपातकम्मं. “यदिमे सक्या”ति पच्छिमवाक्ये य-सद्दस्स किरियापरामसनस्स अनियमस्स “तयिदं भो गोतमा”ति पुरिमवाक्ये त-सद्देन नियमनं वेदितब्बन्ति आह “यं इमे सक्या”ति-आदि. नानुलोमन्ति अत्तनो जातिया न अनुच्छविकं.