पुब्बे कतूपचितस्स एतरहि विपच्चमानकस्स पुञ्ञधम्मस्स चिरतरं विपच्चितुं पच्चयभूतं चक्कवत्तिवत्तसमुदागतं पयोगसम्पत्तिसङ्खातं धम्मं दस्सेतुं “धम्मेना”ति पदस्स “पाणो न हन्तब्बोति-आदिना पञ्चसीलधम्मेना”ति अत्थमाह. अयञ्हि अत्थो “ये खो पनानन्द पुरत्थिमाय दिसाय पटिराजानो, ते राजानं महासुदस्सनं उपसङ्कमित्वा एवमाहंसु ‘एहि खो महाराज, स्वागतं ते महाराज, सकं ते महाराज, अनुसास महाराजा’ति. राजा महासुदस्सनो एवमाह ‘पाणो न हन्तब्बो, अदिन्नं न आदातब्बं, कामेसु मिच्छा न चरितब्बा, मुसा न भणितब्बा, मज्जं न पातब्बं, यथाभुत्तञ्च भुञ्जथा’ति. ये खो पनानन्द पुरत्थिमाय दिसाय पटिराजानो, ते रञ्ञो महासुदस्सनस्स अनुयन्ता अहेसुन्”ति-आदिना (दी. नि. 2.244) आगतं रञ्ञो ओवादधम्मं सन्धाय वुत्तो. एवञ्हि “अदण्डेन असत्थेना”ति इदम्पि विसेसनवचनं सुसमत्थितं होति. अञ्ञासुपि सुत्तनिपातट्ठकथादीसु (सु. नि. अट्ठ. 226; खु. पा. अट्ठ. 6.3; दी. नि. अट्ठ. 2.33; सं. नि. अट्ठ. 3.223) अयमेवत्थो वुत्तो.
महापदानट्ठकथायं पन “अदण्डेनाति ये कतापराधे सत्ते सतम्पि सहस्सम्पि गण्हन्ति, ते धनदण्डेन रज्जं कारेन्ति नाम, ये छेज्जभेज्जं अनुसासन्ति, ते सत्थदण्डेन. अयं पन दुविधम्पि दण्डं पहाय अदण्डेन अज्झावसति. असत्थेनाति ये एकतोधारादिना सत्थेन परं विहेसन्ति, ते सत्थेन रज्जं कारेन्ति नाम. अयं पन सत्थेन खुद्दकमक्खिकायपि पिवनमत्तं लोहितं कस्सचि अनुप्पादेत्वा धम्मेनेव, ‘एहि खो महाराजा’ति एवं पटिराजूहि सम्पटिच्छितागमनो वुत्तप्पकारं पथविं अभिविजिनित्वा अज्झावसति अभिभवित्वा सामी हुत्वा वसतीति अत्थो”ति (दी. नि. अट्ठ. 2.34) वुत्तं, तदेतं “धम्मेना”ति पदस्स “पुब्बे कतूपचितेन एतरहि विपच्चमानकेन येन केनचि पुञ्ञधम्मेना”ति अत्थं सन्धाय वुत्तं. तेनेव हि “धम्मेन पटिराजूहि सम्पटिच्छितागमनो वुत्तप्पकारं पथविं अभिविजिनित्वा अज्झावसती”ति. आचरियेनपि (दी. नि. टी. 1.258) वुत्तं धम्मेनाति कतूपचितेन अत्तनो पुञ्ञधम्मेन. तेन हि सञ्चोदिता पथवियं सब्बराजानो पच्चुग्गन्त्वा “स्वागतं ते महाराजा”ति-आदीनि वत्वा अत्तनो रज्जं रञ्ञो चक्कवत्तिस्स निय्यातेन्ति. तेन वुत्तं “सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसती”ति, तेनपि यथावुत्तमेवत्थं दस्सेति, तस्मा उभयथापि एत्थ अत्थो युत्तो एवाति दट्ठब्बं. चक्कवत्तिवत्तपूरणादिपयोगसम्पत्तिमन्तरेन हि पुब्बे कतूपचितकम्मेनेव एवमज्झावसनं न सम्भवति, तथा पुब्बे कतूपचितकम्ममन्तरेन चक्कवत्तिवत्तपूरणादिपयोगसम्पत्तिया एवाति.
एवं एकं निप्फत्तिं कथेत्वा दुतियं निप्फत्तिं कथेतुं यदेतं “सचे खो पना”ति-आदिवचनं वुत्तं, तत्थ अनुत्तानमत्थं दस्सेन्तो “अरहं…पे… विवट्टच्छदोति एत्था”ति-आदिमाह यस्मा रागादयो सत्त पापधम्मा लोके उप्पज्जन्ति, उप्पज्जमाना च ते सत्तसन्तानं छादेत्वा परियोनन्धित्वा कुसलप्पवत्तिं निवारेन्ति, तस्मा ते इध छदसद्देन वुत्ताति दस्सेति “रागदोसा”ति-आदिना. दुच्चरितन्ति मिच्छादिट्ठितो अञ्ञेन मनोदुच्चरितेन सह तीणि दुच्चरितानि, मिच्छादिट्ठि पन विसेसेन सत्तानं छदनतो, परमसावज्जत्ता च विसुं गहिता. वुत्तञ्च “सब्बे ते इमेहेव द्वासट्ठिया वत्थूहि अन्तोजालीकता, एत्थ सिताव उम्मुज्जमाना उम्मुज्जन्ती”ति-आदि (दी. नि. 1.146). तथा मुय्हनट्ठेन मोहो, अविदितकरणट्ठेन अविज्जाति पवत्ति-आकारभेदेन अञ्ञाणमेव द्विधा वुत्तं. तथा हिस्स द्विधापि छदनत्थो कथितो “अन्धतमं तदा होति, यं मोहो सहते नरन्”ति, (महानि. 5, 156, 195) “अविज्जाय निवुतो लोको, वेविच्छा पमादा नप्पकासती”ति (सु. नि. 1039; चूळनि. पारायनवग्ग.2) च. एवं रागदोसादीनम्पि छदनत्थो वत्तब्बो. महापदानट्ठकथायं (दी. नि. अट्ठ. 2.33) पन रागदोसमोहमानदिट्ठिकिलेसतण्हावसेन सत्त पापधम्मा गहिता. तत्र रञ्जनट्ठेन रागो, तण्हायनट्ठेन तण्हाति पवत्ति-आकारभेदेन लोभो एव द्विधा वुत्तो. तथा हिस्स द्विधापि छदनत्थो एकन्तिकोव. यथाह “अन्धतमं तदा होति, यं रागो सहते नरन्”ति, “कामन्धा जालसञ्छन्ना, तण्हाछदनछादिता”ति (उदा. 94) च, किलेसग्गहणेन च वुत्तावसिट्ठा विचिकिच्छादयो वुत्ता.
सत्तहि पटिच्छन्नेति हेतुगब्भवचनं, सत्तहि पापधम्मेहि पटिच्छन्नत्ता किलेसवसेन अन्धकारे लोकेति अत्थो. तं छदनन्ति सत्तपापधम्मसङ्खातं छदनं. विवट्टेत्वाति विवट्टं कत्वा विगमेत्वा. तदेव परियायन्तरेन वुत्तं “समन्ततो सञ्जातालोको हुत्वा”ति. किलेसछदनविगमो एव हि आलोको, एतेन विवट्टयितब्बो विगमेतब्बोति विवट्टो, छादेति पटिच्छादेतीति छदो, विवट्टो छदो अनेनाति विवट्टच्छदा, विवट्टच्छदो वाति अत्थं दस्सेति. अयञ्हि विवट्टच्छदसद्दो दळ्हधम्मपच्चक्खधम्मसद्दादयो विय पुल्लिङ्गवसेन आकारन्तो, ओकारन्तो च होति. तथा हि महापदानट्ठकथायं वुत्तं “रागदोसमोहमानदिट्ठिकिलेसतण्हासङ्खातं छदनं आवरणं विवटं विद्धंसितं विवटकं एतेनाति विवटच्छदो, ‘विवट्टच्छदा’तिपि पाठो, अयमेवत्थो”ति, (दी. नि. अट्ठ. 2.33) तस्सा लीनत्थप्पकासनियम्पि वुत्तं “विवट्टच्छदाति ओकारस्स आकारं कत्वा निद्देसो”ति. सद्दविदू पन “आधन्वादितोति लक्खणेन समासन्तगतेहि धनुसद्दादीहि क्वचि आपच्चयो”ति वत्वा “कण्डिवधन्वा, पच्चक्खधम्मा, विवट्टच्छदा”ति पयोगमुदाहरन्ति.
कस्मा पदत्तयमेतं वुत्तन्ति अनुयोगं हेतालङ्कारनयेन परिहरन्तो “तत्था”ति-आदिमाह, तत्थाति च तीसु पदेसूति अत्थो. पूजाविसेसं पटिग्गण्हितुं अरहतीति अरहन्ति अत्थेन पूजारहता वुत्ता. यस्मा सम्मासम्बुद्धो, तस्मा पूजारहताति तस्सा पूजारहताय हेतु वुत्तो. सवासनसब्बकिलेसप्पहानपुब्बकत्ता बुद्धभावस्स बुद्धत्तहेतुभूता विवट्टच्छदता वुत्ता. कम्मादिवसेन तिविधं वट्टञ्च रागादिवसेन सत्तविधो छदो च वट्टच्छदा, वट्टच्छदेहि विगतो, विगता वा वट्टच्छदा यस्साति विवट्टच्छदो, विवट्टच्छदा वा, द्वन्दपुब्बगो पन वि-सद्दो उभयत्थ योजेतब्बोति इममत्थं दस्सेतुं “विवट्टो च विच्छदो चा”ति वुत्तं. एवम्पि वदन्ति “विवट्टो च सो विच्छदो चाति विवट्टच्छदो, उत्तरपदे पुब्बपदलोपोति अत्थं दस्सेती”ति. “अरहं वट्टाभावेना”ति इदं किलेसेहि आरकत्ता, किलेसारीनं संसारचक्कस्सारानञ्च हतत्ता, पापकरणे च रहाभावाति अत्थं सन्धाय वुत्तं. इदञ्हि फलेन हेतानुमानदस्सनं– यथा तं धूमेन अग्गिस्स, उदकोघेन उपरि वुट्ठिया, एतेन च अत्थेन अरहभावो हेतु, वट्टाभावो फलन्ति अयं आचरियमति. “पच्चयादीनं, पूजाविसेसस्स च अरहत्ता”ति पन हेतुना फलानुमानदस्सनम्पि सिया यथा तं अग्गिना धूमस्स, उपरि वुट्ठिया उदकोघस्स. “सम्मासम्बुद्धो छदनाभावेना”ति इदं पन हेतुना फलानुमानदस्सनं सवासनसब्बकिलेसच्छदनाभावपुब्बकत्ता सम्मासम्बुद्धभावस्स. अरहत्तमग्गेन हि विच्छदता, सब्बञ्ञुतञ्ञाणेन सम्मासम्बुद्धभावो. “विवट्टो च विच्छदो चा”ति इदं हेतुद्वयं. कामञ्च आचरियमतिया फलेन हेतु-अनुमानदस्सने विवट्टता फलमेव होति, हेतु-अनुमानदस्सनस्स, पन तथाञाणस्स च हेतुभावतो हेतुयेव नामाति वेदितब्बं.
एवं पदत्तयवचने हेतालङ्कारनयेन पयोजनं दस्सेत्वा इदानि चतुवेसारज्जवसेनपि दस्सेन्तो “दुतियेना”ति-आदिमाह. तत्थ दुतियेन वेसारज्जेनाति “चत्तारिमानि भिक्खवे तथागतस्स वेसारज्जानि, येहि वेसारज्जेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेती”ति-आदिना (a. नि. 4.8; म. नि. 1.150) भगवता वुत्तक्कमेन दुतियभूतेन “खीणासवस्स ते पटिजानतो ‘इमे आसवा अपरिक्खीणा’ति, तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सह धम्मेन पटिचोदेस्सतीति निमित्तमेतं भिक्खवे न समनुपस्सामि, एतमहं भिक्खवे निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामी”ति परिदीपितेन वेसारज्जेन. पुरिमसिद्धीति पुरिमस्स “अरहन्”ति पदस्स अत्थसिद्धि अरहत्तसिद्धि, दुतियवेसारज्जस्स तदत्थभावतो तेन वेसारज्जेन तदत्थसिद्धीति वुत्तं होति. “खीणासवस्स ते पटिजानतो ‘इमे आसवा अपरिक्खीणा’ ति”आदिना वुत्तमेव हि दुतियवेसारज्जं “किलेसेहि आरकत्ता”ति-आदिना वुत्तो “अरहन्”ति पदस्स अत्थोति ततो च विञ्ञायति “यथा दुतियेन वेसारज्जेन पुरिमसिद्धि, एवं पुरिमेनपि अत्थेन दुतियवेसारज्जसिद्धी”ति. एवञ्च कत्वा इमिना नयेन चतुवेसारज्जवसेन पदत्तयवचने पयोजनदस्सनं उपपन्नं होति. इतरथा हि किञ्चिपयोजनाभावतो इदंयेव वचनं इध अवत्तब्बं सियाति. एस नयो सेसेसुपि.
पठमेनाति वुत्तनयेन पठमभूतेन “सम्मासम्बुद्धस्स ते पटिजानतो ‘इमे धम्मा अनभिसम्बुद्धा’ति, तत्र…पे… विहरामी”ति परिदीपितेन वेसारज्जेन. दुतियसिद्धीति दुतियस्स “सम्मासम्बुद्धो”ति पदस्स अत्थसिद्धि बुद्धत्तसिद्धि तस्स तदत्थभावतो. ततियचतुत्थेहीति वुत्तनयेनेव ततियचतुत्थभूतेहि “ये खो पन ते अन्तरायिका धम्मा वुत्ता, ते पटिसेवतो नालं अन्तरायायाति, तत्र…पे… विहरामी”ति च “यस्स खो पन ते अत्थाय धम्मो देसितो, सो न निय्याति तक्करस्स सम्मा दुक्खक्खयायाति, तत्र…पे… विहरामी”ति (a. नि. 4.8; म. नि. 1.150) च परिदीपितेहि वेसारज्जेहि. ततियसिद्धीति ततियस्स “विवट्टच्छदा”ति पदस्स अत्थसिद्धि विवट्टच्छदत्थसिद्धि तेहि तस्स पाकटभावतोति अत्थो. “याथावतो अन्तरायिकनिय्यानिकधम्मापदेसेन हि सत्थु विवट्टच्छदभावो लोके पाकटो अहोसी”ति (दी. नि. टी. 1.258) आचरियेन वुत्तं, विवट्टच्छदभावेनेव अन्तरायिकनिय्यानिकधम्मदेसनासिद्धितो “ततियेन ततियचतुत्थसिद्धी”तिपि वत्तुं युज्जति.
एवं पदत्तयवचने चतुवेसारज्जवसेन पयोजनं दस्सेत्वा इदानि चक्खुत्तयवसेनपि दस्सेन्तो “पुरिमञ्चा”ति-आदिमाह. तत्थ च-सद्दो उपन्यासत्थो. पुरिमं “अरहन्”ति पदं भगवतो हेट्ठिममग्गफलत्तयञाणसङ्खातं धम्मचक्खुं साधेति किलेसारीनं, संसारचक्कस्स अरानञ्च हतभावदीपनतो. दुतियं “सम्मासम्बुद्धो”ति पदं आसयानुसय-इन्द्रियपरोपरियत्तञाणसङ्खातं बुद्धचक्खुं साधेति सम्मासम्बुद्धस्सेव तंसम्भवतो. तदेतञ्हि ञाणद्वयं सावकपच्चेकबुद्धानं न सम्भवति. ततियं “विवट्टच्छदा”ति पदं सब्बञ्ञुतञ्ञाणसङ्खातं समन्तचक्खुं साधेति सवासनसब्बकिलेसप्पहानदीपनतो. “सम्मासम्बुद्धो”ति हि वत्वा “विवट्टच्छदा”ति वचनं सम्मासम्बुद्धभावाय सवासनसब्बकिलेसप्पहानं विभावेतीति. “अहं खो पन तात अम्बट्ठ मन्तानं दाता”ति इदं अप्पधानं, “त्वं मन्तानं पटिग्गहेता”ति इदमेव पधानं समुत्तेजनावचनन्ति सन्धाय “त्वं मन्तानं पटिग्गहेताति इमिना’स्स मन्तेसु सूरभावं जनेती”ति वुत्तं, लक्खणविभावने विसदञाणतासङ्खातं सूरभावं जनेतीति अत्थो.
259. एवं भोति एत्थ एवं-सद्दो वचनसम्पटिच्छने निपातो, वचनसम्पटिच्छनञ्चेत्थ तथा मयं तं भवन्तं गोतमं वेदिस्साम, त्वं मन्तानं पटिग्गहेताति च एवं पवत्तस्स पोक्खरसातिनो वचनस्स सम्पटिग्गहो. “तस्सत्थो”ति-आदिनापि हि तदेवत्थं दस्सेति. तथा च वुत्तं “ब्राह्मणस्स पोक्खरसातिस्स पटिस्सुत्वा”ति, तं पनेस आचरियस्स समुत्तेजनाय लक्खणेसु विगतसम्मोहभावेन बुद्धमन्ते सम्पस्समानत्ता वदतीति दस्सेन्तो “सोपी”ति-आदिमाह. तत्थ “तायाति ताय यथावुत्ताय समुत्तेजनाया”ति (दी. नि. टी. 1.259) आचरियेन वुत्तं, अधुना पन पोत्थकेसु “ताय आचरियकथाया”ति पाठो दिस्सति. अत्थतो चेस अविरुद्धोयेव. मन्तेसु सतिसमुप्पादिका हि कथा समुत्तेजनाति.
अयानभूमिन्ति यानस्स अभूमिं, यानेन यातुमसक्कुणेय्यट्ठानभूतं, द्वारकोट्ठकसमीपं गन्त्वाति अत्थो.
अविसेसेन वुत्तस्सपि वचनस्स अत्थो अट्ठकथापमाणतो विसेसेन गहेतब्बोति आह “ठितमज्झन्हिकसमये”ति. सब्बेसमाचिण्णवसेन पठमनयं वत्वा पधानिकानमेव आवेणिकाचिण्णवसेन दुतियनयो वुत्तो. दिवापधानिकाति दिवापधानानुयुञ्जनका, दिवसभागे समणधम्मकरणत्थं ते एवं चङ्कमन्तीति वुत्तं होति. तेनाह “तादिसानञ्ही”ति-आदि. “परिवेणतो परिवेणमागच्छन्तो पपञ्चो होति, पुच्छित्वाव पविसिस्सामी”ति अम्बट्ठस्स तदुपसङ्कमनाधिप्पायं विभावेन्तो “सो किरा”ति-आदिमाह.
260. अभिञ्ञातकुले जातो अभिञ्ञातकोलञ्ञो. कामञ्च वक्खमाननयेन पुब्बे अम्बट्ठकुलमपञ्ञातं, तदा पन पञ्ञातन्ति आह “तदा किरा”ति-आदि. रूपजातिमन्तकुलापदेसेहीति “अयमीदिसो”ति अपदिसनहेतुभूतेहि चतूहि रूपजातिमन्तकुलेहि. येन ते भिक्खू चिन्तयिंसु, तदधिप्पायं आवि कातुं “यो ही”ति-आदि वुत्तं. अविसेसतो वुत्तम्पि विसेसतो विञ्ञायमानत्थं सन्धाय भासितवचनन्ति दस्सेति “गन्धकुटिं सन्धाया”ति इमिना. एवमीदिसेसु.
अतुरितोति अवेगायन्तो, “अतुरन्तो”तिपि पाठो, सोयेवत्थो. कथं पविसन्तो अतरमानो पविसति नामाति आह “सणिकन्”ति-आदि. तत्थ पदप्पमाणट्ठानेति द्विन्नं पदानं अन्तरे मुट्ठिरतनपमाणट्ठाने. सिन्दुवारो नाम एको पुप्फूपगरुक्खो, यस्स सेतं पुप्फं होति, यो “निग्गुण्डी” तिपि वुच्चति. पमुखन्ति गन्धकुटिगब्भपमुखं. “कुञ्चिकच्छिद्दसमीपे”ति वुत्तवचनं समत्थेतुं “द्वारं किरा”ति-आदि वुत्तं.
261. “दानं ददमानेही”ति इमिना पारमितानुभावेन सयमेव द्वारविवरणं दस्सेति.
भगवता सद्धिं सम्मोदिंसूति एत्थ समत्थेन सं-सद्देन विञ्ञायमानं भगवतो तेहि सद्धिं पठमं पवत्तमोदतासङ्खातं नेय्यत्थं दस्सेन्तो “यथा”ति-आदिमाह. भगवापि हि “कच्चि भो माणवा खमनीयं, कच्चि यापनीयन्”ति-आदीनि पुच्छन्तो तेहि माणवेहि सद्धिं पुब्बभासिताय पठमञ्ञेव पवत्तमोदो अहोसि. समप्पवत्तमोदाति भगवतो तदनुकरणेन समं पवत्तसंसन्दना. तदत्थं सह उपमाय दस्सेतुं “सीतोदकं विया”ति-आदि वुत्तं. तत्थ परमनिब्बुतकिलेसदरथताय भगवतो सीतोदकसदिसता, अनिब्बुतकिलेसदरथताय च माणवानं उण्होदकसदिसता दट्ठब्बा. सम्मोदितन्ति संसन्दितं. मुदसद्दो हेत्थ संसन्दनेयेव, न पामोज्जे, एवञ्हि यथावुत्त-उपमावचनं समत्थितं होति. तथा हि वुत्तं “एकीभावन्”ति, सम्मोदनकिरियाय समानतं एकरूपतन्ति अत्थो.
खमनीयन्ति “चतुचक्कं नवद्वारं सरीरयन्तं दुक्खबहुलताय सभावतो दुस्सहं कच्चि खमितुं सक्कुणेय्यन्”ति पुच्छन्ति, यापनीयन्ति आहारादिपच्चयपटिबद्धवुत्तिकं चिरप्पबन्धसङ्खाताय यापनाय कच्चि यापेतुं सक्कुणेय्यं, सीसरोगादि-आबाधाभावेन कच्चि अप्पाबाधं, दुक्खजीविकाभावेन कच्चि अप्पातङ्कं, तंतंकिच्चकरणे उट्ठानसुखताय कच्चि लहुट्ठानं, तदनुरूपबलयोगतो कच्चि बलं, सुखविहारफलसब्भावेन कच्चिफासुविहारो अत्थीति सब्बत्थ कच्चि-सद्दं योजेत्वा अत्थो वेदितब्बो. बलप्पत्ता पीति पीतियेव. तरुणा पीति पामोज्जं. सम्मोदनं जनेति करोतीति सम्मोदनिकं, तदेव सम्मोदनियं क-कारस्स य-कारं कत्वा. सम्मोदेतब्बतो सम्मोदनीयन्ति इममत्थं दस्सेति “सम्मोदितुं युत्तभावतो”ति इमिना. एवं आचरियेहि वुत्तं. सम्मोदितुं अरहतीति सम्मोदनिकं, तदेव सम्मोदनियं यथावुत्तनयेनाति इममत्थम्पि दस्सेतीति दट्ठब्बं. “सारेतुन्”ति एतस्स “निरन्तरं पवत्तेतुन्”ति अत्थवचनं. सरितब्बभावतोति अनुस्सरितब्बभावतो. “सारेतुं अरहती”ति अत्थे यथापदं दीघेन “सारणीयन्”ति वुत्तं. “सरितब्बन्”ति अत्थे पन “सरणीयन्”ति वत्तब्बे दीघं कत्वा “सारणीयन्”ति वुत्तन्ति वेदितब्बं. एवं सद्दतो अत्थं दस्सेत्वा इदानि अत्थमत्ततो दस्सेतुं “सुय्यमानसुखतो”ति-आदि वुत्तं. तत्थ सुय्यमानसुखतोति आपाथमधुरत्तमाह, अनुस्सरियमानसुखतोति विमद्दरमणीयत्तं. ब्यञ्जनपरिसुद्धतायाति सभावनिरुत्तिभावेन तस्सा कथाय वचनचातुरियं, अत्थपरिसुद्धतायाति अत्थस्स निरुपक्किलेसत्तं. अनेकेहि परियायेहीति अनेकेहि कारणेहि.
अपसादेस्सामीति मङ्कुं करिस्सामि. उभोसु खन्धेसु साटकं आसज्जेत्वा कण्ठे ओलम्बनं सन्धाय “कण्ठे ओलम्बित्वा”ति वुत्तं. दुस्सकण्णं गहेत्वाति निवत्थसाटकस्स कोटिं एकेन हत्थेन गहेत्वा. चङ्कमितुमारुहनं सन्धाय “चङ्कमं अभिरुहित्वा”ति आह. धातुसमताति रसादिधातूनं समावत्थता, अरोगताति अत्थो. पासादिकत्थन्ति पसादजननत्थं “गतगतट्ठाने”ति इमिना सम्बन्धो. “पासादिकत्ता”तिपि पाठो, तस्सत्थो– अङ्गपच्चङ्गानं पसादावहत्ताति, “उप्पन्नबहुमाना”ति इमिना सम्बन्धो. उप्पण्डनकथन्ति अवहसितब्बतायुत्तकथं. “अनाचारभावसारणीयन्”ति तस्स विसेसनं, अनाचारभावेन सारणीयं “अनाचारो वतायन्”ति सरितब्बकन्ति अत्थो.
262. कातुं दुक्करमसक्कुणेय्यं किच्चमयं आरभीति दस्सेतुं “भवग्गं गहेतुकामो विया”ति-आदि वुत्तं. असक्कुणेय्यञ्हेतं सदेवकेनपि लोकेन, यदिदं भगवतो अपसादनं. तेनाह “अट्ठाने वायमती”ति. हन्द तेन सद्धिं मन्तेमीति एवं अट्ठाने वायमन्तोपि अयं बालो “मयि किञ्चि अकथेन्ते मया सद्धिं उत्तरि कथेतुम्पि न विसहती”ति मानमेव पग्गण्हिस्सति, कथेन्ते पन कथापसङ्गेनस्स जातिगोत्ते विभाविते माननिग्गहो भविस्सति, “हन्द तेन सद्धिं मन्तेमी”ति भगवा अम्बट्ठं माणवं एतदवोचाति अत्थो. आचारसमाचारसिक्खापनेन आचरिया, तेसं पन आचरियानं पकट्ठा आचरियाति पाचरिया यथा “पपितामहो”ति इममत्थं दस्सेतुं “आचरियेहि च तेसं आचरियेहि चा”ति वुत्तं.