सामञ्ञफलपुच्छावण्णना
160. अयं बहिद्वारकोट्ठकोकासो नागस्स भूमि नाम. तेनाह “विहारस्सा”ति-आदि. भगवतो तेजोति बुद्धानुभावो. रञ्ञो सरीरं फरि यथा तं सोणदण्डस्स ब्राह्मणस्स भगवतो सन्तिकं आगच्छन्तस्स अन्तोवनसण्डगतस्स. “अत्तनो अपराधं सरित्वा महाभयं उप्पज्जी”ति इदं सेदमुञ्चनस्स कारणदस्सनं. न हि बुद्धानुभावतो सेदमुञ्चनं सम्भवति कायचित्तपस्सद्धिहेतुभावतो. एकेति उत्तरविहारवासिनोयेव. तदयुत्तमेवाति दस्सेति “इमिना”ति-आदिना. अभिमारेति धनुग्गहे. धनपालन्ति नाळागिरिं. सो हि तदा नागरेहि पूजितधनरासिनो लब्भनतो “धनपालो”ति वोहरीयति. न केवलं दिट्ठपुब्बतोयेव, अथ खो पकतियापि भगवा सञ्ञातोति दस्सेतुं “भगवा ही”ति-आदिमाह. आकिण्णवरलक्खणोति बत्तिंस महापुरिसलक्खणे सन्धायाह. अनुब्यञ्जनपटिमण्डितोति असीतानुब्यञ्जने (जिनालङ्कारटीकाय विजातमङ्गलवण्णनायं वित्थारो). छब्बण्णाहि रस्मीहीति तदा वत्तमाना रस्मियो. इस्सरियलीळायाति इस्सरियविलासेन. ननु च भगवतो सन्तिके इस्सरियलीलाय पुच्छा अगारवोयेव सियाति चोदनाय “पकति हेसा”ति-आदिमाह, पकतिया पुच्छनतो न अगारवोति अधिप्पायो. परिवारेत्वा निसिन्नेन भिक्खुसङ्घेन पुरे कतेपि अत्थतो तस्स पुरतो निसिन्नो नाम. तेनाह “परिवारेत्वा”ति-आदि. 161. येन, तेनाति च भुम्मत्थे करणवचनन्ति दस्सेति “यत्थ, तत्था”ति इमिना. येन मण्डलस्स द्वारं, तेनूपसङ्कमीति सम्पत्तभावस्स वुत्तत्ता इध उपगमनमेव युत्तन्ति आह “उपगतो”ति. अनुच्छविके एकस्मिं पदेसेति यत्थ विञ्ञुजातिका अट्ठंसु, तस्मिं. को पनेस अनुच्छविकपदेसो नाम? अतिदूरतादिछनिसज्जदोसविरहितो पदेसो, नपच्छतादि-अट्ठनिसज्जदोसविरहितो वा. यथाहु अट्ठकथाचरिया–
“न पच्छतो न पुरतो, नापि आसन्नदूरतो;
न कच्छे नो पटिवाते, न चापि onatunnate;
ime dose विस्सज्जेत्वा, एकमन्तं ठिता अहू”ति. (खु. पा. अट्ठ. एवमिच्चादिपाठवण्णना; सु. नि. अट्ठ. 2.261).
तदा भिक्खुसङ्घे तुण्हीभावस्स अनवसेसतो ब्यापितभावं दस्सेतुं “तुण्हीभूतं तुण्हीभूतन्”ति विच्छावचनं वुत्तन्ति आह “यतो…पे… मेवा”ति, यतो यतो भिक्खुतोति अत्थो. हत्थेन, हत्थस्स वा कुकतभावो हत्थकुक्कुच्चं, असञ्ञमो, असम्पजञ्ञकिरिया च. तथा पादकुक्कुच्चन्ति एत्थापि. वा-सद्दो अवुत्तविकप्पने, तेन तदञ्ञोपि चक्खुसोतादि-असञ्ञमो नत्थीति विभावितो. तत्थ पन चक्खु-असंयमो सब्बपठमो दुन्निवारितो चाति तदभावं दस्सेतुं “सब्बालङ्कारपटिमण्डितन्”ति-आदि वुत्तं. विप्पसन्नरहदमिवाति अनाविलोदकसरमिव. येनेतरहि…पे… इमिना मे…पे… होतूति सम्बन्धो. अञ्ञो हि अत्थक्कमो, अञ्ञो सद्दक्कमोति आह “येना”ति-आदि. तत्थ कायिक-वाचसिकेन उपसमेन लद्धेन मानसिकोपि उपसमो अनुमानतो लद्धो एवाति कत्वा “मानसिकेन चा”ति वुत्तं. सीलूपसमेनाति सीलसञ्ञमेन. वुत्तमत्थं लोकपकतिया साधेन्तो “दुल्लभञ्ही”ति-आदिमाह. लद्धाति लभित्वा. उपसमन्ति आचारसम्पत्तिसङ्खातं संयमं. “एवन्”ति-आदिना तथा इच्छाय कारणं दस्सेति सोति अय्यको, उदयभद्दो वा. “किञ्चापी”ति-आदि तदत्थ-समत्थनं. घातेस्सतियेवाति तंकालापेक्खाय वुत्तं. तेनाह “घातेसी”ति. इदञ्हि सम्पतिपेक्खवचनं. पञ्चपरिवट्टोति पञ्चराजपरिवट्टो. कस्मा एवमाह, ननु भगवन्तमुद्दिस्स राजा न किञ्चि वदतीति अधिप्पायो. वचीभेदेति यथावुत्त-उदानवचीभेदे. तुण्ही निरवोति परियायवचनमेतं. “अयन्”ति-आदि चित्तजाननाकारदस्सनं. अयं…पे… न सक्खिस्सतीति ञत्वाति सम्बन्धो. वचनानन्तरन्ति उदानवचनानन्तरं. येनाति यत्थ पदेसे, येन वा सोतपथेन. येन पेमन्ति एत्थापि यथारहमेस नयो. कतापराधस्स आलपनं नाम दुक्करन्ति सन्धाय “मुखं नप्पहोती”ति वुत्तं. “आगमा खो त्वं महाराज यथापेमन्”ति वचननिद्दिट्ठं वा तदा तदत्थदीपनाकारेन पवत्तं नानानयविचित्तं भगवतो मधुरवचनम्पि सन्धाय एवं वुत्तन्ति दट्ठब्बं. एकम्पि हि अत्थं भगवा यथा सोतूनं ञाणं पवत्तति, तथा देसेति. यं सन्धाय अट्ठकथासु वुत्तं “भगवता अब्याकतं तन्तिपदं नाम नत्थि, सब्बेसञ्ञेव अत्थोपि भासितो”ति. पञ्चहाकारेहीति इट्ठानिट्ठेसु समभावादिसङ्खातेहि पञ्चहि कारणेहि. वुत्तञ्हेतं महानिद्देसे (महानि. 38, 162)–
“पञ्चहाकारेहि तादी इट्ठानिट्ठे तादी, चत्तावीति तादी, तिण्णावीति तादी, मुत्तावीति तादी, तंनिद्देसा तादी.
कथं अरहा इट्ठानिट्ठे तादी? अरहा लाभेपि तादी, अलाभेपि, यसेपि, अयसेपि, पसंसायपि, निन्दायपि, सुखेपि, दुक्खेपि तादी, एकं चे बाहं गन्धेन लिम्पेय्युं, एकं चे बाहं वासिया तच्छेय्युं, अमुस्मिं नत्थि रागो, अमुस्मिं नत्थि पटिघं, अनुनयपटिघविप्पहीनो, उग्घातिनिघातिवीतिवत्तो, अनुरोधविरोधसमतिक्कन्तो, एवं अरहा इट्ठानिट्ठे तादी.
कथं अरहा चत्तावीति तादी? अरहतो…पे… थम्भो, सारम्भो, मानो, अतिमानो, मदो, पमादो, सब्बे किलेसा, सब्बे दुच्चरिता, सब्बे दरथा, सब्बे परिळाहा सब्बे सन्तापा, सब्बा कुसलाभिसङ्खारा चत्ता वन्ता मुत्ता पहीना पटिनिस्सट्ठा, एवं अरहा चत्तावीति तादी.
कथं अरहा तिण्णावीति तादी? अरहा कामोघं तिण्णो, भवोघं तिण्णो, दिट्ठोघं तिण्णो, अविज्जोघं तिण्णो, सब्बं संसारपथं तिण्णो उत्तिण्णो नित्तिण्णो अतिक्कन्तो समतिक्कन्तो वीतिवत्तो, सो वुट्ठवासो चिण्णचरणो जातिमरणसङ्खयो, जातिमरणसंसारो (महानि. 38) नत्थि तस्स पुनब्भवोति, एवं अरहा तिण्णावीति तादी.
कथं अरहा मुत्तावीति तादी? अरहतो रागा चित्तं मुत्तं विमुत्तं सुविमुत्तं, दोसा, मोहा, कोधा, उपनाहा, मक्खा, पळासा, इस्साय, मच्छरिया, मायाय, साठेय्या, थम्भा, सारम्भा, माना, अतिमाना, मदा, पमादा, सब्बकिलेसेहि, सब्बदुच्चरितेहि, सब्बदरथेहि, सब्बपरिळाहेहि, सब्बसन्तापेहि, सब्बाकुसलाभिसङ्खारेहि चित्तं मुत्तं विमुत्तं सुविमुत्तं; एवं अरहा मुत्तावीति तादी.
कथं अरहा तंनिद्देसा तादी? अरहा ‘सीले सति सीलवा’ति तंनिद्देसा तादी, ‘सद्धाय सति सद्धो’ति, ‘वीरिये सति वीरियवा’ति, ‘सतिया सति सतिमा’ति, ‘समाधिम्हि सति समाहितो’ति, ‘पञ्ञाय सति पञ्ञवा’ति, ‘विज्जाय सति तेविज्जो’ति, ‘अभिञ्ञाय सति छळभिञ्ञो’ति तंनिद्देसा तादी, एवं अरहा तंनिद्देसा तादी”ति.
भगवा पन सब्बेसम्पि तादीनमतिसयो तादी. तेनाह “सुप्पतिट्ठितो”ति. वुत्तम्पि चेतं भगवता काळकारामसुत्तन्ते “इति खो भिक्खवे तथागतो दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु तादीयेव तादी, तम्हा च पन तादिम्हा अञ्ञो तादी उत्तरितरो वा पणीततरो वा नत्थीति वदामी”ति (a. नि. 4.24). अथ वा पञ्चविधारियिद्धिसिद्धेहि पञ्चहाकारेहि तादिलक्खणे सुप्पतिट्ठितोति अत्थो. वुत्तञ्हेतं आयस्मता धम्मसेनापतिना पटिसम्भिदामग्गे–
“कतमा अरिया इद्धि? इध भिक्खु सचे आकङ्खति ‘पटिकूले अप्पटिकूलसञ्ञी विहरेय्यन्’ति, अप्पटिकूलसञ्ञी तत्थ विहरति, सचे आकङ्खति ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्यन्’ति, पटिकूलसञ्ञी तत्थ विहरति, सचे आकङ्खति ‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्यन्’ति, अप्पटिकूलसञ्ञी तत्थ विहरति, सचे आकङ्खति ‘अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्यन्’ति, पटिकूलसञ्ञी तत्थ विहरति, सचे आकङ्खति ‘पटिकूले च अप्पटिकूले च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, उपेक्खको तत्थ विहरति सतो सम्पजानो”ति (पटि. म. 3.17).
बहिद्धाति सासनतो बहिसमये. 162. एसाति भिक्खुसङ्घस्स वन्दनाकारो. तमत्थं लोकसिद्धाय उपमाय साधेतुं “राजानन्”ति-आदि वुत्तं. ओकासन्ति पुच्छितब्बट्ठानं. न मे पञ्हविस्सज्जने भारो अत्थीति सत्थु सब्बत्थ अप्पटिहतञाणचारताय अत्थतो आपन्नाय दस्सनं. “यदि आकङ्खसी”ति वुत्तेयेव हि एस अत्थो आपन्नो होति. सब्बं ते विस्सज्जेस्सामीति एत्थापि अयं नयो. “यं आकङ्खसि, तं पुच्छा”ति वचनेनेव हि अयमत्थो सिज्झति. असाधारणं सब्बञ्ञुपवारणन्ति सम्बन्धो. यदि “यदाकङ्खसी”ति न वदन्ति, अथ कथं वदन्तीति आह “सुत्वा”ति-आदि. पदेसञाणेयेव ठितत्ता तथा वदन्तीति वेदितब्बं. बुद्धा पन सब्बञ्ञुपवारणं पवारेन्तीति सम्बन्धो. “पुच्छावुसो यदाकङ्खसी”ति-आदीनि सुत्तपदानि येसं पुग्गलानं वसेन आगतानि, तं दस्सनत्थं “यक्खनरिन्ददेवसमणब्राह्मणपरिब्बाजकानन्”ति वुत्तं. तत्थ हि “पुच्छावुसो यदाकङ्खसी”ति आळवकस्स यक्खस्स ओकासकरणं, “पुच्छ महाराजा”ति नरिन्दानं, “पुच्छ वासवा”ति-आदि देवानमिन्दस्स, “तेन ही”ति-आदि समणानं, “बावरिस्स चा”ति-आदि ब्राह्मणानं, “पुच्छ मं सभिया”ति-आदि परिब्बाजकानं ओकासकरणन्ति दट्ठब्बं. वासवाति देवानमिन्दालपनं. तदेतञ्हि सक्कपञ्हसुत्ते. मनसिच्छसीति मनसा इच्छसि. कतावकासाति यस्मा तुम्हे मया कतोकासा, तस्मा बावरिस्स च तुय्हं अजितस्स च सब्बेसञ्च सेसानं यं किञ्चि सब्बं संसयं यथा मनसा इच्छथ, तथा पुच्छव्हो पुच्छथाति योजना. एत्थ च बावरिस्स संसयं मनसा पुच्छव्हो, तुम्हाकं पन सब्बेसं संसयं मनसा च अञ्ञथा च यथा इच्छथ, तथा पुच्छव्होति अधिप्पायो. बावरी हि “अत्तनो संसयं मनसाव पुच्छथा”ति अन्तेवासिके आणापेसि. वुत्तञ्हि–
“अनावरणदस्सावी, यदि बुद्धो भविस्सति;
मनसा पुच्छिते पञ्हे, वाचाय विस्सजेस्सती”ति. (सु. नि. 1011).
तदेतं पारायनवग्गे. तथा “पुच्छ मं सभिया”ति-आदिपि.
बुद्धभूमिन्ति बुद्धट्ठानं, आसवक्खयञाणं, सब्बञ्ञुतञ्ञाणञ्च. बोधिसत्तभूमि नाम बोधिसत्तट्ठानं पारमीसम्भरणञाणं, भूमिसद्दो वा अवत्थावाचको, बुद्धावत्थं, बोधिसत्तावत्थायन्ति च अत्थो. एकत्तनयेन हि पवत्तेसु खन्धेसु अवत्थायेव तं तदाकारनिस्सिता. यो भगवा बोधिसत्तभूमियं पदेसञाणे ठितो सब्बञ्ञुपवारणं पवारेसि, तस्स तदेव अच्छरियन्ति सम्बन्धो. कथन्ति आह “कोण्डञ्ञ पञ्हानी”ति-आदि. तत्थ कोण्डञ्ञाति गोत्तवसेन सरभङ्गमालपन्ति. वियाकरोहीति ब्याकरोहि. साधुरूपाति साधुसभावा. धम्मोति सनन्तनो पवेणीधम्मो. यन्ति आगमनकिरियापरामसनं, येन वा कारणेन आगच्छति, तेन वियाकरोहीति सम्बन्धो. वुद्धन्ति सीलपञ्ञादीहि वुद्धिप्पत्तं, गरुन्ति अत्थो. एस भारोति संसयुपच्छेदनसङ्खातो एसो भारो, आगतो भारो तया अवस्सं वहितब्बोति अधिप्पायो. मया कतावकासा भोन्तो पुच्छन्तु. कस्माति चे? अहञ्हि तं तं वो ब्याकरिस्सं ञत्वा सयं लोकमिमं, परञ्चाति. सयन्ति च सयमेव परूपदेसेन विना. एवं सरभङ्गकाले सब्बञ्ञुपवारणं पवारेसीति सम्बन्धो. पञ्हानन्ति धम्मयागपञ्हानं. अन्तकरन्ति निट्ठानकरं. सुचिरतेनाति एवं नामकेन ब्राह्मणेन. पुट्ठुन्ति पुच्छितुं. जातियाति पटिसन्धिया, “विजातिया”तिपि वदन्ति. पंसुं कीळन्तो सम्भवकुमारो निसिन्नोव हुत्वा पवारेसीति योजेतब्बं. तग्घाति एकंसत्थे निपातो. यथापि कुसलो तथाति यथा सब्बधम्मकुसलो सब्बधम्मविदू बुद्धो जानाति कथेति, तथा ते अहमक्खिस्सन्ति अत्थो. जानाति-सद्दो हि इध सम्बन्धमुपगच्छति यथाह “येन यस्स हि सम्बन्धो, दूरट्ठम्पि च तस्स तन्”ति (सारत्थ. टी. 1.पठममहासङ्गीतिकथावण्णना). जानना चेत्थ कथना. यथा “इमिना इमं जानाती”ति वुत्तोवायमत्थो आचरियेन. राजा च खो तं यदि काहति वा, न वाति यो तं इध पुच्छितुं पेसेसि, सो कोरब्यराजा तं तया पुच्छितमत्थं, तया वा पुट्ठेन मया अक्खातमत्थं यदि करोतु वा, न वा करोतु, अहं पन यथाधम्मं ते अक्खिस्सं आचिक्खिस्सामीति वुत्तं होति. जातकट्ठकथायं पन–
“राजा च खो तन्ति अहं तं पञ्हं यथा तुम्हाकं राजा जानाति जानितुं सक्कोति, तथा अक्खिस्सं. ततो उत्तरि राजा यथा जानाति, तथा यदि करिस्सति वा, न वा करिस्सति, करोन्तस्स वा अकरोन्तस्स वा तस्सेवेतं भविस्सति, मय्हं पन दोसो नत्थीति दीपेती”ति (जा. अट्ठ. 5.16.172)–
जानाति-सद्दो वाक्यद्वयसाधारणवसेन वुत्तो.
163. सिप्पमेव सिप्पायतनं आयतनसद्दस्स तब्भाववुत्तित्ता. अपिच सिक्खितब्बताय सिप्पञ्च तं सत्तानं जीवितवुत्तिया कारणभावतो, निस्सयभावतो वा आयतनञ्चाति सिप्पायतनं. सेय्यथिदन्ति एकोव निपातो, निपातसमुदायो वा. तस्स ते कतमेति इध अत्थोति आह “कतमे पन ते”ति. इमे कतमेतिपि पच्चेकमत्थो युज्जति. एवं सब्बत्थ. इदञ्च वत्तब्बापेक्खनवसेन वुत्तं, तस्मा ते सिप्पायतनिका कतमेति अत्थो. “पुथुसिप्पायतनानी”ति हि साधारणतो सिप्पानि उद्दिसित्वा उपरि तंतंसिप्पूपजीविनोव निद्दिट्ठा पुग्गलाधिट्ठानाय कथाय. कस्माति चे? पपञ्चं परिहरितुकामत्ता. अञ्ञथा हि यथाधिप्पेतानि ताव सिप्पायतनानि दस्सेत्वा पुन तंतंसिप्पूपजीविनोपि दस्सेतब्बा सियुं तेसमेवेत्थ पधानतो अधिप्पेतत्ता. एवञ्च सति कथापपञ्चो भवेय्य, तस्मा तं पपञ्चं परिहरितुं सिप्पूपजीवीहि तंतंसिप्पायतनानि सङ्गहेत्वा एवमाहाति तमत्थं दस्सेतुं “हत्थारोहाति-आदीहि ये तं तं सिप्पं निस्साय जीवन्ति, ते दस्सेती”ति वुत्तं. कस्माति आह “अयञ्ही”ति-आदि. सिप्पं उपनिस्साय जीवन्तीति सिप्पूपजीविनो. हत्थिमारोहन्तीति हत्थारोहा, हत्थारुळ्हयोधा. हत्थिं आरोहापयन्तीति हत्थारोहा, हत्थाचरिय हत्थिवेज्ज हत्थिमेण्डादयो. येन हि पयोगेन पुरिसो हत्थिनो आरोहनयोग्गो होति, तं हत्थिस्स पयोगं विधायन्तानं सब्बेसम्पेतेसं गहणं. तेनाह “सब्बेपी”ति-आदि. तत्थ हत्थाचरिया नाम ये हत्थिनो, हत्थारोहकानञ्च सिक्खापका. हत्थिवेज्जा नाम हत्थिभिसक्का. हत्थिमेण्डा नाम हत्थीनं पादरक्खका. हत्थिं मण्डयन्ति रक्खन्तीति हत्थिमण्डा, तेयेव हत्थिमेण्डा, हत्थिं मिनेन्ति सम्मा विदहनेन हिंसन्तीति वा हत्थिमेण्डा. आदि-सद्देन हत्थीनं यवपदायकादयो सङ्गण्हाति. अस्सारोहाति एत्थापि सुद्धहेतुकत्तुवसेन यथावुत्तोव अत्थो. रथे नियुत्ता रथिका. रथरक्खा नाम रथस्स आणिरक्खका. धनुं गण्हन्तीति धनुग्गहा, इस्सासा, धनुं गण्हापेन्तीति धनुग्गहा, धनुसिप्पसिक्खापका धन्वाचरिया. चेलेन चेलपटाकाय युद्धे अकन्ति गच्छन्तीति चेलका, जयद्धजगाहकाति आह “ये युद्धे”ति-आदि. जयधजन्ति जयनत्थं, जयकाले वा पग्गहितधजं. पुरतोति सेनाय पुब्बे. यथा तथा ठिते सेनिके ब्यूहविचारणवसेन ततो ततो चलयन्ति उच्चालेन्तीति चलकाति वुत्तं “इध रञ्ञो”ति-आदि. सकुणग्घि-आदयो विय मंसपिण्डं परसेनासमूहसङ्खातं पिण्डं साहसिकताय छेत्वा छेत्वा दयन्ति उप्पतित्वा उप्पतित्वा निग्गच्छन्तीति पिण्डदायका. तेनाह “ते किरा”ति-आदि. साहसं करोन्तीति साहसिका, तेयेव महायोधा. पिण्डमिवाति तालफलपिण्डमिवाति वदन्ति, “मंसपिण्डमिवा”ति (दी. नि. टी. 1.163) आचरियेन वुत्तं. सब्बत्थ “आचरियेना”ति वुत्ते आचरियधम्मपालत्थेरोव गहेतब्बो. दुतियविकप्पे पिण्डे जनसमूहसङ्खाते सम्मद्दे दयन्ति उप्पतन्ता विय गच्छन्तीति पिण्डदायका, दय-सद्दो गतियं, अय-सद्दस्स वा द-कारागमेन निप्फत्ति. उग्गतुग्गताति सङ्गामं पत्वा जवपरक्कमादिवसेन अतिविय उग्गता. तदेवाति परेहि वुत्तं तमेव सीसं वा आवुधं वा. पक्खन्दन्तीति वीरसूरभावेन असज्जमाना परसेनमनुपविसन्ति. थामजवबलपरक्कमादिसम्पत्तिया महानागसदिसता. तेनाह “हत्थि-आदीसुपी”ति-आदि. एकन्तसूराति एकचरसूरा अन्तसद्दस्स तब्भाववुत्तितो, सूरभावेन एकाकिनो हुत्वा युज्झनकाति अत्थो. सजालिकाति सवम्मिका. सन्नाहो कङ्कटो वम्मं कवचो उरच्छदो जालिकाति हि अत्थतो एकं. सचम्मिकाति जालिका विय सरीरपरित्ताणेन चम्मेन सचम्मिका. चम्मकञ्चुकन्ति चम्ममयकञ्चुकं. पविसित्वाति तस्स अन्तो हुत्वा, पटिमुञ्चित्वाति वुत्तं होति. सरपरित्ताणं चम्मन्ति चम्मपटिसिब्बितं चेलकं, चम्ममयं वा फलकं. बलवसिनेहाति सामिनि अतिसयपेमा. घरदासयोधाति अन्तोजातदासपरियापन्ना योधा, “घरदासिकपुत्ता”तिपि पाठो, अन्तोजातदासीनं पुत्ताति अत्थो. आळारं वुच्चति महानसं, तत्थ नियुत्ता आळारिका. पूविकाति पूवसम्पादका, ये पूवमेव नानप्पकारतो सम्पादेत्वा विक्किणन्ता जीवन्ति. केसनखसण्ठपनादिवसेन मनुस्सानं अलङ्कारविधिं कप्पेन्ति संविदहन्तीति कप्पका. चुण्णविलेपनादीहि मलहरणवण्णसम्पादनविधिना न्हापेन्ति नहानं करोन्तीति न्हापिका. नवन्तादिविधिना पवत्तो गणनगन्थो अन्तरा छिद्दाभावेन अच्छिद्दकोति वुच्चति, तदेव पठेन्तीति अच्छिद्दकपाठका. हत्थेन अधिप्पायविञ्ञापनं, गणनं वा हत्थमुद्दा. अङ्गुलिसङ्कोचनञ्हि मुद्दाति वुच्चति, तेन च विञ्ञापनं, गणनं वा होति. हत्थसद्दो चेत्थ तदेकदेसेसु अङ्गुलीसु दट्ठब्बो “न भुञ्जमानो सब्बं हत्थं मुखे पक्खिपिस्सामी”ति-आदीसु (पाचि. 618) विय, तमुपनिस्साय जीवन्तीति मुद्दिका. तेनाह “हत्थमुद्दाया”ति-आदि. अयकारो कम्मारकारको. दन्तकारो भमकारो. चित्तकारो लेपचित्तकारो. आदि-सद्देन कोट्टकलेखकविलीवकार-इट्ठककारदारुकारादीनं सङ्गहो. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. करणनिप्फादनवसेन दस्सेत्वा. सन्दिट्ठिकमेवाति असम्परायिकताय सामं दट्ठब्बं, सयमनुभवितब्बं अत्तपच्चक्खन्ति अत्थो. उपजीवन्तीति उपनिस्साय जीवन्ति. सुखितन्ति सुखप्पत्तं. थामबलूपेतभावोव पीणनन्ति आह “पीणितं थामबलूपेतन्”ति. उपरीति देवलोके. तथा उद्धन्तिपि. सो हि मनुस्सलोकतो उपरिमो. अग्गं वियाति अग्गं, फलं. “कम्मस्स कतत्ता फलस्स निब्बत्तनतो तं कम्मस्स अग्गिसिखा विय होती”ति आचरियेन वुत्तं. अपिच सग्गन्ति उत्तमं, फलं. सग्गन्ति सुट्ठु अग्गं, रूपसद्दादिदसविधं अत्तनो फलं निप्फादेतुं अरहतीति अत्थो. सु-अग्गिकाव निरुत्तिनयेन सोवग्गिका, दक्खिणासद्दापेक्खाय च सब्बत्थ इत्थिलिङ्गनिद्देसो. सुखोति सुखूपायो इट्ठो कन्तो. अग्गेति उळारे. अत्तना परिभुञ्जितब्बं बाहिरं रूपं, अत्तनो वण्णपोक्खरता वण्णोति अयमेतेसं विसेसो. दक्खन्ति वड्ढन्ति एतायाति दक्खिणा, परिच्चागमयं पुञ्ञन्ति आह “दक्खिणं दानन्”ति. मग्गो सामञ्ञं समितपापसङ्खातस्स समणस्स भावोति कत्वा, तस्स विपाकत्ता अरियफलं सामञ्ञफलं. “यथाहा”ति-आदिना महावग्गसंयुत्तपाळिवसेन तदत्थं साधेति. तं एस राजा न जानाति अरियधम्मस्स अकोविदताय. यस्मा पनेस “दासकस्सकादिभूतानं पब्बजितानं लोकतो अभिवादनादिलाभो सन्दिट्ठिकं सामञ्ञफलं नामा”ति चिन्तेत्वा “अत्थि नु खो कोचि समणो वा ब्राह्मणो वा ईदिसमत्थं जानन्तो”ति वीमंसन्तो पूरणादिके पुच्छित्वा तेसं कथाय अनधिगतवित्तो भगवन्तम्पि एतमत्थं पुच्छि. तस्मा वुत्तं “दासकस्सकोपमं सन्धाय पुच्छती”ति. राजामच्चाति राजकुलसमुदागता अमच्चा, अनुयुत्तकराजानो चेव अमच्चा चातिपि अत्थो. कण्हपक्खन्ति यथापुच्छिते अत्थे लब्भमानदिट्ठिगतूपसंहितं संकिलेसपक्खं. सुक्कपक्खन्ति तब्बिधुरं उपरि सुत्तागतं वोदानपक्खं. समणकोलाहलन्ति समणकोतूहलं तं तं समणवादानं अञ्ञमञ्ञविरोधं. समणभण्डनन्ति तेनेव विरोधेन “एवंवादीनं तेसं समणब्राह्मणानं अयं दोसो, एवंवादीनं तेसं अयं दोसो”ति एवं तं तं वादस्स परिभासनं. इस्सरानुवत्तको हि लोकोति धम्मतादस्सनेन तदत्थसमत्थनं. अत्तनो देसनाकोसल्लेन रञ्ञो भारं करोन्तो, न तदञ्ञेन परवम्भनादिकारणेन. 164. नु-सद्दो विय नो-सद्दोपि पुच्छायं निपातोति आह “अभिजानासि नू”ति. अयञ्चाति एत्थ च-सद्दो न केवलं अभिजानासिपदेनेव, अथ खो “पुच्छिता”ति पदेन चाति समुच्चयत्थो. कथं योजेतब्बोति अनुयोगमपनेति “इदञ्ही”ति-आदिना. पुच्छिता नूति पुब्बे पुच्छं कत्ता नु. नं पुट्ठभावन्ति तादिसं पुच्छितभावं अभिजानासि नु. न ते सम्मुट्ठन्ति तव न पमुट्ठं वताति अत्थो. अफासुकभावोति तथा भासनेन असुखभावो. पण्डितपतिरूपकानन्ति (सामं विय अत्तनो सक्कारानं पण्डितभासानं) आमं विय पक्कानं पण्डिता भासानं. (दी. नि. टी. 1.163) पाळिपद-अत्थब्यञ्जनेसूति पाळिसङ्खाते पदे, तदत्थे तप्परियापन्नक्खरे च, वाक्यपरियायो वा ब्यञ्जनसद्दो “अक्खरं पदं ब्यञ्जनन्”ति-आदीसु (नेत्ति. 28) विय. भगवतो रूपं सभावो विय रूपमस्साति भगवन्तरूपो, भगवा विय एकन्तपण्डितोति अत्थो.