“रतिजननट्ठेन रतनं. अपिच–
चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;
अनोमसत्तपरिभोगं, रतनं तेन वुच्चति.
“चक्करतनस्स च निब्बत्तकालतो पट्ठाय अञ्ञं देवट्ठानं नाम न होति, सब्बेपि गन्धपुप्फादीहि तस्सेव पूजञ्च अभिवादनादीनि च करोन्तीति चित्तीकतट्ठेन रतनं. चक्करतनस्स च एत्तकं नाम धनं अग्घतीति अग्घो नत्थि, इति महग्घट्ठेनपि रतनं. चक्करतनञ्च अञ्ञेहि लोके विज्जमानरतनेहि असदिसन्ति अतुलट्ठेन रतनं. यस्मा पन यस्मिं कप्पे बुद्धा उप्पज्जन्ति, तस्मिंयेव चक्कवत्तिनो उप्पज्जन्ति, बुद्धा च कदाचि करहचि उप्पज्जन्ति, तस्मा दुल्लभदस्सनट्ठेनपि रतनं. तदेतं जातिरूपकुल-इस्सरियादीहि अनोमस्स उळारसत्तस्सेव उप्पज्जति, न अञ्ञस्साति अनोमसत्तपरिभोगट्ठेनपि रतनं. यथा च चक्करतनं, एवं सेसानिपी”ति.
तत्रायं तट्टीकाय, अञ्ञत्थ च वुत्तनयेन अत्थविभावना– इदञ्हि “चित्तीकतन्”ति-आदिवचनं निब्बचनत्थवसेन वुत्तं न होति, अथ किन्ति चे? लोके “रतनन्”ति सम्मतस्स वत्थुनो गरुकातब्बभावेन वुत्तं. सरूपतो पनेतं लोकियमहाजनेन सम्मतं हिरञ्ञसुवण्णादिकं, चक्कवत्तिरञ्ञो उप्पन्नं चक्करतनादिकं, कतञ्ञुकतवेदिपुग्गलादिकं, सब्बुक्कट्ठपरिच्छेदवसेन बुद्धादिसरणत्तयञ्च दट्ठब्बं. “अहो मनोहरन्”ति चित्ते कत्तब्बताय चित्तीकतं, स्वायं चित्तीकारो तस्स पूजनीयतायाति कत्वा पूजनीयन्ति अत्थं वदन्ति. केचि पन “विचित्रकतट्ठेन चित्तीकतन्”ति भणन्ति, तं न गहेतब्बं इध चित्तसद्दस्स हदयवाचकत्ता “चित्तीकत्वा सुणाथ मे”ति (बु. वं. 1.80) आहच्चभासितपाळियं विय. तथा चाहु “यथारहमिवण्णागमो भूकरेसू”ति. “पस्स चित्तीकतं रूपं, मणिना कुण्डलेन चा”ति-आदीसु (म. नि. 2.302) पन पुब्बे अविचित्रं इदानि विचित्रं कतन्ति चित्तीकतन्ति अत्थो गहेतब्बो तत्थ चित्तसद्दस्स विचित्रवाचकत्ता. महन्तं विपुलं अपरिमितं अग्घतीति महग्घं. नत्थि एतस्स तुला उपमा, तुलं वा सदिसन्ति अतुलं. कदाचिदेव उप्पज्जनतो दुक्खेन लद्धब्बदस्सनत्ता दुल्लभदस्सनं. अनोमेहि उळारगुणेहेव सत्तेहि परिभुञ्जितब्बतो अनोमसत्तपरिभोगं. इदानि नेसं चित्तीकतादि-अत्थानं सविसेसं चक्करतने लब्भमानतं दस्सेत्वा इतरेसुपि ते अतिदिसितुं “यथा च चक्करतनन्”ति-आदि आरद्धं. तत्थ अञ्ञं देवट्ठानं नाम न होति रञ्ञो अनञ्ञसाधारणिस्सरियादिसम्पत्तिपटिलाभहेतुतो, अञ्ञेसं सत्तानं यथिच्छितत्थपटिलाभहेतुतो च. अग्घो नत्थि अतिविय उळारसमुज्जलरतनत्ता, अच्छरियब्भुतधम्मताय च. यदग्गेन च महग्घं, तदग्गेन अतुलं. सत्तानं पापजिगुच्छनेन विगतकाळको पुञ्ञपसुतताय मण्डभूतो यादिसो कालो बुद्धुप्पादारहो, तादिसे एव चक्कवत्तीनम्पि सम्भवोति आह “यस्मा पना”ति-आदि. कदाचि करहचीति परियायवचनं, “कदाची”ति वा यथावुत्तकालं सन्धाय वुत्तं, “करहची”ति जम्बुसिरिदीपसङ्खातं देसं. तेनाह–
“कालं दीपञ्च देसञ्च, कुलं मातरमेव च;
इमे पञ्च विलोकेत्वा, उप्पज्जति महायसो”ति. (ध. प. अट्ठ. 1.1.10).
उपमावसेन चेतं वुत्तं. उपमोपमेय्यानञ्च न अच्चन्तमेव सदिसता, तस्मा यथा बुद्धा कदाचि करहचि उप्पज्जन्ति, न तथा चक्कवत्तिनो, चक्कवत्तिनो पन अनेकदापि बुद्धुप्पादकप्पे उप्पज्जन्तीति अत्थो गहेतब्बो. एवं सन्तेपि चक्कवत्तिवत्तपूरणस्स दुक्करभावतो दुल्लभुप्पादोयेवाति इमिना दुल्लभुप्पादतासामञ्ञेन तेसं दुल्लभदस्सनता वुत्ताति वेदितब्बं. कामं चक्करतनानुभावेन समिज्झमानो गुणो चक्कवत्तिपरिवारजनसाधारणो, तथापि चक्कवत्ती एव नं सामिभावेन विसविताय परिभुञ्जतीति वत्तब्बतं अरहति तदत्थमेव उप्पज्जनतोति दस्सेन्तो “तदेतन्”ति-आदिमाह. यथावुत्तानं पञ्चन्नं, छन्नम्पि वा अत्थानं सेसरतनेसुपि लब्भनतो “एवं सेसानिपी”ति वुत्तं. इमेहि पन रतनेहि राजा चक्कवत्ती किमत्थं पच्चनुभोति, ननु विनापि तेसु केनचि रञ्ञा चक्कवत्तिना भवितब्बन्ति चोदनाय तस्स तेहि हथारहमत्थपच्चनुभवनदस्सनेन केनचिपि अविनाभावितं विभावेतुं “इमेसु पना”ति-आदि आरद्धं. अजितं पुरत्थिमादिदिसाय खत्तियमण्डलं जिनाति महेसक्खतासंवत्तनियकम्मनिस्सन्दभावतो. यथासुखं अनुविचरति हत्थिरतनं, अस्सरतनञ्च अभिरुहित्वा तेसं आनुभावेन अन्तोपातरासंयेव समुद्दपरियन्तं पथविं अनुपरियायित्वा राजधानिया एव पच्चागमनतो. परिणायकरतनेन विजितमनुरक्खति तत्थ तत्थ कत्तब्बकिच्चसंविदहनतो. अवसेसेहि मणिरतन-इत्थिरतनगहपतिरतनेहि उपभुञ्जनेन पवत्तं उपभोगसुखं अनुभवति यथारहं तेहि तथानुभवनसिद्धितो. सो हि मणिरतनेन योजनप्पमाणे पदेसे अन्धकारं विधमेत्वा आलोकदस्सनादिना सुखमनुभवति, इत्थिरतनेन अतिक्कन्तमानुसकरूपदस्सनादिवसेन, गहपतिरतनेन इच्छितिच्छितमणिकनकरजतादिधनपटिलाभवसेन सुखमनुभवति. इदानि सत्तिया, सत्तिफलेन च यथावुत्तमत्थं विभावेतुं “पठमेना”ति-आदि वुत्तं. तिविधा हि सत्तियो “सक्कोन्ति समत्थेन्ति राजानो एताया”ति कत्वा. यथाहु–
“पभावुस्साहमन्तानं, वसा तिस्सो हि सत्तियो;
पभावो दण्डजो तेजो, पतापो तु च कोसजो.
मन्तो च मन्तनं सो तु, चतुक्कण्णो द्विगोचरो;
तिगोचरो तु छक्कण्णो, रहस्सं गुय्हमुच्चते”ति.
तत्थ वीरियबलं उस्साहसत्ति. पठमेन चस्स चक्करतनेन तदनुयोगो परिपुण्णो होति. कस्माति चे? तेन उस्साहसत्तिया पवत्तेतब्बस्स अप्पटिहताणाचक्कभावस्स सिद्धितो. पञ्ञाबलं मन्तसत्ति. पच्छिमेन चस्स परिणायकरतनेन तदनुयोगो. कस्माति चे तस्स सब्बराजकिच्चेसु कुसलभावेन मन्तसत्तिया विय अविरज्झनपयोगत्ता. दमनेन, धनेन च पभुत्तं पभूसत्ति. हत्थि-अस्सगहपतिरतनेहि चस्स तदनुयोगो परिपुण्णो होति. कस्माति चे? हत्थि-अस्सरतनानं महानुभावताय, गहपतिरतनतो पटिलद्धकोससम्पत्तिया च पभावसत्तिया विय पभावसमिद्धिसिद्धितो. इत्थिमणिरतनेहि तिविधसत्तियोगफलं परिपुण्णं होतीति सम्बन्धो, यथावुत्ताहि तिविधाहि सत्तीहि पयुज्जनतो यं फलं लद्धब्बं. तं सब्बं तेहि परिपुण्णं होतीति अत्थो. कस्माति चे? तेहेव उपभोगसुखस्स सिज्झनतो. दुविधसुखवसेनपि यथावुत्तमत्थं विभावेतुं “सो इत्थिमणिरतनेही”ति-आदि कथितं. भोगसुखन्ति समीपे कत्वा परिभोगवसेन पवत्तसुखं. सेसेहीति तदवसेसेहि चक्कादिपञ्चरतनेहि. अपच्चत्थिकतावसेन पवत्तसुखं इस्सरियसुखं. इदानि तेसं सम्पन्नहेतुवसेनपि केनचि अविनाभावितमेव विभावेतुं “विसेसतो”ति-आदिमाह. अदोसकुसलमूलजनितकम्मानुभावेनाति अदोससङ्खातेन कुसलमूलेन सहजातादिपच्चयवसेन उप्पादितकम्मस्स आनुभावेन सम्पज्जन्ति सोम्मतररतनजातिकत्ता. कम्मफलञ्हि येभुय्येन कम्मसरिक्खकं. मज्झिमानि मणि-इत्थिगहपतिरतनानि अलोभकुसलमूलजनितकम्मानुभावेन सम्पज्जन्ति उळारधनस्स, उळारधनपटिलाभकारणस्स च परिच्चागसम्पदाहेतुकत्ता. पच्छिमं परिणायकरतनं अमोहकुसलमूलजनितकम्मानुभावेन सम्पज्जति महापञ्ञेनेव चक्कवत्तिराजकिच्चस्स परिनेतब्बत्ता, महापञ्ञभावस्स च अमोहकुसलमूलजनितकम्मनिस्सन्दभावतो. बोज्झङ्गसंयुत्तेति महावग्गे दुतिये बोज्झङ्गसंयुत्ते (सं. नि. 5.223). रतनसुत्तस्साति तत्थ पञ्चमवग्गे सङ्गीतस्स दुतियस्स रतनसुत्तस्स (सं. नि. 5.223). उपदेसो नाम सविसेसं सत्तन्नं रतनानं विचारणवसेन पवत्तो नयो. सरणतो पटिपक्खविधमनतो सूरा सत्तिवन्तो, निब्भयावहाति अत्थो. तेनाह “अभीरुकजातिका”ति. असुरे विजिनित्वा ठितत्ता सक्को देवानमिन्दो धीरो नाम, तस्स सेनङ्गभावतो देवपुत्तो “अङ्गन्”ति वुच्चति, धीरस्स अङ्गं, तस्स रूपमिव रूपं येसं ते धीरङ्गरूपा, तेन वुत्तं “देवपुत्तसदिसकाया”ति. एकेति सारसमासनामका आचरिया, तदक्खमन्तो आह “अयं पनेत्था”ति-आदि. सभावोति सभावभूतो अत्थो. उत्तमसूराति उत्तमयोधा. सूरसद्दो हि इध योधत्थो. एवञ्हि पुरिमनयतो इमस्स विसेसता होति, “उत्तमत्थो सूरसद्दो”तिपि वदन्ति, “उत्तमा सूरा वुच्चन्ती”तिपि हि पाठो दिस्सति. वीरानन्ति वीरियवन्तानं. अङ्गन्ति कारणं “अङ्गीयति ञायति फलमेतेना”ति कत्वा. येन वीरियेन “धीरा”ति वुच्चन्ति, तदेव धीरङ्गं नामाति आह “वीरियन्ति वुत्तं होती”ति. रूपन्ति सरीरं. तेन वुत्तं “वीरियमयसरीरा विया”ति. वीरियमेव वीरियमयं यथा “दानमयन्”ति, (दी. नि. 3.305; इतिवु. 60; नेत्ति. 34) तस्मा वीरियसङ्खातसरीरा वियाति अत्थो. वीरियं पन न एकन्तरूपन्ति विय-सद्दग्गहणं कतं. अपिच धीरङ्गेन निब्बत्तं धीरङ्गन्ति अत्थं दस्सेतुं “वीरियमयसरीरा विया”ति वुत्तं, एवम्पि वीरियतो रूपं न एकन्तं निब्बत्तन्ति विय-सद्देन दस्सेति. अथ वा रूपं सरीरभूतं धीरङ्गं वीरियमेतेसन्ति योजेतब्बं, तथापि वीरियं नाम किञ्चि सविग्गहं न होतीति दीपेति “वीरियमयसरीरा विया”ति इमिना, इधापि मयसद्दो सकत्थेयेव दट्ठब्बो, तस्मा सविग्गहवीरियसदिसाति अत्थो. इदं वुत्तं होति– सविग्गहं चे वीरियं नाम सिया, ते चस्स पुत्ता तंसदिसायेव भवेय्युन्ति अयमेव चत्थो आचरियेन (दी. नि. टी. 1.258) अनुमतो. महापदानट्ठकथायं पन एवं वुत्तं “धीरङ्गं रूपमेतेसन्ति धीरङ्गरूपा, वीरियजातिका वीरियसभावा वीरियमया अकिलासुनो अहेसुं, दिवसम्पि युज्झन्ता न किलमन्तीति वुत्तं होती”ति, (दी. नि. अट्ठ. 2.34) तदेतं रूपसद्दस्स सभावत्थतं सन्धाय वुत्तन्ति दट्ठब्बं. इध चेव अञ्ञत्थ कत्थचि “धितङ्गरूपा”ति पाठो दिस्सति. वीरियत्थोपि हि धितिसद्दो होति “सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती”ति-आदीसु (जा. 1.1.57) धितिसद्दो विय. कत्थचि पन “वीरङ्गन्”ति पाठोव दिट्ठो. यथा रुच्चति, तथा गहेतब्बं. ननु च रञ्ञो चक्कवत्तिस्स पटिसेना नाम नत्थि, य’मस्स पुत्ता पमद्देय्युं, अथ कस्मा “परसेनप्पमद्दना”ति वुत्तन्ति चोदनं सोधेन्तो “सचे”ति-आदिमाह, परसेना होतु वा, मा वा, “सचे पन भवेय्या”ति परिकप्पनामत्तेन तेसं एवमानुभावतं दस्सेतुं तथा वुत्तन्ति अधिप्पायो, “परसेनप्पमद्दना”ति वुत्तेपि परसेनं पमद्दितुं समत्थाति अत्थो गहेतब्बो पकरणतोपि अत्थन्तरस्स विञ्ञायमानत्ता, यथा “सिक्खमानेन भिक्खवे भिक्खुना अञ्ञातब्बं परिपुच्छितब्बं परिपञ्हितब्बन्”ति (पाचि. 434) एतस्स पदभाजनीये (पाचि. 436) “सिक्खितुकामेना”ति अत्थग्गहणन्ति इममत्थं दस्सेतुं “तं परिमद्दितुं समत्था”ति वुत्तं. न हि ते परसेनं पमद्दन्ता तिट्ठन्ति, अथ खो पमद्दनसमत्था एव होन्ति एवमञ्ञत्रपि यथारहं. परसेनं पमद्दनाय समत्थेन्तीति परसेनप्पमद्दनाति अत्थं दस्सेतीतिपि वदन्ति.