“दानञ्च पेय्यवज्जञ्च, अत्थचरिया च या इध;
समानत्तता च धम्मेसु, तत्थ तत्थ यथारहं;
एते खो सङ्गहा लोके, रथस्साणीव यायतो.
एते च सङ्गहा नास्सु, न माता पुत्तकारणा;
लभेथ मानं पूजं वा, पिता वा पुत्तकारणा.
यस्मा च सङ्गहा एते, समपेक्खन्ति पण्डिता;
तस्मा महत्तं पप्पोन्ति, पासंसा च भवन्ति ते”ति. (दी. नि. 3.273).
रञ्जनतोति पीतिसोमनस्सवसेन रञ्जनतो, न रागवसेन, पीतिसोमनस्सानं जननतोति वुत्तं होति. चतूहि सङ्गहवत्थूहि रञ्जनट्ठेन राजाति पन सब्बेसं राजूनं समञ्ञा तथा अकरोन्तानम्पि विलीवबीजनादीसु तालवण्टवोहारो विय रुळ्हिवसेन पवत्तितो, तस्मा “अच्छरियधम्मेही”ति असाधारणनिब्बचनं वुत्तन्ति दट्ठब्बं.
सद्दसामत्थियतो अनेकधा चक्कवत्तीसद्दस्स वचनत्थं दस्सेन्तो पधानभूतं वचनत्थं पठमं दस्सेतुं “चक्करतनन्”ति-आदिमाह. इदमेव हि पधानं चक्करतनस्स पवत्तनमन्तरेन चक्कवत्तिभावानापत्तितो. तथा हि अट्ठकथासु वुत्तं “कित्तावता चक्कवत्ती होतीति? एकङ्गुलद्वङ्गुलमत्तम्पि चक्करतने आकासं अब्भुग्गन्त्वा पवत्ते”ति (दी. नि. अट्ठ. 2.243; म. नि. अट्ठ. 3.256). यस्मा पन राजा चक्कवत्ती एकंसं उत्तरासङ्गं करित्वा वामहत्थेन हत्थिसोण्डसदिसपनाळिं सुवण्णभिङ्कारं उक्खिपित्वा दक्खिणहत्थेन चक्करतनं उदकेन अब्भुक्किरित्वा “पवत्ततु भवं चक्करतनं, अभिविजिनातु भवं चक्करतनन्”ति (दी. नि. 2.244) वचनेन चक्करतनं वेहासं अब्भुग्गन्त्वा पवत्तेसि, तस्मा तादिसं पवत्तापनं सन्धाय “चक्करतनं वत्तेती”ति वुत्तं. यथाह “अथ खो आनन्द राजा महासुदस्सनो उट्ठायासना…पे… चक्करतनं अब्भुक्किरि ‘पवत्ततु भवं चक्करतनन्’ति”आदि (दी. नि. 2.244). न केवलञ्च चक्कसद्दो चक्करतनेयेव वत्तति अथ खो सम्पत्तिचक्कादीसुपि, तस्मा तंतदत्थवाचकसद्दसामत्थियतोपि वचनत्थं दस्सेति “सम्पत्तिचक्केही”ति-आदिना. तत्थ सम्पत्तिचक्केहीति–
“पतिरूपे वसे देसे, अरियमित्तकरो सिया;
सम्मापणिधिसम्पन्नो, पुब्बे पुञ्ञकतो नरो;
धञ्ञं धनं यसो कित्ति, सुखञ्चेतंधिवत्तती”ति. (A. नि. 4.31)–

वुत्तेहि पतिरूपदेसवासादिसम्पत्तिचक्केहि. वत्ततीति पवत्तति सम्पज्जति, उपरूपरि कुसलधम्मं वा पटिपज्जति. तेहीति सम्पत्तिचक्केहि. परन्ति सत्तनिकायं, यथा सयंसद्दो सुद्धकत्तुत्थस्स जोतको, तथा परंसद्दोपि हेतुकत्तुत्थस्साति वेदितब्बं. वत्तेतीति पवत्तेति सम्पादेति, उपरूपरि कुसलधम्मं वा पटिपज्जापेति. यथाह–

“राजा महासुदस्सनो एवमाह ‘पाणो न हन्तब्बो, अदिन्नं न आदातब्बं, कामेसु मिच्छा न चरितब्बा, मुसा न भणितब्बा, मज्जं न पातब्बं, यथाभुत्तञ्च भुञ्जथा’ति. ये खो पनानन्द पुरत्थिमाय दिसाय पटिराजानो, ते रञ्ञो महासुदस्सनस्स अनुयन्ता अहेसुन्”ति-आदि (दी. नि. 2.244).
इरियापथचक्कानन्ति इरियापथभूतानं चक्कानं. इरियापथोपि हि “चक्कन्”ति वुच्चति “चतुचक्कं नवद्वारन्”ति-आदीसु (सं. नि. 1.29, 109). यथाह–
“रथङ्गे लक्खणे धम्मो-रचक्केस्विरियापथे;
चक्कं सम्पत्तियं चक्क-रतने मण्डले बले;
कुलालभण्डे आणाय-मायुधे दानरासिसू”ति.
वत्तोति पवत्तनं उप्पज्जनं, इमिनाव इरियापथचक्कं वत्तेति परहिताय उप्पादेतीति निब्बचनम्पि दस्सेति अत्थतो समानत्ता. तथा चाह–
“अथ खो तं आनन्द चक्करतनं पुरत्थिमं दिसं पवत्ति, अन्वदेव राजा महासुदस्सनो सद्धिं चतुरङ्गिनिया सेनाय. यस्मिं खो पनानन्द, पदेसे चक्करतनं पतिट्ठासि, तत्थ राजा महासुदस्सनो वासं उपगच्छि सद्धिं चतुरङ्गिनिया सेनाया”ति-आदि (दी. नि. 2.244).
अयं अट्ठकथातो अपरो नयो– अप्पटिहतं आणासङ्खातं चक्कं वत्तेतीति चक्कवत्ती. तथा हि वुत्तं–
“पञ्चहि भिक्खवे धम्मेहि समन्नागतो राजा चक्कवत्ती धम्मेनेव चक्कं वत्तेति, तं होति चक्कं अप्पटिवत्तियं केनचि मनुस्सभूतेन पच्चत्थिकेन पाणिना. कतमेहि पञ्चहि? इध भिक्खवे राजा चक्कवत्ती अत्थञ्ञू च होति, धम्मञ्ञू च मत्तञ्ञू, च कालञ्ञू च परिसञ्ञू च. इमेहि खो…पे… पाणिना”ति-आदि (a. नि. 5.131).
खत्तियमण्डलादिसञ्ञितं चक्कं समूहं अत्तनो वसे वत्तेति अनुवत्तेतीतिपि चक्कवत्ती. वुत्तञ्हि “ये खो पनानन्द पुरत्थिमाय दिसाय पटिराजानो, ते रञ्ञो महासुदस्सनस्स अनुयन्ता अहेसुन्”ति-आदि (दी. नि. 2.244). चक्कलक्खणं वत्तति एतस्सातिपि चक्कवत्ती. तेनाह “इमस्स देव कुमारस्स हेट्ठा पादतलेसु चक्कानि जातानि सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानी”ति-आदि (दी. नि. 2.35). चक्कं महन्तं कायबलं वत्तति एतस्सातिपि चक्कवत्ती. वुत्तञ्हेतं “अयञ्हि देव कुमारो सत्तुस्सदो…पे… अयञ्हि देव कुमारो सीहपुब्बद्धकायो”ति-आदि (दी. नि. 2.35). तेन हिस्स लक्खणेन महब्बलभावो विञ्ञायति. चक्कं दसविधं, द्वादसविधं वा वत्तधम्मं वत्तति पटिपज्जतीति चक्कवत्ती. तेन वुत्तं “न हि ते तात दिब्बं चक्करतनं पेत्तिकं दायज्जं इङ्घ त्वं तात अरिये चक्कवत्तिवत्ते वत्ताही”ति-आदि (दी. नि. 3.83). चक्कं महन्तं दानं वत्तेति पवत्तेतीतिपि चक्कवत्ती. वुत्तञ्च–
“पट्ठपेसि खो आनन्द राजा महासुदस्सनो तासं पोक्खरणीनं तीरे एवरूपं दानं अन्नं अन्नत्थिकस्स, पानं पानत्थिकस्स, वत्थं वत्थत्थिकस्स, यानं यानत्थिकस्स, सयनं सयनत्थिकस्स, इत्थिं इत्थित्थिकस्स, हिरञ्ञं हिरञ्ञत्थिकस्स, सुवण्णं सुवण्णत्थिकस्सा”ति-आदि (दी. नि. 2.254).
राजाति सामञ्ञं तदञ्ञसाधारणतो. चक्कवत्तीति विसेसं अनञ्ञसाधारणतो. धम्मसद्दो ञाये, समो एव च ञायो नामाति आह “ञायेन समेना”ति. वत्तति उप्पज्जति, पटिपज्जतीति वा अत्थो. “इदं नाम चरती”ति अवुत्तेपि सामञ्ञजोतनाय विसेसे अवट्ठानतो, विसेसत्थिना च विसेसस्स पयुज्जितब्बत्ता “सदत्थपरत्थे”ति योजीयति. पदेसग्गहणे हि असति गहेतब्बस्स निप्पदेसता विञ्ञायति यथा “दिक्खितो न ददाती”ति. यस्मा चक्कवत्तिराजा धम्मेनेव रज्जमधिगच्छति, न अधम्मेन परूपघातादिना. तस्मा वुत्तं “धम्मेन रज्जं लभित्वा”ति-आदि, धम्मेनाति च ञायेन, कुसलधम्मेन वा. रञ्ञो भावो रज्जं, इस्सरियं.
परेसं हितोपायभूतं धम्मं करोति, चरतीति वा धम्मिको. अत्तनो हितोपायभूतस्स धम्मस्स कारको, चरको वा राजाति धम्मराजाति इमं सविसेसं अत्थं दस्सेति “परहितधम्मकरणेन वा”ति-आदिना. अयं पन महापदानट्ठकथानयो– दसविधे कुसलधम्मे, अगतिरहिते वा राजधम्मे नियुत्तोति धम्मिको; तेनेव धम्मेन लोकं रञ्जेतीति धम्मराजा. परियायवचनमेव हि इदं पदद्वयन्ति. आचरियेन पन एवं वुत्तं “चक्कवत्तिवत्तसङ्खातं धम्मं चरति, चक्कवत्तिवत्तसङ्खातो वा धम्मो एतस्स, एतस्मिं वा अत्थीति धम्मिको, धम्मतो अनपेतत्ता धम्मो च सो रञ्जनट्ठेन राजा चाति धम्मराजा”ति (दी. नि. टी. 1.258). “राजा होति चक्कवत्ती”ति वचनतो “चातुरन्तो”ति इदं चतुदीपिस्सरतं विभावेतीति आह “चातुरन्ताया”ति-आदि. चत्तारो समुद्दा अन्ता परियोसाना एतिस्साति चातुरन्ता, पथवी. सा हि चतूसु दिसासु पुरत्थिमसमुद्दादिचतुसमुद्दपरियोसानत्ता एवं वुच्चति. तेन वुत्तं “चतुसमुद्द अन्ताया”ति, सा पन अवयवभूतेहि चतुब्बिधेहि दीपेहि विभूसिता एकलोकधातुपरियापन्ना पथवीयेवाति दस्सेति “चतुब्बिधदीपविभूसिताय पथविया”ति इमिना. यथाह–
“यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचना;
सब्बेव दासा मन्धातु, ये च पाणा पथविस्सिता”ति.
एत्थ च “चतुदीपविभूसिताया”ति अवत्वा चतुब्बिधदीपविभूसितायाति विधसद्दग्गहणं पच्चेकं पञ्चसतपरित्तदीपानम्पि महादीपेयेव सङ्गहणत्थं सद्दातिरित्तेन अत्थातिरित्तस्स विञ्ञायमानत्ता, कोट्ठासवाचकेन वा विधसद्देन समानभागानं गहितत्ताति दट्ठब्बं. कोपादिपच्चत्थिकेति एत्थ आदिसद्देन काममोहमानमदादिके सङ्गण्हाति. विजेतीति तंकालापेक्खाय वत्तमानवचनं, विजितवाति अत्थो. सद्दविदू हि अतीते तावीसद्दमिच्छन्ति. “सब्बराजानो विजेती”ति वदन्तो कामं चक्कवत्तिनो केनचि युद्धं नाम नत्थि, युद्धेन पन साधेतब्बस्स विजयस्स सिद्धिया “विजितसङ्गामो” त्वेव वुत्तोति दस्सेति.
थावरस्स धुवस्स भावो थावरियं, यथा जनपदे थावरियं पत्तो, तं दस्सेतुं “न सक्का केनची”ति-आदि वुत्तं, इमिना केनचि अकम्पियट्ठेन जनपदे थावरियप्पत्तोति तप्पुरिससमासं दस्सेति, इतरेन च दळ्हभत्तिभावतो जनपदो थावरियप्पत्तो एतस्मिन्ति अञ्ञपदत्थसमासं. तम्हीति अस्मिं राजिनि. यथा जनपदो तस्मिं थावरियं पत्तो, तदाविकरोन्तो “अनुयुत्तो”ति-आदिमाह. तत्थ अनुयुत्तोति निच्चपयुत्तो. सकम्मनिरतोति चक्कवत्तिनो रज्जकम्मे सदा पवत्तो अचलो असम्पवेधीति परियायवचनमेतं, चोरानं वा विलोपनमत्तेन अचलो, दामरिकत्तेन असम्पवेधी. चोरेहि वा अचलो, पटिराजूहि असम्पवेधी. अनतिमुदुभावेन वा अचलो, अनतिचण्डभावेन असम्पवेधी. तथा हि अतिचण्डस्स रञ्ञो बलिखण्डादीहि लोकं पीळयतो मनुस्सा मज्झिमजनपदं छड्डेत्वा पब्बतसमुद्दतीरादीनि निस्साय पच्चन्ते वासं कप्पेन्ति, अतिमुदुकस्स च रञ्ञो चोरसाहसिकजनविलोपपीळिता मनुस्सा पच्चन्तं पहाय जनपदमज्झे वासं कप्पेन्ति, इति एवरूपे राजिनि जनपदो थावरभावं न पापुणाति. एतस्मिं पन तदुभयविरहिते सुवण्णतुला विय समभावप्पत्ते राजिनि रज्जं कारयमाने जनपदो पासाणपिट्ठियं ठपेत्वा अयोपट्टेन परिक्खित्तो विय अचलो असम्पवेधी थावरियप्पत्तोति.
सेय्यथिदन्ति एकोव निपातो, “सो कतमो, तं कतमं, सा कतमा”ति-आदिना यथारहं लिङ्गविभत्तिवचनवसेन पयोजियमानोव होति, इध तानि कतमानीति पयुत्तोति आह “तस्स चेतानी”ति-आदि. चचति चक्कवत्तिनो यथारुचि आकासादिगमनाय परिब्भमतीति चक्कं. चक्करतनञ्हि अन्तोसमुट्ठितवायोधातुवसेन रञ्ञो चक्कवत्तिस्स वचनसमनन्तरमेव पवत्तति, न चन्दसूरियविमानादि विय बहिसमुट्ठितवायोधातुवसेनाति विमानट्ठकथायं (वि. व. अट्ठ. 1.पठमपीठविमानवण्णना) वुत्तं. रतिजननट्ठेनाति पीतिसोमनस्सुप्पादनट्ठेन. तञ्हि पस्सन्तस्स, सुणन्तस्स च अनप्पकं पीतिसोमनस्सं उप्पज्जति अच्छरियधम्मत्ता. वचनत्थतो पन रमेति रतिं करोतीति रतनं, रमनं वा रतं, तं नेतीति रतनं, रतं वा जनेतीति रतनं ज-कारलोपवसेनातिपि नेरुत्तिका. सब्बत्थाति हत्थिरतनादीसु.
चित्तीकतभावादिनापि चक्कस्स रतनट्ठो वेदितब्बो, सो पन रतिजननट्ठेनेव एकसङ्गहताय विसुं न गहितो. कस्मा एकसङ्गहोति चे? चित्तीकतादिभावस्सपि रतिनिमित्तत्ता. अथ वा गन्थब्यासं परिहरितुकामेन चित्तीकतादिभावो न गहितोति वेदितब्बं. अञ्ञासु पन अट्ठकथासु (दी. नि. अट्ठ. 2.33; सं. नि. अट्ठ. 3.5.223; खु. पा. अट्ठ. 6.3.यानीधातिगाथावण्णना; सु. नि. अट्ठ. 1.226; महानि. अट्ठ. 156) एवं वुत्तं–