“अनूनो परिपूरकारी”ति अत्थमत्तदस्सनं, सद्दतो पन अधिगतमत्थं दस्सेतुं “अवयो न होती”ति वुत्तं. को पनेस अवयोति अनुयोगमपनेति “अवयो नामा”ति-आदिना. अयमेत्ताधिप्पायो– यो तानि सन्धारेतुं सक्कोति, सो “वयो”ति वुच्चति. यो पन न सक्कोति, सो अवयो नाम. यो च अवयो न होति, सो “द्वे पटिसेधा पकतियत्थगमका”ति ञायेन वयो एवाति. वयतीति हि वयो, आदिमज्झपरियोसानेसु कत्थचिपि अपरिकिलमन्तो अवित्थायन्तो ते गन्थे सन्ताने पणेति ब्यवहरतीति अत्थो. अयं पन विनयट्ठकथानयो (पारा. 84)– अनवयोति अनु अवयो, सन्धिवसेन u-कारलोपो, अनु अनु अवयो अनूनो, परिपुण्णसिप्पोति अत्थो. वयोति हि हानि “आयवयो”ति-आदीसु विय, नत्थि एतस्स यथावुत्तगन्थेसु वयो ऊनताति अवयो, अनु अनु अवयो अनवयोति. “अनुञ्ञातो”ति पदस्स कम्मसाधनवसेन, “पटिञ्ञातो”ति पदस्स च कत्तुसाधनवसेन अत्थं दस्सेन्तो “आचरियेना”ति-आदिमाह. अस्साति अम्बट्ठस्स. पाळियं “यमहं जानामि, तं त्वं जानासी”ति इदं अनुजाननाकारदस्सनं, “यं त्वं जानासि, तमहं जानामी”ति इदं पन पटिजाननाकारदस्सनन्ति दस्सेति “यं अहन्”ति-आदिना. “आम आचरिया”ति हि यथागतं पटिजाननवचनमेव अत्थवसेन वुत्तं. यन्ति तेविज्जकं पावचनं. तस्साति आचरियस्स. पटिवचनदानमेव पटिञ्ञा तथा, ताय सयमेव पटिञ्ञातोति अत्थो. “सके”ति-आदि अनुजाननपटिजाननाधिकारदस्सनं. अदेसस्सपि देसमिव कप्पनामत्तेनाति वुत्तं “कतरस्मिन्”ति-आदि. सस्स अत्तनो सन्तकं सकं. आचरियानं परम्परतो, परम्परभूतेहि वा आचरियेहि आगतं आचरियकं. तिस्सो विज्जा, तासं समूहो तेविज्जकं, वेदत्तयं. पधानं वचनं, पकट्ठानं वा अट्ठकादीनं वचनं पावचनं. 257. इदानि येनाधिप्पायेन ब्राह्मणो पोक्खरसाती अम्बट्ठं माणवं आमन्तेत्वा “अयं ताता”ति-आदिवचनमब्र्वि, तदधिप्पायं विभावेन्तो “एस किरा”ति-आदिमाह. तत्थ उग्गतस्साति पुब्बे पाकटस्स कित्तिमतो पोराणजनस्स. बहू जनाति पूरणकस्सपादयो सन्धाय वुत्तं. एकच्चन्ति खत्तियादिजातिमन्तं, लोकसम्मतं वा जनं. गरूति भारियं, अत्तानं ततो मोचेत्वा अपगमनमत्तम्पि दुक्करं होति, पगेव तदुत्तरि करणन्ति वुत्तं होति. अनत्थो नाम तथापगमनादिना निन्दाब्यारोस-उपारम्भादि. “अब्भुग्गतो”ति एत्थ अभिसद्दयोगेन इत्थम्भूताख्यानत्थवसेनेव “गोतमन्”ति उपयोगवचनं “तं भवन्तं, तथा सन्तंयेवा”ति पदेसुपि तस्स अनुपयोगत्ता तदत्थवसेनेवाति दस्सेति “तस्स भोतो”ति-आदिना. तेनाह “इधापी”ति-आदि. तथा सतोयेवाति येनाकारेन अरहतादिना सद्दो अब्भुग्गतो, तेनाकारेन सन्तस्स भूतस्स एव तस्स भवतो गोतमस्स सद्दो यदि वा अब्भुग्गतोति अत्थो. अपिच तं भवन्तं गोतमं तथा सन्तंयेवाति एकस्सपि अत्थस्स द्विक्खत्तुं सम्बन्धभावेन वचनं सामञ्ञविसिट्ठतापरिकप्पनेन अत्थविसेसविञ्ञापनत्थं, तस्मा “तस्स भोतो गोतमस्सा”ति सामञ्ञसम्बन्धभावेन विच्छिन्दित्वा “तथा सतोयेवा”ति विसेससम्बन्धभावेन योजेतब्बं. यदि-सद्दो चेत्थ संसयत्थो द्विन्नम्पि अत्थानं संसयितब्बत्ता. वा-सद्दो च विकप्पनत्थो तेसु एकस्स विकप्पेतब्बत्ता. सद्दविदू पन एवं वदन्ति– “इमस्स वचनं सच्चं वा यदि वा मुसा”ति-आदीसु विय यदि-सद्दो वा-सद्दो च उभोपि विकप्पत्थायेव. यदि-सद्दोपि हि “यं यदेव परिसं उपसङ्कमति यदि खत्तियपरिसं यदि ब्राह्मणपरिसन्”ति-आदीसु (a. नि. 5.34) वा-सद्दत्थो दिस्सति. “अप्पं वस्ससतं आयु, इदानेतरहि विज्जती”ति-आदीसु विय च इध समानत्थसद्दपयोगोति. पाळियं “यदि वा नो तथा”ति इदम्पि “सन्तंयेव सद्दो अब्भुग्गतो”ति इमिना सम्बज्झित्वा यथावुत्तनयेनेव योजेतब्बं. ननु “गोतमन्”ति पदेयेव उपयोगवचनं सिया, न एत्थाति चोदनाय “इधापी”ति-आदि वुत्तं, तस्स अनुपयोगत्ता, विच्छिन्दित्वा सम्बन्धविसेसभावेन योजेतब्बत्ता वा इधापि इत्थम्भूताख्यानत्थवसेनेव उपयोगवचनं नामाति वुत्तं होति. इत्थम्भूताख्यानं अत्थो यस्स तथा, अभिसद्दो, इत्थम्भूताख्यानमेव वा अत्थो तथा, सोयेवत्थो. यदग्गेन हि सद्दयोगो होति, तदग्गेन अत्थयोगोपीति. 258. भोति अत्तनो आचरियं आलपति. यथा-सद्दं सात्थकं कत्वा सह पाठसेसेन योजेतुं “यथा सक्का”ति-आदि वुत्तं. सोति भगवा. पुरिमनये आकारत्थजोतनयथा-सद्दयोग्यतो कथन्ति पुच्छामत्तं, इध पन तदयोग्यतो “आकारपुच्छा”ति वुत्तं. बाहिरकसमये आचरियम्हि उपज्झायसमुदाचारोति आह “अथ नं उपज्झायो”ति, उपज्झायसञ्ञितो आचरियब्राह्मणोति अत्थो. कामञ्च मन्तो, ब्रह्मं, कप्पोति तिब्बिधो वेदो, तथापि अट्ठकादि वुत्तं पधानभूतं मूलं मन्तो, तदत्थविवरणमत्थं ब्रह्मं, तत्थ वुत्तनयेन यञ्ञकिरियाविधानं कप्पोति मन्तस्सेव पधानभावतो, इतरेसञ्च तन्निस्सयेनेव जातत्ता मन्तग्गहणेन ब्रह्मकप्पानम्पि गहणं सिद्धमेवाति दस्सेति “तीसु वेदेसू”ति इमिना. मन्तोति हि अट्ठकादीहि इसीहि वुत्तमूलवेदस्सेव नामं, वेदोति सब्बस्स, तस्मा “वेदेसू”ति वुत्ते सब्बेसम्पि गहणं सिज्झतीति वेदितब्बं. लक्खणानीति लक्खणदीपकानि मन्तपदानि. पज्जगज्जबन्धपवेसनवसेन पक्खिपित्वा. ब्राह्मणवेसेनेवाति वेदवाचकब्राह्मणलिङ्गेनेव. वेदेति महापुरिसलक्खणमन्ते. महेसक्खा सत्ताति महापुञ्ञवन्तो पण्डितसत्ता. जानिस्सन्ति इति मनसि कत्वा वाचेन्तीति सम्बन्धो. तेनाति तथा वाचनतो. पुब्बेति “तथागतो उप्पज्जिस्सती”ति वत्तब्बकालतो पभुति तथागतस्स धरमानकाले. अज्झायितब्बवाचेतब्बभावेन आगच्छन्ति पाकटा भवन्ति. एकगाथाद्विगाथादिवसेन अनुक्कमेन अन्तरधायन्ति. न केवलं लक्खणमन्तायेव, अथ खो अञ्ञेपि वेदा ब्राह्मणानं अञ्ञाणभावेन अनुक्कमेन अन्तरधायन्ति एवाति आचरियेन (दी. नि. टी. 1.258) वुत्तं. बुद्धभावपत्थना पणिधि, पारमीसम्भरणं समादानं, कम्मस्सकतादिपञ्ञा ञाणं. “पणिधिमहतो समादानमहतोति-आदिना पच्चेकं महन्तसद्दो योजेतब्बो”ति (दी. नि. टी. 1.258) आचरियेन वुत्तं. एवञ्च सति करुणा आदि येसं सद्धासीलादीनं ते करुणादयो, ते एव गुणा करुणादिगुणा, पणिधि च समादानञ्च ञाणञ्च करुणादिगुणा च, तेहि महन्तो पणिधिसमादानञाणकरुणादिगुणमहन्तोति निब्बचनं कातब्बं. एवञ्हि द्वन्दतोपरत्ता महन्तसद्दो पच्चेकं योजीयतीति. अपिच पणिधि च समादानञ्च ञाणञ्च करुणा च, तमादि येसं ते तथा, तेयेव गुणा, तेहि महन्तोति निब्बचनेनपि अत्थो सूपपन्नो होति, पणिधिमहन्ततादि चस्स बुद्धवंस (बु. वं. 9 आदयो) चरियापिटकादि (चरिया. 1 आदयो) वसेन वेदितब्बो. महापदानसुत्तट्ठकथायं पन “महापुरिसस्साति जातिगोत्तकुलपदेसादिवसेन महन्तस्स पुरिसस्सा”ति (दी. नि. अट्ठ. 2.33) वुत्तं. तत्थ “खत्तियो, ब्राह्मणो”ति एवमादि जाति. “कोण्डञ्ञो, गोतमो”ति एवमादि गोत्तं. “पोणिका, चिक्खल्लिका, साकिया, कोलिया”ति एवमादि कुलपदेसो, तदेतं सब्बम्पि इध आदिसद्देन सङ्गहितन्ति दट्ठब्बं. एवञ्हि सति “द्वेयेव गतियो भवन्ती”ति उभिन्नं साधारणवचनं समत्थितं होतीति. निट्ठाति निप्फत्तियो सिद्धियो. नन्वायं गति-सद्दो अनेकत्थो, कस्मा निट्ठायमेव वुत्तोति आह“कामञ्चायन्”ति-आदि. भवभेदेति निरयादिभवविसेसे. सो हि सुचरितदुच्चरितकम्मेन सत्तेहि उपपज्जनवसेन गन्तब्बाति गति. गच्छति पवत्तति एत्थाति गति, निवासट्ठानं. गमति यथासभावं जानातीति गति. पञ्ञा, गमनं ब्यापनं गति, विस्सटभावो, सो पन इतो च एत्तो च ब्यापेत्वा ठितताव. गमनं निप्फत्तनं गति, निट्ठा अज्झासयपटिसरणत्थापि निदस्सननयेन गहिता. तथा हेस “इमेसं खो अहं भिक्खूनं सीलवन्तानं कल्याणधम्मानं नेव जानामि आगतिं वा गतिं वा”ति (म. नि. 1.508) एत्थ अज्झासये वत्तति, “निब्बानं अरहतो गती”ति (परि. 339) एत्थ पटिसरणे, परायणे अपस्सयेति अत्थो. गच्छति यथारुचि पवत्ततीति गति, अज्झासयो. गच्छति अवचरति, अवचरणवसेन वा पवत्तति एत्थाति गति, पटिसरणं. सब्बसङ्खतविसञ्ञुत्तस्स हि अरहतो निब्बानमेव पटिसरणं, इध पन निट्ठायं वत्ततीति वेदितब्बो तदञ्ञेसमविसयत्ता. ननु द्विन्नं निप्फत्तीनं निमित्तभूतानि लक्खणानि विसदिसानेव, अथ कस्मा “येहि समन्नागतस्सा”ति-आदिना तेसं सदिसभावो वुत्तोति चोदनालेसं दस्सेत्वा सोधेन्तो “तत्थ किञ्चापी”ति-आदिमाह. समानेपि निग्रोधबिम्बतादिलक्खणभावे अत्थेव कोचि नेसं विसेसोति दस्सेतुं “न तेहेव बुद्धो होती”ति वुत्तं. “यथा हि बुद्धानं लक्खणानि सुविसदानि, सुपरिब्यत्तानि, परिपुण्णानि च होन्ति, न एवं चक्कवत्तीनन्”ति अयं पन विसेसो आचरियधम्मपालत्थेरेन (दी. नि. टी. 1.258) पकासितो. जायन्ति भिन्नेसुपि अत्थेसु अभिन्नधीसद्दा एतायाति जाति, लक्खणभावमत्तं. वुत्तञ्हि–
“सबलादीसु भिन्नेसु, याय वत्तन्तुभिन्नधी;
सद्दा सा जातिरेसा च, मालासुत्तमिवन्विता”ति.
तस्मा लक्खणतामत्तेन समानभावतो विसदिसानिपि तानियेव चक्कवत्तिनिप्फत्तिनिमित्तभूतानि लक्खणानि सदिसानि विय कत्वा तानि बुद्धनिप्फत्तिनिमित्तभूतानि लक्खणानि नामाति इदं वचनं वुच्चतीति अत्थो. अधि-आपुब्बवसयोगे भुम्मत्थे उपयोगवचनन्ति आह “अगारे वसती”ति चतूहि अच्छरियधम्मेहीति अभिरूपता, दीघायुकता, अप्पाबाधता, ब्राह्मणगहपतिकानं पियमनापताति इमेहि चतूहि अच्छरियसभावभूताहि इद्धीहि. यथाह–
“राजा आनन्द, महासुदस्सनो चतूहि इद्धीहि समन्नागतो अहोसि. कतमाहि चतूहि इद्धीहि? इधानन्द, राजा महासुदस्सनो अभिरूपो अहोसि दस्सनीयो पासादिको”ति-आदि (दी. नि. 2.252).
चेतियजातके (जा. अट्ठ. 3.8.44) आगतनयं गहेत्वापि एवं वदन्ति “सरीरतो चन्दनगन्धो वायति, अयं एका इद्धि. मुखतो उप्पलगन्धो वायति, अयं दुतिया. चत्तारो देवपुत्ता चतूसु दिसासु सब्बकालं खग्गहत्था आरक्खं गण्हन्ति, अयं ततिया. आकासेन विचरति, अयं चतुत्थी”ति. अनागतवंससंवण्णनायं पन “अभिरूपभावो एका इद्धि, समवेपाकिनिया गहणिया समन्नागतभावो दुतिया, यावतायुकम्पि सकललोकस्स दस्सनातित्तिकभावो ततिया, आकासचारिभावो चतुत्थी”ति वुत्तं. तत्थ समवेपाकिनिया गहणिया समन्नागतभावोति समविपाचनिया कम्मजतेजोधातुया सम्पन्नता. यस्स हि भुत्तमत्तोव आहारो जीरति, यस्स वा पन पुटभत्तं विय तथेव तिट्ठति, उभोपेते न समवेपाकिनिया समन्नागता. यस्स पन पुन भत्तकाले भत्तच्छन्दो उप्पज्जतेव, अयं समवेपाकिनिया समन्नागतो नाम, तथारूपताति अत्थो. सङ्गहवत्थूहीति दानं, पियवचनं, अत्थचरिया, समानत्तताति इमेहि सङ्गहोपायेहि. यथाह–