अम्बट्ठमाणवकथावण्णना
256. “अज्झायको”ति इदं पठमपकतिया गरहावचनमेव, दुतियपकतिया पसंसावचनं कत्वा वोहरन्ति यथा तं “पुरिसो नरो”ति दस्सेतुं अग्गञ्ञसुत्तपद (दी. नि. 3.132) मुदाहटं. तत्थ इमेति झायकनामेन समञ्ञिता जना. न झायन्तीति पण्णकुटीसु झानं न अप्पेन्ति न निप्फादेन्ति, गामनिगमसामन्तं ओसरित्वा वेदगन्थे करोन्ताव अच्छन्तीति अत्थो. तं पनेतेसं ब्राह्मणझायकसङ्खातं पठमदुतियनामं उपादाय ततियमेव जातन्ति आह “अज्झायकात्वेव ततियं अक्खरं उपनिब्बत्तन्”ति, अक्खरन्ति च निरुत्ति समञ्ञा. सा हि तस्मिंयेव निरुळ्हभावेन अञ्ञत्थ असञ्चरणतो “अक्खरन्”ति वुच्चति. मन्ते परिवत्तेतीति वेदे सज्झायति, परियापुणातीति अत्थो. इध हि अधि-आपुब्ब-i-सद्दवसेन पदसन्धि, इतरत्थ पन झे-सद्दवसेन. मन्ते धारेतीति यथा-अधीते मन्ते असम्मूळ्हे कत्वा हदये ठपेति. आथब्बणवेदो परूपघातकरत्ता साधूनमपरिभोगोति कत्वा “इरुवेदयजुवेदसामवेदानन्”ति वुत्तं. तत्थ इच्चन्ते थोमीयन्ते देवा एतायाति इरु इच-धातुवसेन च-कारस्स र-कारं कत्वा, इत्थिलिङ्गोयं यज्जन्ते पुज्जन्ते देवा अनेनाति यजु पुन्नपुंसकलिङ्गवसेन. सोयन्ति अन्तं करोन्ति, सायन्ति वा तनुं करोन्ति पापमनेनाति सामं सो-धातुपक्खे o-कारस्स ±-कारं कत्वा. विदन्ति धम्मं, कम्मं वा एतेहीति वेदा, ते एव मन्ता “सुगतियोपि मुनन्ति, सुय्यन्ति च एतेही”ति कत्वा. पहरणं सङ्घट्टनं पहतं, ओट्ठानं पहतं तथा, तस्स करणवसेन, ओट्ठानि चालेत्वा पगुणभावकरणवसेन पारं गतो, न अत्थविभावनवसेनाति वुत्तं होति. पारगूति च निच्चसापेक्खताय कितन्तसमासो. “सह निघण्टुना”ति-आदिना यथावाक्यं विभत्यन्तवसेन निब्बचनदस्सनं. निघण्टुरुक्खादीनन्ति निघण्टु नाम रुक्खविसेसो, तदादिकानमत्थानन्ति अत्थो, एतेन निघण्टुरुक्खपरियायं आदिं कत्वा तप्पमुखेन सेसपरियायानं तत्थ दस्सितत्ता सो गन्थो निघण्टु नाम यथा तं “पाराजिककण्डो, कुसलत्तिको”ति अयमत्थो दस्सितो इमिना यथारुतमेव तदत्थस्स अधिगतत्ता. आचरिया पन एवं वदन्ति “वचनीयवाचकभावेन अत्थं, सद्दञ्च निखडति भिन्दति विभज्ज दस्सेतीति निखण्डु, सो एव ख-कारस्स घ-कारं कत्वा ‘निघण्डू’ति वुत्तो”ति (दी. नि. टी. 1.256), तदेतं अट्ठकथानयतो अञ्ञनयदस्सनन्ति गहेतब्बं. इतरथा हि सो अट्ठकथाय विरोधो सिया, विचारेतब्बमेतं. अक्खरचिन्तका पन एवमिच्छन्ति “तत्थ तत्थागतानि नामानि निस्सेसतो घटेन्ति रासिं करोन्ति एत्थाति निघण्टु निग्गहितागमेना”ति. वेवचनप्पकासकन्ति परियायसद्ददीपकं, एकेकस्स अत्थस्स अनेकपरियायवचनविभावकन्ति अत्थो. निदस्सनमत्तञ्चेतं अनेकेसम्पि अत्थानं एकसद्दवचनीयताविभावनवसेनपि तस्स गन्थस्स पवत्तत्ता. को पनेसोति? एतरहि नामलिङ्गानुसासनरतनमालाभिधानप्पदीपिकादि. वचीभेदादिलक्खणा किरिया कप्पीयति एतेनाति किरियाकप्पो, तथेव विविधं कप्पीयति एतेनाति विकप्पो, किरियाकप्पो च सो विकप्पो चाति किरियाकप्पविकप्पो. सो हि वण्णपदसम्बन्धपदत्थादिविभागतो बहुविकप्पोति कत्वा “किरियाकप्पविकप्पो”ति वुच्चति, सो च गन्थविसेसोयेवाति वुत्तं “कवीनं उपकारावहं सत्थन्”ति, चतुन्नम्पि कवीनं कविभावसम्पदाभोगसम्पदादिपयोजनवसेन उपकारावहो गन्थोति अत्थो को पनेसोति? कब्यबन्धनविधिविधायको कब्यालङ्कारगीतासुबोधालङ्कारादि. इदं पन मूलकिरियाकप्पगन्थं सन्धाय वुत्तं. सो हि महाविसयो सतसहस्सगाथापरिमाणो, यं “नयचरियादिपकरणन्”तिपि वदन्ति. वचनत्थतो पन किटयति गमेति ञापेति किरियादिविभागन्ति केटुभं किट-धातुतो अभपच्चयवसेन, a-कारस्स च उकारो. अथ वा किरियादिविभागं अनवसेसपरियादानतो किटेन्तो गमन्तो ओभेति पूरेतीति केटुभं किट-सद्दूपपद-उभधातुवसेन. अपिच किटन्ति गच्छन्ति कवयो बन्धेसु कोसल्लमेतेनाति केटुभं, पुरिमनयेनेवेत्थ पदसिद्धि. Ýh±nakaraº±divibh±gato, निब्बचनविभागतो च अक्खरा पभेदीयन्ति एतेनाति अक्खरप्पभेदो, तं पन छसु वेदङ्गेसु परियापन्नं पकरणद्वयमेवाति वुत्तं “सिक्खा च निरुत्ति चा”ति. तत्थ सिक्खन्ति अक्खरसमयमेतायाति सिक्खा, अकारादिवण्णानं ठानकरणपयतनपटिपादकसत्थं. निच्छयेन, निस्सेसतो वा उत्ति निरुत्ति, वण्णागमवण्णविपरियायादिलक्खणं. वुत्तञ्च–
“वण्णागमो वण्णविपरियायो,
द्वे चापरे वण्णविकारनासा;
धातुस्स अत्थातिसयेन योगो,
तदुच्चते पञ्चविधा निरुत्ती”ति. (पारा. अट्ठ. 1.वेरञ्जकण्डवण्णना; विसुद्धि. 1.144; महानि. अट्ठ. 1.50).
इध पन तब्बसेन अनेकधा निब्बचनपरिदीपकं सत्थं उत्तरपदलोपेन “निरुत्ती”ति अधिप्पेतं निब्बचनविभागतोपि अक्खरपभेदभावस्स आचरियेहि (दी. नि. टी. 1.256) वुत्तत्ता, तमन्तरेन निब्बचनविभागस्स च ब्याकरणङ्गेन सङ्गहितत्ता. ब्याकरणं, निरुत्ति च हि पच्चेकमेव वेदङ्गं यथाहु–
“कप्पो ब्याकरणं जोति-सत्थं सिक्खा निरुत्ति च;
छन्दोविचिति चेतानि, वेदङ्गानि वदन्ति छा”ति.
तस्मा ब्याकरणङ्गेन असङ्करभूतमेव निरुत्तिनयेन निब्बचनमिधाधिप्पेतं, न छसु ब्यञ्जनपदेसु विय तदुभयसाधारणनिब्बचनं वेदङ्गविसयत्ताति वेदितब्बं. अयं पनेत्थ महानिद्देसट्ठकथाय (महानि. अट्ठ. 50) आगतनिरुत्तिनयविनिच्छयो तत्थ हि “नक्खत्तराजारिव तारकानन्”ति (जा. 1.1.11, 25) एत्थ र-कारागमो विय अविज्जमानस्स अक्खरस्स आगमो वण्णागमो नाम. हिंसनत्ता “हिंसो”ति वत्तब्बे “सीहो”ति परिवत्तनं विय विज्जमानानमक्खरानं हेट्ठुपरियवसेन परिवत्तनं वण्णविपरियायो नाम. “नवछन्नकेदानि दिय्यती”ति (जा. 1.6.88) एत्थ a-कारस्स e-कारापज्जनं विय अञ्ञक्खरस्स अञ्ञक्खरापज्जनं वण्णविकारो नाम. “जीवनस्स मूतो जीवनमूतो”ति वत्तब्बे “जीमूतो”ति व-कार न-कारानं विनासो विय विज्जमानक्खरानं विनासो वण्णविनासो नाम. “फरुसाहि वाचाहि पकुब्बमानो, आसज्ज मं त्वं वदसे कुमारा”ति (जा. 1.10.85) एत्थ “पकुब्बमानो”ति पदस्स अभिभवमानोति अत्थपटिपादनं विय तत्थ तत्थ यथायोगं विसेसत्थपटिपादनं धातूनमत्थातिसयेन योगो नामाति. यथावुत्तप्पभेदानं तिण्णं वेदानं अयं चतुत्थोयेव सिया, अथ केन सद्धिं पञ्चमोति आह “आथब्बणवेदं चतुत्थं कत्वा”ति. आथब्बणवेदो नाम आथब्बणवेदिकेहि विहितो परूपघातकरो मन्तो, सो पन इतिहासपञ्चमभावप्पकासनत्थं गणिततामत्तेन गहितो, न सरूपवसेन, एवञ्च कत्वा “एतेसन्”ति पदस्स तेसं तिण्णं वेदानन्त्वेव अत्थो गहेतब्बो. तञ्हि “तिण्णं वेदानन्”ति एतस्स विसेसनन्ति. इतिह असाति एवं इध लोके अहोसि “आसा”तिपि कत्थचि पाठो, सोयेवत्थो. इह ठाने इति एवं, इदं वा कम्मं, वत्थुं वा आस इच्छाहीतिपि अत्थो. तस्स गन्थस्स महाविसयतादीपनत्थञ्चेत्थ विच्छावचनं, इमिना “इतिहासा”ति वचनेन पटिसंयुत्तो इतिहासो तद्धितवसेनाति अत्थं दस्सेति. इतिह आस, इतिह आसा”ति ईदिसवचनपटिसंयुत्तो इतिहासो निरुत्तिनयेनाति अत्थदस्सनन्तिपि वदन्ति. अक्खरचिन्तका पन एवमिच्छन्ति “इतिह-सद्दो पारम्परियोपदेसे एकोव निपातो, असति विज्जतीति असो, इतिह असो एतस्मिन्ति इतिहासो समासवसेना”ति, तेसं मते “इतिह असा”ति एत्थ एवं पारम्परियोपदेसो अस विज्जमानो अहोसीति अत्थो. “पुराणकथासङ्खातो”ति इमिना तस्स गन्थविसेसभावमाह, भारतनामकानं द्वेभातिकराजूनं युद्धकथा, रामरञ्ञो सीताहरणकथा, नरसीहराजुप्पत्तिकथाति एवमादिपुराणकथासङ्खातो भारतपुराणरामपुराणनरसीहपुराणादिगन्थो इतिहासो नामाति वुत्तं होति. “तेसं इतिहासपञ्चमानं वेदानन्”ति इमिना यथावाक्यं “तिण्णं वेदानन्”ति एत्थ विसेसनभावं दस्सेति. पज्जति अत्थो एतेनाति पदं, नामाख्यातोपसग्गनिपातादिवसेन अनेकविभागं विभत्तियन्तपदं. तदपि ब्याकरणे आगतमेवाति वुत्तं “तदवसेसन्”ति, पदतो अवसेसं पकतिपच्चयादिसद्दलक्खणभूतन्ति अत्थो. तं तं सद्दं, तदत्थञ्च ब्याकरोति ब्याचिक्खति एतेनाति ब्याकरणं, विसेसेन वा आकरीयन्ते पकतिपच्चयादयो अभिनिप्फादीयन्ते एत्थ, अनेनाति वा ब्याकरणं, साधुसद्दानमन्वाख्यायकं मुद्धबोधब्याकरण सारस्सतब्याकरण पाणिनीब्याकरणचन्द्रब्याकरणादि अधुनापि विज्जमानसत्थं. अधीयतीति अज्झायति. वेदेतीति परेसं वाचेति. च-सद्दो अत्थद्वयसमुच्चिननत्थो, विकप्पनत्थो वा अत्थन्तरस्स विकप्पितत्ता. विचित्रा हि तद्धितवुत्ति. पदकोति ब्याकरणेसु आगतपदकोसल्लं सन्धाय वुत्तं, वेय्याकरणोति तदवसिट्ठपकतिपच्चयादिसद्दविधिकोसल्लन्ति इमस्सत्थस्स विञ्ञापनत्थं पदद्वयस्स एकतो अत्थवचनं. एसा हि आचरियानं पकति, यदिदं येन केनचि पकारेन अत्थन्तरविञ्ञापनं. अयं अट्ठकथातो अपरो नयो– ते एव वेदे पदसो कायतीति पदकोति. तत्थ पदसोति गज्जबन्धपज्जबन्धपदेन. कायतीति कथेति यथा “जातकन्”ति, इमिना वेदकारकसमत्थतं दस्सेति. एवञ्हि “अज्झायको”ति-आदीहि इमस्स विसेसो पाकटो होतीति. आयतिं हितं बालजनसङ्खातो लोको न यतति न ईहति अनेनाति लोकायतं. तञ्हि गन्थं निस्साय सत्ता पुञ्ञकिरियाय चित्तम्पि न उप्पादेन्ति, लोका वा बालजना आयतन्ति उस्सहन्ति वादस्सादेन एत्थाति लोकायतं. अञ्ञमञ्ञविरुद्धं, सग्गमोक्खविरुद्धं वा तनोन्ति एत्थाति वितण्डो ड-पच्चयवसेन, न-कारस्स च ण-कारं कत्वा, विरुद्धेन वाददण्डेन ताळेन्ति वादिनो एत्थाति वितण्डो तडि-धातुवसेन, निग्गहीतागमञ्च कत्वा. अदेसम्पि यं निस्साय वादीनं वादो पवत्तो, तं तेसं देसतोपि उपचारवसेन वुच्चति यथा “चक्खुं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झती”ति, (दी. नि. 2.401; म. नि. 1.133; विभ. 204) विसेसेन वा पण्डितानं मनं तडेन्ति चालेन्ति एतेनाति वितण्डो, तं वदन्ति, सो वादो वा एतेसन्ति वितण्डवादा, तेसं सत्थं तथा. लक्खणदीपकसत्थं उत्तरपदलोपेन, तद्धितवसेन वा लक्खणन्ति दस्सेति “लक्खणदीपकन्”ति-आदिना. लक्खीयति बुद्धभावादि अनेनाति लक्खणं, निग्रोधबिम्बतादि. तेनाह “येसं वसेना”ति-आदि. द्वादससहस्सगन्थपमाणन्ति एत्थ भाणवारप्पमाणादीसु विय बात्तिंसक्खरगन्थोव अधिप्पेतो. वुत्तञ्हि–
“अट्ठक्खरा एकपदं, एका गाथा चतुप्पदं;
गाथा चेका मतो गन्थो, गन्थो बात्तिंसतक्खरो”ति.
द्वादसहि गुणितसहस्सबात्तिंसक्खरगन्थप्पमाणन्ति अत्थो. यत्थाति यस्मिं लक्खणसत्थे, आधारे चेतं भुम्मं यथा “रुक्खे साखा”ति. सोळस च सहस्सञ्च सोळससहस्सं, सोळसाधिकसहस्सगाथापरिमाणाति अत्थो. एवञ्हि आधाराधेय्यवचनं सूपपन्नं होतीति. पधानवसेन बुद्धानं लक्खणदीपनतो बुद्धमन्ता नाम. पच्चेकबुद्धादीनम्पि हि लक्खणं तत्थ दीपितमेव. तेन वुत्तं “येसं वसेना”ति-आदि.