“मिद्धी यदा होति महग्घसो च,
निद्दायिता सम्परिवत्तसायी;
महावराहोव निवापवुट्ठो,
पुनप्पुनं गब्भमुपेति मन्दो”ति. (ध. प. 325; नेत्ति. 26, 90).
इमाय गाथाय ओवदि. भागिनेय्यञ्च सो सुदस्सनं नाम माणवं–
“मनुजस्स सदा सतीमतो,
मत्तं जानतो लद्धभोजने;
तनुकस्स भवन्ति वेदना,
सणिकं जीरति आयुपालयन्”ति. (सं. नि. 1.24)–

इमं गाथं भगवतो सन्तिके उग्गहापेत्वा अत्तनो भुञ्जन्तस्स ओसानपिण्डकाले देवसिकं भणापेति, सो अपरेन समयेन तस्सा गाथाय अत्थं सल्लक्खेत्वा पुनप्पुनं ओसानपिण्डपरिहरणेन नाळिकोदनमत्ताय सण्ठहित्वा तनुसरीरो बलवा सुखप्पत्तो अहोसीति. उदानट्ठकथायं (उदा. अट्ठ. 12) पन एवं वुत्तं “पच्चामित्तं परसेनं जिनातीति पसेनदी”ति. सद्दविदूपि हि ज-कारस्स द-कारे इदमुदाहरन्ति. सो हि अत्तनो भागिनेय्यं अजातसत्तुराजानं, पञ्चचोरसतादीनि च अवरुद्धकानि जिनातीति. कोसलरट्ठस्साधिपतिभावतो कोसलो, तस्मा कोसलाधिपतिना पसेनदि नामकेन रञ्ञा दिन्नन्ति अत्थो वेदितब्बो. निस्सट्ठपरिच्चत्ततासङ्खातेन पुन अग्गहेतब्बभावेनेव दिन्नत्ता इध ब्रह्मदेय्यं नाम, न तु पुरिमनये विय राजसङ्खेपेन परिभुञ्जितब्बभावेन दिन्नत्ताति आह “यथा”ति-आदि. निस्सट्ठं हुत्वा, निस्सट्ठभावेन वा परिच्चत्तं निस्सट्ठपरिच्चत्तं, मुत्तचागवसेन चजितन्ति अत्थो.

सवनं उपलब्भोति दस्सेति “उपलभी”ति इमिना, सो चायमुपलब्भो सवनवसेनेव जाननन्ति वुत्तं “सोतद्वारसम्पत्तवचननिग्घोसानुसारेन अञ्ञासी”ति. सोतद्वारानुसारविञ्ञाणवीथिवसेन जाननमेव हि इध सवनं तेनेव “समणो खलु भो गोतमो”ति-आदिना वुत्तस्सत्थस्स अधिगतत्ता, न पन सोतद्वारवीथिवसेन सुतमत्तं तेन तदत्थस्स अनधिगतत्ता. अवधारणफलत्ता सद्दपयोगस्स सब्बम्पि वाक्यं अन्तोगधावधारणं. तस्मा तदत्थजोतकसद्देन विनापि अञ्ञत्थापोहनवसेन अस्सोसि एव, नास्स कोचि सवनन्तरायो अहोसीति अयमत्थो विञ्ञायतीति आह “पदपूरणमत्ते निपातो”ति, अन्तोगधावधारणेपि च सब्बस्मिं वाक्ये नीतत्थतो अवधारणत्थं खो-सद्दग्गहणं “एवा”ति सामत्थिया सातिसयं एतदत्थस्स विञ्ञायमानत्ताति पठमविकप्पो वुत्तो, नीतत्थतो अवधारणेन को अत्थो एकन्तिको कतो, अवधारितो चाति वुत्तं “तत्था”ति-आदि. अथ पदपूरणमत्तेन खो-सद्देन किं पयोजनन्ति चोदनमपनेति “पदपूरणेना”ति-आदिना, अक्खरसमूहपदस्स, पदसमूहवाक्यस्स च सिलिट्ठतापयोजनमत्तमेवाति अत्थो. “अस्सोसी”ति हिदं पदं खो-सद्दे गहिते तेन फुल्लितं मण्डितं विभूसितं विय होन्तं पूरितं नाम होति, तेन च पुरिमपच्छिमपदानि सुखुच्चारणवसेन सिलिट्ठानि होन्ति, न तस्मिं अग्गहिते, तस्मा पदपूरणमत्तम्पि पदब्यञ्जनसिलिट्ठतापयोजनन्ति वुत्तं होति. मत्तसद्दो चेत्थ विसेसनिवत्ति-अत्थो, तेनस्स अनत्थन्तरदीपनता दस्सिता, एव-सद्देन पन पदब्यञ्जनसिलिट्ठताय एकन्तिकता.
“समणो खलू”ति-आदि यथासुतत्थनिदस्सनन्ति दस्सेति “इदानी”ति-आदिना. समितपापत्ताति एत्थ अच्चन्तं अनवसेसतो सवासनं समितपापत्ताति अत्थो गहेतब्बो. एवञ्हि बाहिरकवीतरागसेक्खासेक्खपापसमनतो भगवतो पापसमनं यथारहं विसेसितं होति. तेन वुत्तं “भगवा च अनुत्तरेन अरियमग्गेन समितपापो”ति. तदेवत्थं निद्देसपाठेन साधेतुं “वुत्तञ्हेतन्”ति-आदिमाह. अस्साति अनेन भिक्खुना, भगवता वा. समिताति समापिता, समभावं वा आपादयिता, अस्स वा सम्पदानभूतस्स सन्ता होन्तीति अत्थो. अत्थानुगता चायं भगवति समञ्ञाति वुत्तं “भगवा चा”ति-आदि. तेनाति तथा समितपापत्ता. यथाभूतं पवत्तो यथाभुच्चं, तदेव गुणो, तेन अधिगतं तथा. “खलू”ति इदं नेपातिकं खलुपच्छाभत्तिकपदे (मि. प. 4.1.8) विय, न नामं, अनेकत्थत्ता च निपातानं अनुस्सवनत्थोव इधाधिप्पेतोति आह “अनुस्सवनत्थे निपातो”ति, परम्परसवनञ्चेत्थ अनुस्सवनं. ब्राह्मणजातिसमुदागतन्ति ब्राह्मणजातिया आगतं, जातिसिद्धन्ति वुत्तं होति. आलपनमत्तन्ति पियालपनवचनमत्तं, न तदुत्तरि अत्थपरिदीपनं. पियसमुदाहारा हेते “भो”ति वा “आवुसो”ति वा “देवानं पिया”ति वा. धम्मपदे ब्राह्मणवत्थुपाठेन, (ध. प. 315 आदयो) सुत्तनिपाते च वासेट्ठसुत्तपदेन ब्राह्मणजातिसमुदागतालपनभावं समत्थेतुं “वुत्तम्पि चेतन्”ति-आदिमाह.
तत्रायमत्थो– सचे रागादिकिञ्चनेहि सकिञ्चनो अस्स, सो आमन्तनादीसु “भो भो”ति वदन्तो हुत्वा विचरणतो भोवादीयेव नाम होति, न ब्राह्मणो. “अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणन्”ति (ध. प. 396, सु. नि. 625) सेसगाथापदं. तत्थ रागादयो सत्ते किञ्चन्ति मद्दन्ति पलिबुद्धन्तीति किञ्चनानि. मनुस्सा किर गोणेहि खलं मद्दापेन्ता “किञ्चेहि कपिल, किञ्चेहि काळका”ति वदन्ति, तस्मा किञ्चनसद्दो मद्दनत्थो वेदितब्बो. यथाह निद्देसे “अकिञ्चनन्ति रागकिञ्चनं, दोस, मोह, मान, दिट्ठि, किलेसकिञ्चनं, दुच्चरितकिञ्चनं, यस्सेते किञ्चना पहीना समुच्छिन्ना वूपसन्ता पटिप्पस्सद्धा अभब्बुप्पत्तिका ञाणग्गिना दड्ढा, सो वुच्चति अकिञ्चनो”ति (चूळनि. 28, 32, 60, 63). गोतमोति गोत्तवसेन परिकित्तनं, यं “आदिच्चगोत्तन्”तिपि लोके वदन्ति, सक्यपुत्तोति पन जातिवसेन साकियोति च तस्सेव वेवचनं. वुत्तञ्हेतं पब्बज्जासुत्ते
“आदिच्चा नाम गोत्तेन, साकिया नाम जातिया;
तम्हा कुला पब्बजितोम्हि, न कामे अभिपत्थयन्”ति. (सु. नि. 425).
तथा चाह “गोतमोति भगवन्तं गोत्तवसेन परिकित्तेती”ति-आदि. तत्थ गं तायतीति गोत्तं, “गोतमो”ति पवत्तमानं अभिधानं, बुद्धिञ्च एकंसिकविसयताय रक्खतीति अत्थो. यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन, तस्मा सो गोत्तसङ्खातो अत्थो तानि रक्खतीति वुच्चति, गो-सद्दो चेत्थ अभिधाने, बुद्धियञ्च वत्तति. तथा हि वदन्ति–
“गो गोणे चेन्द्रिये भुम्यं, वचने चेव बुद्धियं;
आदिच्चे रस्मियञ्चेव, पानीयेपि च वत्तते;
तेसु अत्थेसु गोणे थी, पुमा च इतरे पुमा”ति.
तत्थ “गोसु दुय्हमानासु गतो, गोपञ्चमो”ति-आदीसु गोसद्दो गोणे वत्तति. “गोचरो”ति-आदीसु इन्द्रिये. “गोरक्खन्”ति-आदीसु भूमियं. तथा हि सुत्तनिपातट्ठकथाय वासेट्ठसुत्तसंवण्णनायं वुत्तं “गोरक्खन्ति खेत्तरक्खं, कसिकम्मन्ति वुत्तं होति. पथवी हि ‘गो’ति वुच्चति, तप्पभेदो च “खेत्तन्”ति (सु. नि. अट्ठ. 2.619-626). “गोत्तं नाम द्वे गोत्तानि हीनञ्च गोत्तं, उक्कट्ठञ्च गोत्तन्”ति-आदीसु (पाचि. 15) वचने, बुद्धियञ्च वत्तति. “गोगोत्तं गोतमं नमे”ति पोराणकविरचनाय आदिच्चे, आदिच्चबन्धुं गोतमं सम्मासम्बुद्धं नमामीति हि अत्थो, “उण्हगू”ति-आदीसु रस्मियं, उण्हा गावो रस्मियो एतस्साति हि उण्हगु, सूरियो. “गोसीतचन्दनन्”ति-आदीसु (a. नि. टी. 1.49) पानीये गोसङ्खातं पानीयं विय सीतं, तदेव चन्दनं तथा. तस्मिञ्हि उद्धनतो उद्धरितपक्कुथिततेलस्मिं पक्खित्ते तङ्खणञ्ञेव तं तेलं सीतलं होतीति. एतेसु पन अत्थेसु गोणे वत्तमानो गो-सद्दो यथारहं इत्थिलिङ्गो चेव पुल्लिङ्गो च, सेसेसु पन पुल्लिङ्गोयेव.
किं पनेतं गोत्तं नामाति? अञ्ञकुलपरम्पराय असाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्नसाधारणं सामञ्ञरूपन्ति दट्ठब्बं. साधारणमेव हि इदं तंकुलपरियापन्नानं साधारणतो च सामञ्ञरूपं. तथा हि तंकुले जाता सुद्धोदनमहाराजादयोपि “गोतमो” त्वेव वुच्चन्ति, तेनेव भगवा अत्तनो पितरं सुद्धोदनमहाराजानं “अतिक्कन्तवरा खो गोतम तथागता”ति (महाव. 105) अवोच, वेस्सवणोपि महाराजा भगवन्तं “विज्जाचरणसम्पन्नं, बुद्धं वन्दाम गोतमन्”ति, (दी. नि. 3.288) आयस्मापि वङ्गीसो आयस्मन्तं आनन्दं “साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतमा”ति (सं. नि. 1.212). इध पन भगवन्तमेव. तेनाह “भगवन्तं गोत्तवसेन परिकित्तेती”ति. तस्माति यथावुत्तमत्थत्तयं पच्चामसति. एत्थ च “समणो”ति इमिना सरिक्खकजनेहि भगवतो बहुमतभावो दस्सितो तब्बिसयसमितपापतापरिकित्तनतो, “गोतमो”ति इमिना लोकियजनेहि तब्बिसय-उळारगोत्तसम्भूततापरिकित्तनतो.
सक्यस्स सुद्धोदनमहाराजस्स पुत्तो सक्यपुत्तो, इमिना पन उच्चाकुलपरिदीपनं उदितोदितविपुलखत्तियकुलसम्भूततापरिकित्तनतो. सब्बखत्तियानञ्हि आदिभूतमहासम्मतमहाराजतो पट्ठाय असम्भिन्नं उळारतमं सक्यराजकुलं. यथाह–
“महासम्मतराजस्स, वंसजो हि महामुनि;
कप्पादिस्मिञ्हि राजासि, महासम्मतनामको”ति. (महावंसे दुतियपरिच्छेदे पठमगाथा).
कथं सद्धापब्बजितभावपरिदीपनन्ति आह “केनची”ति-आदि. परिजियनं परिहायनं पारिजुञ्ञं, परिजिरतीति वा परिजिण्णो, तस्स भावो पारिजुञ्ञं, तेन. ѱतिपारिजुञ्ञभोगपारिजुञ्ञादिना केनचि पारिजुञ्ञेन परिहानिया अनभिभूतो अनज्झोत्थटो हुत्वा पब्बजितोति अत्थो. तदेव परियायन्तरेन विभावेतुं “अपरिक्खीणंयेव तं कुलं पहाया”ति वुत्तं. अपरिक्खीणन्ति हि ञातिपारिजुञ्ञभोगपारिजुञ्ञादिना केनचि पारिजुञ्ञेन अपरिक्खयं. सद्धाय पब्बजितोति सद्धाय एव पब्बजितो. एवञ्हि “केनची”ति-आदिना निवत्तितवचनं सूपपन्नं होति. ननु च “सक्यकुला पब्बजितो”ति इदं उच्चाकुला पब्बजितभावपरिदीपनमेव सिया तदत्थस्सेव विञ्ञायमानत्ता, न सद्धापब्बजितभावपरिदीपनं तदत्थस्स अविञ्ञायमानत्ताति? न खो पनेवं दट्ठब्बं महन्तं ञातिपरिवट्टं, महन्तञ्च भोगक्खन्धं पहाय सद्धापब्बजितभावस्स अत्थतो सिद्धत्ता. तथा हि लोकनाथस्स अभिजातियं तस्स कुलस्स न किञ्चि पारिजुञ्ञं, अथ खो वुड्ढियेव, ततो तस्स समिद्धतमभावो लोके पाकटो पञ्ञातो होति, तस्मा “सक्यकुला पब्बजितो”ति एत्तकेयेव वुत्ते तथा समिद्धतमं कुलं पहाय सद्धापब्बजितभावो सिद्धोयेवाति, इमं परिहारं “केनचि पारिजुञ्ञेना”ति-आदिना विभावेतीति दट्ठब्बं. ततो परन्ति “कोसलेसु चारिकं चरमानो”ति-आदिवचनं.
“साधु धम्मरुचि राजा, साधु पञ्ञाणवा नरो;
साधु मित्तानमदुब्भो, पापस्साकरणं सुखन्”ति. आदीसु–

विय साधुसद्दो इध सुन्दरत्थोति आह “सुन्दरं खो पना”ति. खोति अवधारणत्थे निपातो, पनाति पक्खन्तरत्थे. एवं सात्थकताविञ्ञापनत्थञ्हि संवण्णनायमेतेसं गहणं. सुन्दरन्ति च भद्दकं, भद्दकता च पस्सन्तानं हितसुखावहभावेनाति वुत्तं “अत्थावहं सुखावहन्”ति. अत्थो चेत्थ दिट्ठधम्मिकसम्परायिकपरमत्थवसेन तिविधं हितं सुखम्पि तथेव तिविधं सुखं.

तथारूपानन्ति तादिसानं, अयं सद्दतो अत्थो. अत्थमत्तं पन दस्सेतुं “एवरूपानन्”ति वुत्तं. यादिसेहि च गुणेहि भगवा समन्नागतो चतुप्पमाणिकस्स लोकस्स सब्बकालम्पि-अच्चन्ताय-सद्धाय-पसादनीयो तेसं यथाभूतसभावत्ता, तादिसेहि गुणेहि समन्नागतभावं सन्धाय “तथारूपानं अरहतन्”ति वुत्तन्ति दस्सेन्तो “यथारूपो”ति-आदिमाह. लद्धसद्धानन्ति लद्धसद्दहानं, परजनस्स सद्धं पटिलभन्तानन्ति वुत्तं होति. लद्धसद्दानन्ति वा पटिलद्धकित्तिसद्दानं, एतेन “अरहतन्”ति पदस्स अरहन्तानन्ति अत्थो, अरहन्तसमञ्ञाय च पाकटभावो दस्सितो, अपिच “यथारूपो सो भवं गोतमो”ति इमिना “तथारूपानन्”ति पदस्स अनियमवसेन अत्थं दस्सेत्वा सरूपनियमवसेनपि दस्सेतुं “यथाभुच्चगुणाधिगमेन लोके अरहन्तोति लद्धसद्धानन्”ति वुत्तं, इदम्पि हि “तथारूपानन्”ति पदस्सेव अत्थदस्सनं, अयमेव च नयो आचरियेहि अधिप्पेतो इध टीकायं, (दी. नि. टी. 1.255) सारत्थदीपनियञ्च तथेव वुत्तत्ता. “यथारूपा ते भवन्तो अरहन्तो”ति अवत्वा “यथारूपो सो भवं गोतमो”ति वचनं भगवतियेव गरुगारववसेन “तथारूपानं अरहतन्”ति पुथुवचननिद्दिट्ठभावविञ्ञापनत्थं अत्तनि, गरूसु च हि बहुवचनं इच्छन्ति सद्दविदू. “यथाभुच्च…पे… अरहतन्”ति इमिना च धम्मप्पमाणानं, लूखप्पमाणानञ्च सत्तानं भगवतो पसादावहतं यथारुततो दस्सेति अरहन्तभावस्स तेसञ्ञेव यथारहं विसयत्ता, तंदस्सनेन पन इतरेसम्पि रूपप्पमाणघोसप्पमाणानं पसादावहता दस्सितायेव तदविनाभावतोति दट्ठब्बं.
पसादसोम्मानीति पसन्नानि, सीतलानि च, पसादवसेन वा सीतलानि, अनेन पसन्नमनतं दस्सेति. “दस्सनन्”ति वुत्तेपि तदुत्तरि कत्तब्बतासम्भवतो अयं सम्भावनत्थो लब्भतीति आह “दस्सनमत्तम्पि साधु होती”ति. इतरथा हि “दस्सनञ्ञेव साधु, न तदुत्तरि करणन्”ति अनधिप्पेतत्थो आपज्जति, सम्भावनत्थो चेत्थ पि-सद्दो, अपि-सद्दो वा लुत्तनिद्दिट्ठो. “ब्रह्मचरियं पकासेती”ति एत्थ इति-सद्दो “अब्भुग्गतो”ति इमिना सम्बन्धमुपगतो, तस्मा अयं “साधु होती”ति इध इति-सद्दो “ब्राह्मणो पोक्खरसाती अम्बट्ठं माणवं आमन्तेसी”ति इमिना सम्बज्झितब्बो, “अज्झासयं कत्वा”ति च पाठसेसो तदत्थस्स विञ्ञायमानत्ता. यस्स हि अत्थो विञ्ञायति, सद्दो न पयुज्जति, सो “पाठसेसो”ति वुच्चति, इममत्थं विभावेन्तो आह “दस्सनमत्तम्पि साधु होतीति एवं अज्झासयं कत्वा”ति. मूलपण्णासके चूळसीहनादसुत्तट्ठकथाय (म. नि. अट्ठ. 1.144) आगतं कोसियसकुणवत्थु चेत्थ कथेतब्बं.