पोक्खरसातिवत्थुवण्णना
255. मन्तेति इरुवेदादिमन्तसत्थे. इरुवेदादयो हि गुत्तभासितब्बट्ठेन “मन्ता”ति वुच्चन्ति. अण-सद्दो सद्देति आह “सज्झायती”ति. लोकिया पन वदन्ति “ब्रह्मुनो अपच्चं ब्राह्मणो, नागमो, णत्तं, दीघादी”ति. कस्मा अयमेव वचनत्थो वुत्तोति आह “इदमेवा”ति-आदि. अथ केसं इतरो वचनत्थोति चोदनमपनेति “अरिया पना”ति-आदिना. अथ वा यं लोकिया वदन्ति “ब्रह्मुना जातो ब्राह्मणो”ति-आदिनिरुत्तिं, तं पटिक्खिपितुं एवं वुत्तं. “इदमेवा”ति हि अवधारणेन तं पटिक्खिपति. “जातिब्राह्मणानन्”ति पन इमिना सद्दन्तरेन दस्सितेसु जातिब्राह्मणविसुद्धिब्राह्मणवसेन दुविधेसु ब्राह्मणेसु विसुद्धिब्राह्मणानं निरुत्तिं दस्सेन्तो “अरिया पना”ति-आदिमाह. बहन्ति पापे बहि करोन्तीति हि अरिया ब्राह्मणा निरुत्तिनयेन. “तस्स किर कायो सेतपोक्खरसदिसो”ति इदमेवस्स नामलाभहेतुदस्सनं, सेसं पन तप्पसङ्गेन यथाविज्जमानविसेसदस्सनमेव. तेनाह “इति नं पोक्खरसदिसत्ता पोक्खरसातीति सञ्जानन्ती”ति. पोक्खरेन सदिसो कायो यस्साति हि पोक्खरसाती निरुत्तिनयेन सातसद्दो वा सदिसत्थो, पोक्खरेन सातो सदिसो कायो तथा, सो यस्साति पोक्खरसाती. सेतपोक्खरसदिसोति सेतपदुमवण्णो. देवनगरेति आलकमन्दादिदेवपुरे. उस्सापितरजततोरणन्ति गम्भीरनेमनिखातं अच्चुग्गतं रजतमयं इन्दखीलं काळमेघराजीति कदाचि दिस्समाना काळ-अब्भलेखा. रजतपनाळिकाति रजतमयतुम्बं. सुवट्टिताति वट्टभावस्स युत्तट्ठाने सुट्ठु वट्टुला. काळवङ्गतिलकादीनमभावेन सुपरिसुद्धा. “अराजके”ति-आदिनापि सोभग्गप्पत्तभावमेव निदस्सेति. इदानि अपरम्पि तस्स नामलाभहेतुं दस्सेन्तो “अयं पना”ति-आदिमाह. तत्थ च “हिमवन्तपदेसे महासरे पदुमगब्भे निब्बत्ती”ति इदमेवस्स नामलाभहेतुदस्सनं. सेसं पन तप्पसङ्गेन तथापवत्ताकारदस्सनमेव. तेनाह “इति नं पोक्खरे सयितत्ता पोक्खरसातीति सञ्जानन्ती”ति. पोक्खरे कमले सयतीति हि पोक्खरसाती, सातं वा वुच्चति समसण्ठानं, पोक्खरे जातं समसण्ठानं तथा, तमस्सत्थीतिपि पोक्खरसाती. यं पन आचरियेन वुत्तं “इमस्स ब्राह्मणस्स कीदिसो पुब्बयोगो, येन नं भगवा अनुग्गण्हितुं तं ठानं उपगतोति आहा”ति, (दी. नि. टी. 1.255) तदेतं “अयं पना”ति-आदिवचनं एकदेसमेव सन्धाय वुत्तं. “सो ततो मनुस्सलोकन्”ति-आदिवचनतो देवलोके निब्बत्तीति एत्थ अपरापरं निब्बत्ति एव वुत्ताति दट्ठब्बं. तथारूपेन कम्मेन निब्बत्तिमेव सन्धाय “मातुकुच्छिवासं जिगुच्छित्वा”ति-आदि वुत्तं. “पदुमगब्भे निब्बत्ती”ति इमिना संसेदजोयेव हुत्वा निब्बत्तीति दस्सेति. न पुप्फतीति न विकसति. तेनाति तापसेन. नाळतोति पुप्फदण्डतो. सुवण्णचुण्णेहि पिञ्जरं हेमवण्णो यस्साति सुवण्णचुण्णपिञ्जरो, तं, सुवण्णचुण्णेहि विकिण्णभावेन हेमवण्णन्ति अत्थो. पिञ्जरसद्दो हि हेमवण्णपरियायोति सारत्थदीपनियं (सारत्थ. टी. 1.22) वुत्तं. एस नयो पदुमरेणुपिञ्जरन्ति एत्थापि. रजतबिम्बकन्ति रूपियमयरूपकं. पटिजग्गामीति पोसेमि. पारन्ति परियोसानं, निप्फत्ति वा वुच्चति नदीसमुद्दादीनं परियोसानभूतं पारं वियाति कत्वा. पटिसन्धिपञ्ञासङ्खातेन सभावञाणेन पण्डितो. इति कत्तब्बेसु, वेदेसु वा विसारदपञ्ञासङ्खातेन वेय्यत्तियेन ब्यत्तो. अग्गब्राह्मणोति दिसापामोक्खब्राह्मणो. सिप्पन्ति वेदसिप्पं तस्सेव पकरणाधिगतत्ता. ब्रह्मदेय्यं अदासीति वक्खमाननयेन ब्रह्मदेय्यं कत्वा अदासि. “अज्झावसती”ति एत्थ अधि-सद्दो, ±-सद्दो च उपसग्गमत्तं, ततो “उक्कट्ठन्”ति इदं अज्झापुब्बवसयोगे भुम्मत्थे उपयोगवचनं. अधि-सद्दो वा इस्सरियत्थो, ±-सद्दो मरियादत्थो ततो “उक्कट्ठन्”ति इदं कम्मप्पवचनीययोगे भुम्मत्थे उपयोगवचनन्ति दस्सेति “उक्कट्ठनामके”ति-आदिना. तदेवत्थं विवरितुं “तस्सा”ति-आदि वुत्तं. “तस्स नगरस्स सामिको हुत्वा”ति हि “अभिभवित्वा”ति एतस्सत्थविवरणं, तेनेतं दीपेति “सामिभावो अभिभवनन्”ति. “याय मरियादाया”ति-आदि पन ±-सद्दस्सत्थविवरणं, तेनेतं दीपेति “आसद्दो मरियादत्थो, मरियादा च नाम याय तत्थ वसितब्बं, सायेव अपराधीनता”ति. याय मरियादायाति हि याय अपराधीनतासङ्खाताय अनञ्ञसाधारणाय अवत्थायाति अत्थो. “उपसग्गवसेना”ति-आदि पन “उक्कट्ठनामके”ति एतस्सत्थविवरणं, तेनेतं दीपेति “सतिपि भुम्मवचनप्पसङ्गे धात्वत्थानुवत्तकविसेसकभूतेहि दुविधेहिपि उपसग्गेहि युत्तत्ता उपयोगवचनमेवेत्थ विहितन्”ति. “तस्स किरा”ति-आदि पन अत्थानुगतसमञ्ञापरिदीपनं. वत्थु नाम नगरमापनारहभूमिप्पदेसो “आरामवत्थु, विहारवत्थू”ति-आदीसु विय. उक्काति दण्डदीपिका. अग्गहेसुन्ति “अज्ज मङ्गलदिवसो, तस्मा सुनक्खत्तं, तत्थापि अयं सुखणो मा अतिक्कमी”ति रत्तिविभायनं अनुरक्खन्ता, रत्तियं आलोककरणत्थाय उक्का ठपेत्वा उक्कासु जलमानासु नगरस्स वत्थुं अग्गहेसुं, तेनेतं दीपेति– उक्कासु ठिताति उक्कट्ठा. मूलविभुजादि आकतिगणपक्खेपेन, निरुत्तिनयेन वा उक्कासु विज्जोतयन्तीसु ठिताति उक्कट्ठा, तथा उक्कासु ठितासु ठिता आसीतिपि उक्कट्ठाति. मज्झिमागमट्ठकथायं पन एवं वुत्तं “तञ्च नगरं ‘मङ्गलदिवसो सुखणो, सुनक्खत्तं मा अतिक्कमी’ति रत्तिम्पि उक्कासु ठितासु मापितत्ता उक्कट्ठातिपि वुच्चति, दण्डदीपिकासु जालेत्वा धारियमानासु मापितत्ताति वुत्तं होती”ति, (म. नि. अट्ठ. 1.मूलपरियायसुत्तवण्णना) तदपिमिना संसन्दति चेव समेति च नगरवत्थुपरिग्गहस्सपि नगरमापनपरियापन्नत्ताति दट्ठब्बं. अपरे पन भणन्ति “भूमिभागसम्पत्तिया, उपकरणसम्पत्तिया, मनुस्ससम्पत्तिया च तं नगरं उक्कट्ठगुणयोगतो उक्कट्ठाति नामं लभती”ति. लोकिया पन वदन्ति “उक्का धारीयति एतस्स मापितकालेति उक्कट्ठा, वण्णविकारोयन्”ति, इत्थिलिङ्गवसेन चायं समञ्ञा, तेनेविध पयोगो दिस्सति “यथा च भवं गोतमो उक्कट्ठाय अञ्ञानि उपासककुलानि उपसङ्कमती”ति (दी. नि. 1.299) मूलपरियायसुत्तादीसु (म. नि. 1.1) च “एकं समयं भगवा उक्कट्ठायं विहरति सुभगवने सालराजमूले”ति-आदि. एवमेत्थ होतु उपसग्गवसेन उपयोगवचनं, कथं पनेतं सेसपदेसु सियाति अनुयोगेनाह “तस्स अनुपयोगत्ता सेसपदेसू”ति. तत्थ तस्साति उपसग्गवसेन उपयोगसञ्ञुत्तस्स “उक्कट्ठन्”ति पदस्स. अनुपयोगत्ताति विसेसनभावेन अनुपयुत्तत्ता. सेसपदेसूति “सत्तुस्सदन्”ति-आदीसु सत्तसु पदेसु. किं नु ख्वायं सद्दपयोगो सद्दलक्खणानुगतोति चोदनमपनेति “तत्थ…पे… परियेसितब्बन्”ति इमिना. तत्थाति उपसग्गवसेन, अनुपयोगवसेन च उपयोगवचनन्ति वुत्ते दुब्बिधेपि विधाने. लक्खणन्ति गहणूपायञायभूतं सद्दलक्खणं, सुत्तं वा. परियेसितब्बन्ति सद्दसत्थेसु विज्जमानत्ता ञाणेन गवेसितब्बं, गहेतब्बन्ति वुत्तं होति. एतेन हि सद्दलक्खणानुगतोवायं सद्दपयोगोति दस्सेति, सद्दविदू च इच्छन्ति “उप-अनु-अधि-±-इच्चादिपुब्बवसयोगे सत्तमियत्थे उपयोगवचनं पापुणाति, विसेसितब्बपदे च यथाविधिमनुपयोगो विसेसनपदानं समानाधिकरणभूतानन्”ति. तत्र यदा अधि-सद्दो, ±-सद्दो च उपसग्गमत्तं, तदा “ततियासत्तमीनञ्चा”ति लक्खणेन अज्झापुब्बवसयोगे उपयोगवचनं. तथा हि वदन्ति “सत्तमियत्थे कालदिसासु उपान्वज्झावसयोगे, अधिपुब्बसिठावसानं पयोगे, तप्पानचारेसु च दुतिया. काले पुब्बण्हसमयं निवासेत्वा, एकं समयं भगवा, कञ्चि कालं पुरेजातपच्चयेन पच्चयो, इमं रत्तिं चत्तारो महाराजानो. दिसायं पुरिमं दिसं धतरट्ठो. उपादिपुब्बवसयोगे गामं उपवसति, गामं अनुवसति, गामं आवसति, अगारं अज्झावसति, अधिपुब्बसिठावसानं पयोगे पथविं अधिसेस्सति, गामं अधितिट्ठति, गामं अज्झावसति. तप्पानचारेसु नदिं पिवति, गामं चरति इच्चादीति. यदा पन अधि-सद्दो इस्सरियत्थो, ±-सद्दो च मरियादत्थो, तदा “कम्मप्पवचनीययुत्ते”ति लक्खणेन कम्मप्पवचनीययोगे उपयोगवचनं. तथा हि वदन्ति “अनु-आदयो उपसग्गा, धी-आदयो निपाता च कम्मप्पवचनीयसञ्ञा होन्ति किरियासङ्खातं कम्मं पवचनीयं येसं ते कम्मप्पवचनीया”ति. सेसपदानं पन यथाविधिमनुपयोगे कतरेन लक्खणेन उपयोगवचनन्ति? यथावुत्तलक्खणेनेव. यज्जेवं तेसम्पि आधारभावतो नानाधारता सियाति? न, बहूनम्पि पदानं नगरवसेन एकत्थभावतो. सकत्थमत्तञ्हि तेसं नानाकरणन्ति. अञ्ञे पन सद्दविदू एवमिच्छन्ति “समानाधिकरणपदानं पच्चेकं किरियासम्बन्धनेन विसेसितब्बपदेन समानवचनता यथा ‘कटं करोति, विपुलं, दस्सनीयन्’ति एत्थ ‘कटं करोति, विपुलं करोति, दस्सनीयं करोती’ति पच्चेकं किरियासम्बन्धनेन कम्मत्थेयेव दुतिया”ति, तदेतं विचारेतब्बं विसेसनपदानं समानाधिकरणानं किरियासम्बज्झनाभावतो. यदा हि किरियासम्बज्झनं, तदा विसेसनमेव न होतीति. उस्सदता नामेत्थ बहुलताति वुत्तं “बहुजनन्”ति. तं पन बहुलतं दस्सेति “आकिण्णमनुस्सन्”ति-आदिना. अरञ्ञादीसु गहेत्वा पोसेतब्बा पोसावनिया, एतेन तेसं धम्मभावं दस्सेति. आविज्झित्वाति परिक्खिपित्वा. खणित्वा कता पोक्खरणी, आबन्धित्वा कतं तळाकं. अच्छिन्नूदकट्ठानेयेव जलजकुसुमानि जातानीति वुत्तं “उदकस्स निच्चभरितानेवा”ति. उदकस्साति च पूरणकिरियायोगे करणत्थे सामिवचनं “महन्ते महन्ते साणिपसिब्बके कारापेत्वा हिरञ्ञसुवण्णस्स पूरापेत्वा”ति-आदीसु (पारा. 34) विय. सह धञ्ञेनाति सधञ्ञन्ति नगरसद्दापेक्खाय नपुंसकलिङ्गेन वुत्तं, यथावाक्यं वा उपयोगवचनेन. एवं सब्बत्थ. पुब्बण्णापरण्णादिभेदं बहुधञ्ञसन्निचयन्ति एत्थ आदिसद्देन तदुभयविनिमुत्तं अलाबुकुम्भण्डादिसूपेय्यं सङ्गण्हाति. तेनायमत्थो विञ्ञायति– नयिध धञ्ञसद्दो सालि-आदिधञ्ञविसेसवाचको, पोसने साधुत्तमत्तेन पन निरवसेसपुब्बण्णापरण्णसूपेय्यवाचको, विरूपेकसेसवसेन वा पयुत्तोति. एत्तावताति यथावुत्तपदत्तयेन. राजलीलायाति राजूनं विलासेन. समिद्धिया उपभोगपरिभोगसम्पुण्णभावेन सम्पत्ति समिद्धिसम्पत्ति. “राजभोग्गन्”ति वुत्ते “केन दिन्नन्”ति अवस्सं पुच्छितब्बतो एवं वुत्तन्ति दस्सेति “केना”ति-आदिना. रञ्ञा विय भुञ्जितब्बन्ति वा राजभोग्गन्ति अट्ठकथातो अपरो नयो. याव पुत्तनत्तपनत्तपरम्परा कुलसन्तकभावेन राजतो लद्धत्ता “रञ्ञो दायभूतन्”ति वुत्तं. “धम्मदायादा मे भिक्खवे भवथा”ति-आदीसु (म. नि. 1.29) विय च दायसद्दो दायज्जपरियायोति आह “दायज्जन्ति अत्थो”ति. कथं दिन्नत्ता ब्रह्मदेय्यं नामाति चोदनं परिहरति “छत्तं उस्सापेत्वा”ति-आदिना. राजनीहारेन परिभुञ्जितब्बतो हि उद्धं परिभोगलाभस्स ब्रह्मदेय्यता नाम नत्थि, इदञ्च तथा दिन्नमेव, तस्मा ब्रह्मदेय्यं नामाति वुत्तं होति. छेज्जभेज्जन्ति सरीरदण्डधनदण्डादिभेदं दण्डमाह. नदीतित्थपब्बतादीसूति नदीतित्थपब्बतपादगामद्वार-अटविमुखादीसु. सेतच्छत्तग्गहणेन सेसराजककुधभण्डम्पि गहितं तप्पमुखत्ताति वेदितब्बं. “रञ्ञा भुञ्जितब्बन्”त्वेव वुत्ते इधाधिप्पेतत्थो न पाकटोति हुत्वा-सद्दग्गहणं कतं. तञ्हि सो राजकुलतो असमुदागतोपि राजा हुत्वा भुञ्जितुं लभतीति अयमिधाधिप्पेतो अत्थो. दातब्बन्ति दायं, “राजदायन्”ति इमिनाव रञ्ञा दिन्नभावे सिद्धे “रञ्ञा पसेनदिना कोसलेन दिन्नन्”ति पुन च वचनं किमत्थियन्ति आह “दायकराजदीपनत्थन्”ति-आदि. असुकेन रञ्ञा दिन्नन्ति दायकराजस्स अदीपितत्ता एवं वुत्तन्ति अधिप्पायो. एत्थ च पठमनये “राजभोग्गन्”ति पदे पुच्छासम्भवतो इदं वुत्तं, दुतियनये पन “राजदायन्”ति पदेति अयम्पि विसेसो दट्ठब्बो. तत्थ अतिबहुलताय पुरतो ठपनोकासाभावतो पस्सेनपि ओदनसूपब्यञ्जनादि दीयति एतस्साति पसेनदि, अलुत्तसमासवसेन. सो हि राजा तण्डुलदोणस्स ओदनम्पि तदुपियेन सूपब्यञ्जनेन भुञ्जति. तथा हि नं भुत्तपातरासकाले सत्थु सन्तिकमागन्त्वा इतो चितो च सम्परिवत्तन्तं निद्दाय अभिभुय्यमानं उजुकं निसीदितुमसक्कोन्तं भगवा–