3. अम्बट्ठसुत्तवण्णना

अद्धानगमनवण्णना

254. एवं सामञ्ञफलसुत्तं संवण्णेत्वा इदानि अम्बट्ठसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णोकासस्स पत्तभावं विभावेतुं, सामञ्ञफलसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स अम्बट्ठसुत्तभावं पकासेतुं “एवं मे सुतं…पे… कोसलेसूति अम्बट्ठसुत्तन्”ति आह. एवमीदिसेसु. इतिसद्दो चेत्थ आदि-अत्थो, पदत्थविपल्लासजोतको पन इतिसद्दो लुत्तनिद्दिट्ठो, आदिसद्दलोपो वा एस, उपलक्खणनिद्देसो वा. अपुब्बपदवण्णना नाम हेट्ठा अग्गहितताय अपुब्बस्स पदस्स अत्थविभजना. “हित्वा पुनप्पुनागत-मत्थं अत्थं पकासयिस्सामी”ति (दी. नि. अट्ठ. 1.गन्थारम्भकथा) हि वुत्तं, “अनुपुब्बपदवण्णना”ति कत्थचि पाठो, सो अयुत्तोव टीकाय अनुद्धटत्ता, तथा असंवण्णितत्ता च.
“राजकुमारा गोत्तवसेन कोसला नामा”ति (दी. नि. टी. 1.254) आचरियेन वुत्तं. अक्खरचिन्तका पन वदन्ति “कोसं लन्ति गण्हन्ति, कुसलं वा पुच्छन्तीति कोसला”ति. जनपदिनोति जनपदवन्तो, जनपदस्स वा इस्सरा. “कोसला नाम राजकुमारा”ति वुत्तेयेव सिद्धेपि “जनपदिनो”ति वचनं सन्तेसुपि अञ्ञेसु तंतंनामपञ्ञातेसु तत्थ निवसन्तेसु जनपदिभावतो तेसमेव निवसनमुपादाय जनपदस्सायं समञ्ञाति दस्सनत्थं. “तेसं निवासो”ति इमिना “कोसलानं निवासा कोसला”ति तद्धितं दस्सेति. “एकोपि जनपदो”ति इमिना पन सद्दतोयेवेतं पुथुवचनं, अत्थतो पनेस एको एवाति विभावेति. अपि-सद्दो चेत्थ अनुग्गहे, तेन कामं एकोयेवेस जनपदो, तथापि इमिना कारणेन पुथुवचनमुपपन्नन्ति अनुग्गण्हाति. यदि एकोव जनपदो, कथं तत्थ बहुवचनन्ति आह “रुळ्हिसद्देना”ति-आदि, रुळ्हिसद्दत्ता बहुवचनमुपपन्नन्ति वुत्तं होति. निस्सितेसु पयुत्तस्स पुथुवचनस्स, पुथुभावस्स वा निस्सये अभिनिरोपना इध रुळ्हि, तेन वुत्तं आचरियेन इध चेव अञ्ञत्थ च मज्झिमागमटीकादीसु “अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय ईदिसलिङ्गवचनानि इच्छन्ति, अयमेत्थ रुळ्हि यथा ‘अञ्ञत्थापि कुरूसु विहरति, अङ्गेसु विहरती’ति चा”ति. केचि पन कोसलनामाभिनिरोपनमिच्छन्ति, अयुत्तमेतं पुथुवचनस्स अप्पयुज्जितब्बत्ता. नामाभिनिरोपनाय हि एकवचनम्पि भवति यथा “सीहो गायती”ति. तब्बिसेसितेपि जनपदसद्दे जातिसद्दत्ता एकवचनमेव. तेनाह “तस्मिं कोसलेसु जनपदे”ति, कोसलनामके तस्मिं जनपदेति अत्थो. अभूततो हि वोहारमत्तं रुळ्हि, भूततोयेव अत्थो विनिच्छिनितब्बो. यथा हि–
“सन्ति पुत्ता विदेहानं, दीघावु रट्ठवड्ढनो;
ते रज्जं कारयिस्सन्ति, मिथिलायं पजापती”ति. (जा. 2.22.276) आदीसु–

तंपुत्तसङ्खातस्स एकत्थस्स रुळ्हिवसेन “पुत्ता”ति बहुवचनपयोगो, तथा इधापि तन्निवाससङ्खातस्स एकत्थस्स रुळ्हिवसेन “कोसलेसू”ति बहुवचनपयोगो होति. यथा च “पाणं न हञ्ञे, न च’दिन्नमादिये”ति-आदीसु (a. नि. 8.42, 43, 45) जातिवसेन बह्वत्थानमेकवचनपयोगो, तथा इधापि जातिवसेन अवयवप्पभेदेन बह्वत्थस्स “जनपदे”ति एकवचनपयोगो होति. वुत्तञ्च आचरियेन मज्झिमागमटीकायं “तब्बिसेसनेपि जनपदसद्दे जातिसद्दे एकवचनमेव. तेनाह ‘तस्मिं अङ्गेसु जनपदे’ति”.

एवं रुळ्हिवसेन बहुम्हि विय वत्तब्बे बहुवचनं दस्सेत्वा इदानि बह्वत्थवसेन बहुम्पि एव वत्तब्बे बहुवचनं दस्सेन्तो “पोराणा पनाहू”ति-आदिमाह. पन-सद्दो चेत्थ विसेसत्थजोतनो, तेन पुथु-अत्थविसयताय एवेतं पुथुवचनं, न रुळ्हिवसेनाति वक्खमानं विसेसं जोतेति. सो हि पदेसो तियोजनसतपरिमाणताय बहुप्पभेदोति, इमस्मिं पन नये तेसु कोसलेसु जनपदेसूति अत्थो वेदितब्बो. महापनादन्ति महापनादजातक (जा. 1.3.40, 41, 42) सुरुचिजातकेसु (जा. 1.14.102 आदयो) आगतं सुरुचिनो नाम विदेहरञ्ञो पुत्तं महापनादनामकं राजकुमारं. नानानाटकानीति भण्डुकण्डपण्डुकण्डपमुखानि छसतसहस्सानि नानाविधनाटकानि, कत्थचि पन आदिसद्दोपि दिट्ठो, सो जातकट्ठकथायं न दिस्सति, यदि च दिस्सति, तेन नटलङ्घकादीनं सङ्गहो दट्ठब्बो. सितमत्तम्पीति मिहितमत्तम्पि. तस्स किर दिब्बनाटकानं अनन्तरभवेयेव दिट्ठत्ता मनुस्सनाटकानं नच्चं अमनुञ्ञं अहोसि. नङ्गलानिपि छड्डेत्वाति कसिकम्मप्पहानवसेन नङ्गलानि पहाय, निदस्सनमत्तञ्चेतं. न हि केवलं कस्सका एव, अथ खो अञ्ञेपि उभयरट्ठवासिनो मनुस्सा अत्तनो अत्तनो किच्चं पहाय तस्मिं मङ्गलट्ठाने सन्निपतिंसु. तदा किर महापनादकुमारस्स पासादमङ्गलं, छत्तमङ्गलं, आवाहमङ्गलन्ति तीणि मङ्गलानि एकतो अकंसु, कासिविदेहरट्ठवासिनोपि तत्थ सन्निपतित्वा अतिरेकसत्तवस्सानि छणमनुभविंसूति, अधुना पन “नङ्गलादीनी”ति पाठो दिस्सति, सो न पोराणपाठो टीकायमनुद्धटत्ता.
महाजनकाये सन्निपतितेति केचि “पहंसनविधिं दस्सेत्वा राजकुमारं हासापेस्सामा”ति, केचि “तं कीळनं पस्सिस्सामा”ति एवं महाजनसमूहे सन्निपतिते. अतुलम्बाभिरुहनदारुचितकपवेसनादि नानाकीळायो दस्सेत्वा. सक्कपेसितो किर दिब्बनाटको राजङ्गणे आकासे ठत्वा उपड्ढभागं नाम दस्सेति, एकोव हत्थो, एको पादो, एकं अक्खि, एका दाठा नच्चति चलति, उपड्ढं फन्दति, सेसं निच्चलमहोसि, तं दिस्वा महापनादो थोकं हसितमकासि, इममत्थं सन्धाय “सो दिब्बनाटकं दस्सेत्वा हसापेसी”ति वुत्तं. सुहज्जा नाम विस्सासिका “सुट्ठु हदयमेतेसन्”ति कत्वा. आदिसद्देन ञातकपरिजनादीनं सङ्गहो. तस्माति तथा वचनतो. तं कुसलन्ति वचनं उपादायाति एत्थ “कच्चि कुसलं? आम कुसलन्”ति वचनपटिवचनवसेन पवत्तकुसलवादिताय ते मनुस्सा आदितो “कुसला”ति समञ्ञं लभिंसु, तेसं कुसलानं इस्सराति राजकुमारा कोसला नाम जाता, तेसं निवासट्ठानताय पन पदेसो कोसलाति पुब्बे वुत्तनयमेव. तेनाह “सो पदेसो कोसलाति वुच्चती”ति. एवं मज्झिमागमटीकायं आचरियेनेव वुत्तं. तत्रायमधिप्पायो सिया– “सो पदेसो कोसलाति वुच्चती”ति सञ्ञीसञ्ञा यथाक्कमं एकवचनबहुवचनवसेन वुत्तत्ता पुरिमनये विय इधापि रुळ्हिवसेनेव बहुवचनं होति. राजकुमारानं नामलाभहेतुमत्तञ्हेत्थ विसेसोति. इध पन आचरियेन एवं वुत्तं सो पदेसोति पदेससामञ्ञतो वुत्तं, वचनविपल्लासेन वा, ते पदेसाति अत्थो. कोसलाति वुच्चति कुसला एव कोसलाति कत्वा”ति (दी. नि. टी. 1.254) तत्रायमधिप्पायो सिया– सो पदेसोति जातिसद्दवसेन, वचनविपल्लासेन वा वुत्तत्ता पुथु-अत्थविसयताय एव बहुवचनं होति. पदेसस्स नामलाभहेतु हेत्थ विसेसोति. “कुसलन्”ति हि वचनमुपादाय रुळ्हिनामवसेन वुत्तनयेन कोसला यथा “येवापनकं, नतुम्हाकवग्गो”ति. अपिच वचनपटिवचनवसेन “कुसलन्”ति वदन्ति एत्थाति कोसला. विचित्रा हि तद्धितवुत्तीति. कुसलन्ति च आरोग्यं “कच्चि नु भोतो कुसलं, कच्चि भोतो अनामयन्”ति-आदीसु (जा. 1.15.145; जा. 2.20.129) विय, कच्चि तुम्हाकं आरोग्यं होतीति अत्थो, छेकं वा “कुसला नच्चगीतस्स सिक्खिता चातुरित्थियो”ति-आदीसु (जा. 2.22.94) विय, कच्चि तेसं नाटकानं छेकता होतीति अत्थो.
चरणं चारिका, चरणं वा चारो, सो एव चारिका, तयिदं मग्गगमनमेव इधाधिप्पेतं, न चुण्णिकगमनमत्तन्ति दस्सेतुं “अद्धानगमनन्”ति वुत्तं, भावनपुंसकञ्चेतं, अद्धानगमनसङ्खाताय चारिकाय चरमानोति वुत्तं होति, अभेदेपि वा भेदवोहारेन वुत्तं यथा “दिवाविहारं निसीदी”ति, (म. नि. 1.256) अद्धानगमनसङ्खातं चारिकं चरमानो, चरणं करोन्तोति अत्थो. सब्बत्थको हि करभूधातूनमत्थोति. “अद्धानमग्गन्”तिपि कत्थचि पाठो, सो न सुन्दरो. न हि चारिकासद्दो मग्गवाचकोति. इदानि तं विभागेन दस्सेत्वा इधाधिप्पेतं नियमेन्तो “चारिका च नामेसा”ति-आदिमाह. सावकानम्पि रुळ्हिवसेन चारिकाय सम्भवतो ततो विसेसेति “भगवतो”ति इमिना. तथा हि मज्झिमागमट्ठकथायं वुत्तं “चारिकं चरमानोति एत्थ किञ्चापि अयं चारिका नाम महाजनसङ्गहत्थं बुद्धानंयेव लब्भति, बुद्धे उपादाय पन रुळ्हिसद्देन सावकानम्पि वुच्चति किलञ्जादीहि कतबीजनीपि तालवण्टं विया”ति. दूरेपीति एत्थ पि-सद्देन, अपि-सद्देन वा नातिदूरेपीति सम्पिण्डनं तत्थापि चारिकासम्भवतो. बोधनेय्यपुग्गलन्ति चतुसच्चपटिवेधवसेन बोधनारहपुग्गलं. सहसा गमनन्ति सीघगमनं. “महाकस्सपस्स पच्चुग्गमनादीसू”ति वुत्तमेव सरूपतो दस्सेति “भगवा ही”ति-आदिना. पच्चुग्गच्छन्तोति पटिमुखं गच्छन्तो, पच्चुट्ठहन्तोति अत्थो. “तथा”ति इमिना “तिंसयोजनन्”ति पदमनुकड्ढति. पक्कुसाति नाम गन्धारराजा. महाकप्पिनो नाम कुक्कुटवतीराजा. धनियो नाम कोरण्डसेट्ठिपुत्तो गोपो.
एवं धम्मगरुताकित्तनमुखेन महाकस्सपपच्चुग्गमनादीनि (सं. नि. अट्ठ. 2.154) एकदेसेन दस्सेत्वा इदानि वनवासितिस्ससामणेरस्स वत्थुं वित्थारेत्वा चारिकं दस्सेतुं “एकदिवसन्”ति-आदि आरद्धं. को पनेस तिस्ससामणेरो नाम? सावत्थियं धम्मसेनापतिनो उपट्ठाककुले जातो महापुञ्ञो “पिण्डपातदायकतिस्सो, कम्बलदायकतिस्सो”ति च पुब्बे लद्धनामो पच्छा “वनवासितिस्सो”ति पाकटो खीणासवसामणेरो. वित्थारो धम्मपदे (ध. प. अट्ठ. 1.74 वनवासीतिस्ससामणेरवत्थु). आकासगामीहि सद्धिं आकासेनेव गन्तुकामो भगवा “छळभिञ्ञानं आरोचेही”ति अवोच. तस्साति तिस्ससामणेरस्स. तन्ति भगवन्तं सद्धिं भिक्खुसङ्घेन चीवरं पारुपन्तं. नो थेरो नो ओरमत्तको वताति सम्बन्धो, गुणेन लामकप्पमाणिको नो होतीति अत्थो.
अत्तनो पत्तासनेति भिक्खूनं आसनपरियन्ते. तेसं गामिकानं दानपटिसंयुत्तं मङ्गलं वत्वा. कस्मा पन सदेवकस्स लोकस्स मग्गदेसकोपि समानो भगवा एवमाहाति चोदनं सोधेतुं “भगवा किरा”ति-आदि वुत्तं. मग्गदेसकोति निब्बानमग्गस्स, सुगतिमग्गस्स वा देसको.
तायाति अरञ्ञसञ्ञाय. सङ्घकम्मवसेन सिज्झमानापि उपसम्पदा सत्थु आणावसेन सिज्झनतो “बुद्धदायज्जं ते दस्सामी”ति वुत्तन्ति वदन्ति. अपरे पन “अपरिपुण्णवीसतिवस्सस्सेव तस्स उपसम्पदं अनुजानन्तो सत्था ‘बुद्धदायज्जं ते दस्सामी’ति अवोचा”ति वदन्ति. धम्मसेनापतिना उपज्झायेन उपसम्पादेत्वा, ततोयेवेस धम्मसेनापतिनो सद्धिविहारिकोति अट्ठकथासु वुत्तो. धम्मपदट्ठकथायं पन धम्मसेनापति-आदिथेरानं चत्तालीसभिक्खुसहस्सपरिवारानं अत्तनो अत्तनो परिवारेहि सद्धिं पच्चेकं गमनं, भगवतो च एककस्सेव गमनं खुद्दकभाणकानं मतेन वुत्तं, इध, पन मज्झिमागमट्ठकथायञ्च (म. नि. अट्ठ. 2.65) अञ्ञथा गमनं दीघभाणकमज्झिमभाणकानं मतेनाति दट्ठब्बं. अयन्ति महाकस्सपादीनमत्थाय चारिका. यं पन अनुग्गण्हन्तस्स भगवतो गमनं, अयं अतुरितचारिका नामाति सम्बन्धो.
इमं पन चारिकन्ति अतुरितचारिकं. महामण्डलन्ति मज्झिमदेसपरियापन्नेनेव बाहिरिमेन पमाणेन परिच्छिन्नत्ता महन्ततरं मण्डलं. मज्झिममण्डलन्ति इतरेसं उभिन्नं वेमज्झे पवत्तं मण्डलं. अन्तोमण्डलन्ति इतरेहि खुद्दकं मण्डलं, इतरेसं वा अन्तोगधत्ता अन्तिमं मण्डलं, अब्भन्तरिमं मण्डलन्ति वुत्तं होति. किं पनिमेसं पमाणन्ति आह “कत्था”ति-आदि. तत्थ नवयोजनसतिकता मज्झिमदेसपरियापन्नवसेनेव गहेतब्बा ततो परं अतुरितचारिकाय अगमनतो. तदुत्तरि हि तुरितचारिकाय एव तथागतो गच्छति, न अतुरितचारिकाय. पवारेत्वाव चारिकाचरणं बुद्धाचिण्णन्ति वुत्तं “महापवारणाय पवारेत्वा”ति-आदि. पाटिपददिवसेति पठमकत्तिकपुण्णमिया अनन्तरे पाटिपदवसे. समन्ताति गतगतट्ठानस्स चतूसु पस्सेसु समन्ततो. महाजनकायस्स सन्निपतनतो पुरिमं पुरिमं आगता निमन्तेतुं लभन्ति. तथा सन्निपतनमेव दस्सेतुं “इतरेसू”ति-आदि वुत्तं. समथविपस्सना तरुणा होन्तीति एत्थ समथस्स तरुणभावो उपचारसमाधिवसेन, विपस्सनाय पन सङ्खारपरिच्छेदञाणं, कङ्खावितरणञाणं, सम्मसनञाणं, मग्गामग्गञाणन्ति चतुन्नं ञाणानं वसेन वेदितब्बो. तरुणविपस्सनाति हि तेसं चतुन्नं ञाणानमधिवचनं. पवारणासङ्गहं दत्वाति अनुमतिदानवसेन दत्वा. कत्तिकपुण्णमायन्ति पच्छिमकत्तिकपुण्णमियं. “मिगसिरस्स पठमपाटिपददिवसे”ति इदं मज्झिमदेसवोहारवसेन मिगसिरमासस्स पठमं पाटिपददिवसं सन्धाय वुत्तं, एतरहि पवत्तवोहारवसेन पन पच्छिमकत्तिकमासस्स काळपक्खपाटिपददिवसो वेदितब्बो.
अञ्ञेनपि कारणेनाति भिक्खूनं समथविपस्सनातरुणभावतो अञ्ञेनपि मज्झिममण्डले वेनेय्यानं ञाणपरिपाकादिकारणेन. चतुमासन्ति आसळ्हीपुण्णमिया पाटिपदतो याव पच्छिमकत्तिकपुण्णमी, ताव चतुमासं. “समन्ता योजनसतन्”ति-आदिना वुत्तनयेनेव. वसनं वस्सं, वसनकिरिया, वुत्थं वसितं वस्समस्साति वुत्थवस्सो, तस्स. तथागतेन विनेतब्बत्ता “भगवतो वेनेय्यसत्ता”ति सामिनिद्देसो वुत्तो, कत्तुनिद्देसो वा एस. वेनेय्यसत्ताति च चरितानुरूपं विनेतब्बसत्ता. इन्द्रियपरिपाकं आगमयमानोति सद्धादि-इन्द्रियानं विमुत्तिपरिपाचनभावेन परिपक्कं पटिमानेन्तो. फुस्समाघफग्गुणचित्तमासानं अञ्ञतरमासस्स पठमदिवसे निक्खमनतो मासनियमो एत्थ न कतोति दट्ठब्बं. तेनाह “एकमासं वा द्वितिचतुमासं वा तत्थेव वसित्वा”ति. तत्थेवाति वस्सूपगमनट्ठाने एव. “सत्तहि वा”ति-आदि “एकमासं वा”ति-आदिना यथाक्कमं योजेतब्बं– यदि अपरम्पि एकमासं तत्थेव वसति, सत्तहि मासेहि चारिकं परियोसापेति. यदि द्विमासं छहि, यदि तिमासं पञ्चहि, यदि चतुमासं तत्थेव वसति, चतूहि मासेहि चारिकं परियोसापेतीति. कस्मा पन चारिकागमनन्ति आसङ्कानिवत्तनत्थं “इती”ति-आदि वुत्तं. अतिरेकं जरादुब्बलो बाळ्हजिण्णो. ते कदा पस्सिस्सन्ति, न पस्सिस्सन्ति एव. लोकानुकम्पकायाति लोकानुकम्पकाय एव. तेन वुत्तं “न चीवरादिहेतू”ति.
जङ्घविहारवसेनाति जङ्घाहि विचरणवसेन, जङ्घाहि विचरित्वा तत्थ तत्थ कतिपाहं निवसनवसेन वा. सब्बिरियापथसाधारणञ्हि विहारवचनं. सरीरफासुकत्थायाति एकस्मिंयेव ठाने निबद्धवासवसेन उस्सन्नधातुकस्स सरीरस्स विचरणेन फासुभावत्थाय. अट्ठुप्पत्तिकालाभिकङ्खनत्थायाति अग्गिक्खन्धोपमसुत्त (a. नि. 7.72) मघदेवजातकादि (जा. 1.1.9) देसनानं विय धम्मदेसनाय अभिकङ्खितब्ब-अट्ठुप्पत्तिकालत्थाय, अट्ठुप्पत्तिकालस्स वा अभिकङ्खनत्थाय, अट्ठुप्पत्तिकाले धम्मदेसनत्थायाति वुत्तं होति. सिक्खापदपञ्ञापनत्थायाति सुरापानसिक्खापदादि (पाचि. 327, 328, 329) पञ्ञापने विय सिक्खापदानं पञ्ञापनत्थाय. बोधनत्थायाति अङ्गुलिमालादयो (म. नि. 2.347) विय बोधनेय्यसत्ते चतुसच्चबोधनत्थाय. महताति महतिया. कञ्चि, कतिपये वा पुग्गले उद्दिस्स चारिका निबद्धचारिका. तदञ्ञा सम्बहुले उद्दिस्स गामनिगमनगरपटिपाटिया चारिका अनिबद्धचारिका. तेनाह “तत्था”ति-आदि. यं चरतीति किरियापरामसनं.
“एसा इध अधिप्पेता”ति वुत्तमेव वित्थारतो दस्सेतुं “तदा किरा”ति-आदि वुत्तं. दससहस्सिलोकधातुयाति जातिक्खेत्तभूतं दससहस्सचक्कवाळं सन्धाय वुत्तं. कस्माति चे? तत्थेव भब्बसत्तानं सम्भवतो. तत्थ हि सत्ते भब्बे परिपक्किन्द्रिये पस्सितुं बुद्धञाणं अभिनीहरित्वा ठितो भगवा ञाणजालं पत्थरतीति वुच्चति, इदञ्च देवब्रह्मानं वसेन वुत्तं. मनुस्सा पन इमस्मिंयेव चक्कवाळे, इमस्मिंयेव च सपरिवारे जम्बुदीपे बोधनेय्या होन्ति. बोधनेय्यबन्धवेति बोधनेय्यसत्तसङ्खाते भगवतो बन्धवे. गोत्तादिसम्बन्धा विय हि सच्चपटिवेधसम्बन्धा वेनेय्या भगवतो बन्धवा नामाति. गोचरभावूपगमनं सन्धाय “सब्बञ्ञुतञ्ञाणजालस्स अन्तो पविट्ठो”ति वुत्तं. भगवा किर महाकरुणासमापत्तिं समापज्जित्वा ततो वुट्ठाय “ये सत्ता भब्बा परिपक्कञाणा, ते मय्हं ञाणस्स उपट्ठहन्तू”ति चित्तं अधिट्ठाय समन्नाहरति, तस्स सहसमन्नाहारा एको वा द्वे वा सम्बहुला वा तदा विनयूपगा वेनेय्या ञाणस्स आपाथमागच्छन्ति, अयमेत्थ बुद्धानुभावो. एवमापाथगतानं पन नेसं उपनिस्सयं पुब्बचरियं, पुब्बहेतुं, सम्पति वत्तमानञ्च पटिपत्तिं ओलोकेति. वेनेय्यसत्तपरिग्गण्हनत्थञ्हि समन्नाहारे कते पठमं नेसं वेनेय्यभावेन उपट्ठानं होति, अथ “किं नु खो भविस्सती”ति सरणगमनादिवसेन कञ्चि निप्फत्तिं वीमंसमानो पुब्बूपनिस्सयादीनि ओलोकेति. तेनाह “अथ भगवा”ति-आदि. सोति अम्बट्ठो. वादपटिवादं कत्वाति “एवं नु ते अम्बट्ठा”ति-आदिना (दी. नि. 1.262) मया वुत्तवचनस्स “ये च खो ते भो गोतम मुण्डका समणका”ति-आदिना (दी. नि. 1.263) पटिवचनं दत्वा, असब्भिवाक्यन्ति असप्पुरिसवाचं, तिक्खत्तुं इब्भवादनिपातनवसेन नानप्पकारं साधुसभावाय वाचाय वत्तुमयुत्तं वाक्यं वक्खतीति वुत्तं होति. निब्बिसेवनन्ति विगततुदनं, मानदप्पवसेन अपगतपरिनिप्फन्दनन्ति अत्थो.
अवसरितब्बन्ति उपगन्तब्बं. तस्स गामस्स इदं नाममत्तं, किमेत्थ अत्थपरियेसनायाति वुत्तं “इज्झानङ्गलन्तिपि पाठो”ति. “येन दिसाभागेना”ति करणनिद्देसानुरूपं करणत्थे उपयोगवचनन्ति दस्सेति “तेन अवसरी”ति इमिना. “यस्मिं पदेसे”ति पन भुम्मनिद्देसानुरूपं “तं वा अवसरी”ति वुत्तं. तदुभयमेवत्थं विवरति “तेन दिसाभागेना”ति-आदिना. गतोति उपगतो, अगमासीति अत्थो. पुन गतोति सम्पत्तो, सम्पापुणीति अत्थो. “इच्छानङ्गले”ति इदं तदा भगवतो गोचरगामनिदस्सनं, समीपत्थे चेतं भुम्मं “इच्छानङ्गलवनसण्डे”ति इदं पन निवासट्ठानदस्सनं, निप्परियायतो अधिकरणे चेतं भुम्मन्ति तदुभयम्पि पदं विसेसत्थदस्सनेन विवरन्तो “इच्छानङ्गलं उपनिस्साया”ति-आदिमाह “सीलखन्धावारन्”ति-आदि वुत्तनयेन वेनेय्यहितसमपेक्खनवसेनेव भगवतो विहारदस्सनं. तत्थ धम्मराजस्स भगवतो सब्बसो अधम्मनिग्गण्हनपरा एव पटिपत्ति, सा च सीलसमाधिपञ्ञावसेनाति सीलादित्तयस्सेव गहणं. सीलखन्धावारन्ति चक्कवत्तिरञ्ञो दारु-इट्ठकादिकतं खन्धावारसदिसं सीलसङ्खातं खन्धावारं बन्धित्वा विहरतीति सम्बन्धो. दारुक्खन्धादीहि आसमन्ततो वरन्ति परिक्खिपन्ति एत्थाति हि खन्धावारो a-कारस्स दीघं कत्वा, राजूनं अचिरनिवासट्ठानं. तत्थ पन भगवतो अचिरनिवसनकिरियासम्बन्धमत्तेन भयनिवारणट्ठेन तंसदिसताय सीलम्पि तथा वुच्चति. समाधिकोन्तन्ति सम्मासमाधिसङ्खातं मङ्गलसत्तिं. सब्बञ्ञुतञ्ञाणपदन्ति सब्बञ्ञुतञ्ञाणसङ्खातं जयमन्तपदं. परिवत्तयमानोति परिजप्पमानो. “सब्बञ्ञुतञ्ञाणसरन्”तिपि पाठो, सब्बञ्ञुतञ्ञाणवजिरग्गसरं अपरापरं सम्परिवत्तमानोति अत्थो. यथाभिरुचितेन विहारेनाति सब्बविहारसाधारणदस्सनं, दिब्बविहारादीसु येन येन अत्तना अभिरुचितेन विहारेन विहरतीति अत्थो.