अस्साति उपासकस्स. सीलसम्पदाति यथावुत्तेन पञ्चवेरमणिलक्खणेन सीलेन सम्पदा. आजीवसम्पदाति पञ्चमिच्छावणिज्जादिप्पहानलक्खणेन आजीवेन सम्पदा. एवं सीलसम्पदा-आजीवसम्पदावसेन उपासकस्स सम्पत्तिं दस्सेत्वा सद्धादिवसेनपि दस्सेन्तो “ये चस्सा”ति-आदिमाह. ये च पञ्च धम्मा, तेपि अस्स सम्पत्तीति योजना. धम्मेहीति गुणेहि. चतुन्नं परिसानं रतिजननट्ठेन उपासकोव रतनं उपासकरतनं. गुणसोभाकित्तिसद्दसुगन्धतादीहि उपासकोव पदुमं उपासकपदुमं. तथा उपासकपुण्डरीकं. सेसं विपत्तियं वुत्तविपरियायेन वेदितब्बं. निगण्ठीनन्ति निगण्ठसमणीनं. आदिम्हीति पठमत्थे. उच्छग्गन्ति उच्छु-अग्गं उच्छुकोटि. तथा वेळग्गन्ति एत्थापि. कोटियन्ति परियन्तकोटियं, परियन्तत्थेति अत्थो. अम्बिलग्गन्ति अम्बिलकोट्ठासं. तथा तित्तकग्गन्ति एत्थापि. विहारग्गेनाति ओवरककोट्ठासेन “इमस्मिं गब्भे वसन्तानं इदं नाम फलं पापुणाती”ति-आदिना तंतंवसनट्ठानकोट्ठासेनाति अत्थो परिवेणग्गेनाति एत्थापि एसेव नयो. अग्गेति एत्थ उपयोगवचनस्स एकारादेसो, वचनविपल्लासो वा, कत्वा-सद्दो च सेसोति वुत्तं “आदिं कत्वा”ति. भावत्थे ता-सद्दोति दस्सेति “अज्जभावन्”ति इमिना, अज्जभावो च नाम तस्मिं धम्मस्सवनसमये धरमानकतापापुणकभावो. तदा हि तं निस्सयवसेन धरमानतं निमित्तं कत्वा तंदिवसनिस्सित-अरुणुग्गमनतो पट्ठाय याव पुन अरुणुग्गमना एत्थन्तरे अज्जसद्दो पवत्तति, तस्मा तस्मिं समये धरमानकतासङ्खातं अज्जभावं आदिं कत्वाति अत्थो दट्ठब्बो. अज्जतन्ति वा अज्ज-इच्चेव अत्थो ता-सद्दस्स सकत्थवुत्तितो यथा “देवता”ति, अयं आचरियानं मति. एवं पठमक्खरेन दिस्समानपाठानुरूपं अत्थं दस्सेत्वा इदानि ततियक्खरेन दिस्समानपाठानुरूपं अत्थं दस्सेतुं “अज्जदग्गेति वा पाठो”ति-आदि वुत्तं. आगममत्तत्ता दकारो पदसन्धिकरो. अज्जाति हि नेपातिकमिदं पदं. तेनाह “अज्ज अग्गन्ति अत्थो”ति. “पाणो”ति इदं परमत्थतो जीवितिन्द्रिये एव, “पाणुपेतन्”ति च करणत्थेनेव समासोति ञापेतुं “याव मे जीवितं पवत्तति, ताव उपेतन्”ति आह. उपेति उपगच्छतीति हि उपेतो, पाणेहि करणभूतेहि उपेतो पाणुपेतोति अत्थो आचरियेहि अभिमतो. इमिना च “पाणुपेतन्ति इदं पदं तस्स सरणगमनस्स आपाणकोटिकतादस्सनन्”ति इममत्थं विभावेति. “पाणुपेतन्”ति हि इमिना याव मे पाणा धरन्ति, ताव सरणं उपेतो, उपेन्तो च न वाचामत्तेन, न च एकवारं चित्तुप्पादमत्तेन, अथ खो पाणानं परिच्चजनवसेन यावजीवं उपेतोति आपाणकोटिकता दस्सिता. “तीहि…पे… गतन्”ति इदं “सरणं गतन्”ति एतस्स अत्थवचनं. “अनञ्ञसत्थुकन्”ति इदं पन अन्तोगधावधारणेन, अञ्ञत्थापोहनेन च निवत्तेतब्बत्थदस्सनं. एकच्चो कप्पियकारकसद्दस्स अत्थो उपासकसद्दस्स वचनीयोपि भवतीति वुत्तं “उपासकं कप्पियकारकन्”ति, अत्तसन्निय्यातनसरणगमनं वा सन्धाय एवं वुत्तन्ति दट्ठब्बं. एवं “पाणुपेतन्”ति इमिना नीतत्थतो दस्सितं तस्स सरणगमनस्स आपाणकोटिकतं दस्सेत्वा एवं वदन्तो पनेस राजा “जीवितेन सह वत्थुत्तयं पटिपूजेन्तो सरणगमनं रक्खामी”ति अधिप्पायं विभावेतीति नेय्यत्थतो विभावितं तस्स रञ्ञो अधिप्पायं विभावेन्तो “अहञ्ही”ति-आदिमाह. तत्थ हि-सद्दो समत्थने, कारणत्थे वा, तेन इमाय युत्तिया, इमिना वा कारणेन उपासकं मं भगवा धारेतूति अयमत्थो पकासितो. अच्चयनं साधुमरियादं अतिक्कम्म मद्दित्वा पवत्तनं अच्चयो, कायिकादि-अज्झाचारसङ्खातो दोसोति आह “अपराधो”ति, अच्चेति अभिभवित्वा पवत्तति एतेनाति वा अच्चयो, कायिकादिवीतिक्कमस्स पवत्तनको अकुसलधम्मसङ्खातो दोसो एव, सो च अपरज्झति एतेनाति अपराधोति वुच्चति. सो हि अपरज्झन्तं पुरिसं अभिभवित्वा पवत्तति. तेनाह “अतिक्कम्म अभिभवित्वा पवत्तो”ति. धम्मन्ति दसराजधम्मं. वित्थारो पनेतस्स महाहंसजातकादीहि विभावेतब्बो. चरतीति आचरति करोति. धम्मेनेवाति धम्मतो अनपेतेनेव, अनपेतकुसलधम्मेनेवाति अत्थो. तेनाह “न पितुघातनादिना अधम्मेना”ति. “पटिग्गण्हातू”ति एतस्स अधिवासनं सम्पटिच्छतूति सद्दतो अत्थो, अधिप्पायतो पन अत्थं दस्सेतुं “खमतू”ति वुत्तं. पुन अकरणमेत्थ संवरोति दस्सेति “पुन एवरूपस्सा”ति-आदिना. “अपराधस्सा”ति-आदि अञ्ञमञ्ञं वेवचनं. 251. “यथाधम्मो ठितो, तथेवा”ति इमिनापि यथा-सद्दस्स अनुरूपत्थमाह, साधुसमाचिण्णकुसलधम्मानुरूपन्ति अत्थो. पटिसद्दस्स अनत्थकतं दस्सेति “करोसी”ति इमिना. पटिकम्मं करोसीतिपि वदन्ति. यथाधम्मं पटिकरणं नाम कतापराधस्स खमापनमेवाति आह “खमापेसीति वुत्तं होती”ति. “पटिग्गण्हामा”ति एतस्स अधिवासनं सम्पटिच्छामाति अत्थं दस्सेति “खमामा”ति इमिना. वुद्धि हेसाति एत्थ ह-कारो पदसिलिट्ठताय आगमो, हि-सद्दो वा निपातमत्तं. एसाति यथाधम्मं पटिकिरिया, आयतिं संवरापज्जना च. तेनाह “यो अच्चयं…पे… आपज्जती”ति. सदेवकेन लोकेन “सरणन्”ति अरणीयतो उपगन्तब्बतो तथागतो अरियो नामाति वुत्तं “बुद्धस्स भगवतो”ति. विनेति सत्ते एतेनाति विनयो, सासनं. वद्धति सग्गमोक्खसम्पत्ति एतायाति वुद्धि. कतमा पन सा, या “एसा”ति निद्दिट्ठा वुद्धीति चोदनमपनेतुं “यो अच्चयन्”ति-आदि वुत्तन्ति सम्बन्धं दस्सेति “कतमा”ति-आदिना, या अयं संवरापज्जना, सा “एसा”ति निद्दिट्ठा वुद्धि नामाति अत्थो. “यथाधम्मं पटिकरोती”ति इदं आयतिं संवरापज्जनाय पुब्बकिरियादस्सनन्ति विञ्ञापनत्थं “यथाधम्मं पटिकरित्वा आयतिं संवरापज्जना”ति वुत्तं. एसा हि आचरियानं पकति, यदिदं येन केनचि पकारेन अधिप्पायन्तरविञ्ञापनं, एतपदेन पन तस्सापि पटिनिद्देसो सम्भवति “यथाधम्मं पटिकरोती” तिपि पटिनिद्दिसितब्बस्स दस्सनतो. केचि पन “यथाधम्मं पटिकरोती’ति इदं पुब्बकिरियामत्तस्सेव दस्सनं, न पटिनिद्दिसितब्बस्स. ‘आयतिञ्च संवरं आपज्जती’ति इदं पन पटिनिद्दिसितब्बस्सेवाति विञ्ञापनत्थं एवं वुत्तन्”ति वदन्ति, तदयुत्तमेव खमापनस्सापि वुद्धिहेतुभावेन अरियूपवादे वुत्तत्ता. इतरथा हि खमापनाभावेपि आयतिं संवरापज्जनाय एव अरियूपवादापगमनं वुत्तं सिया, न च पन वुत्तं, तस्मा वुत्तनयेनेव अत्थो वेदितब्बोति. कस्मा पन “यायन्”ति-आदिना धम्मनिद्देसो दस्सितो, ननु पाळियं “यो अच्चयन्”ति-आदिना पुग्गलनिद्देसो कतोति चोदनं सोधेतुं “देसनं पना”ति-आदि आरद्धं. पुग्गलाधिट्ठानं करोन्तोति पुग्गलाधिट्ठानधम्मदेसनं करोन्तो. पुग्गलाधिट्ठानापि हि पुग्गलाधिट्ठानधम्मदेसना, पुग्गलाधिट्ठानपुग्गलदेसनाति दुविधा होति. अयमेत्थाधिप्पायो– किञ्चापि “वुद्धि हेसा”ति-आदिना धम्माधिट्ठानदेसना आरद्धा, तथापि पुन पुग्गलाधिट्ठानं करोन्तेन “यो अच्चयन्”ति-आदिना पुग्गलाधिट्ठानदेसना आरद्धा देसनाविलासवसेन, वेनेय्यज्झासयवसेन चाति. तदुभयवसेनेव हि धम्माधिट्ठानादिभेदेन चतुब्बिधा देसना. 252. वचसायत्तेति वचसा आयत्ते. वाचापटिबन्धत्तेति वदन्ति, तं “सो ही”ति-आदिना विरुद्धं विय दिस्सति. वचसायत्थेति पन वाचापरियोसानत्थेति अत्थो युत्तो ओसानकरणत्थस्स सासद्दस्स वसेन सायसद्दनिप्फत्तितो यथा “दायो”ति. एवञ्हि समत्थनवचनम्पि उपपन्नं होति. गमनाय कतं वाचापरियोसानं कत्वा वुत्तत्ता तस्मिंयेव अत्थे वत्ततीति. हन्दसद्दञ्हि चोदनत्थे, वचसग्गत्थे च इच्छन्ति. “हन्द दानि भिक्खवे आमन्तयामी”ति-आदीसु (दी. नि. 2.218; सं. नि. 1.186) हि चोदनत्थे, “हन्द दानि अपायामी”ति-आदीसु (जा. 2.22.843) वचसग्गत्थे, वचसग्गो च नाम वाचाविस्सज्जनं, तञ्च वाचापरियोसानमेवाति दट्ठब्बं. दुक्करकिच्चवसेन बहुकिच्चताति आह “बलवकिच्चा”ति. “अवस्सं कत्तब्बं किच्चं, इतरं करणीयं. पठमं वा कत्तब्बं किच्चं, पच्छा कत्तब्बं करणीयं. खुद्दकं वा किच्चं, महन्तं करणीयन्”तिपि उदानट्ठकथादीसु (उदा. अट्ठ. 15) वुत्तं. यं-तं-सद्दानं निच्चसम्बन्धत्ता, गमनकालजाननतो, अञ्ञकिरियाय च अनुपयुत्तत्ता “तस्स कालं त्वमेव जानासी”ति वुत्तं. इदं वुत्तं होति “तया ञातं गमनकालं त्वमेव ञत्वा गच्छाही”ति. अथ वा यथा कत्तब्बकिच्चनियोजने “इमं जान, इमं देहि, इमं आहरा”ति (पाचि. 88, 93) वुत्तं, तथा इधापि तया ञातं कालं त्वमेव जानासि, गमनवसेन करोहीति गमने नियोजेतीति दस्सेतुं “त्वमेव जानासी”ति पाठसेसो वुत्तोति दट्ठब्बं. “तिक्खत्तुं पदक्खिणं कत्वा”ति-आदि यथासमाचिण्णं पकरणाधिगतमत्तं दस्सेतुं वुत्तं. तत्थ पदक्खिणन्ति पकारतो कतं दक्खिणं. तेनाह “तिक्खत्तुन्”ति. दसनखसमोधानसमुज्जलन्ति द्वीसु हत्थेसु जातानं दसन्नं नखानं समोधानेन एकीभावेन समुज्जलन्तं, तेन द्विन्नं करतलानं समट्ठपनं दस्सेति. अञ्जलिन्ति हत्थपुटं. अञ्जति ब्यत्तिं पकासेति एतायाति अञ्जलि. अञ्जु-सद्दञ्हि ब्यत्तियं, अलिपच्चयञ्च इच्छन्ति सद्दविदू. अभिमुखोवाति सम्मुखो एव, न भगवतो पिट्ठिं दस्सेत्वाति अत्थो. पञ्चप्पतिट्ठितवन्दनानयो वुत्तो एव. 253. इमस्मिंयेव अत्तभावे विपच्चनकानं अत्तनो पुब्बे कतकुसलमूलानं खणनेन खतो, तेसमेव उपहननेन उपहतो, पदद्वयेनपि तस्स कम्मापराधमेव दस्सेति परियायवचनत्ता पदद्वयस्स. कुसलमूलसङ्खातपतिट्ठाभेदनेन खतूपहतभावं दस्सेतुं “भिन्नपतिट्ठो जातो”ति वुत्तं. पतिट्ठा, मूलन्ति च अत्थतो एकं. पतिट्ठहति सम्मत्तनियामोक्कमनं एतायाति हि पतिट्ठा, तस्स कुसलूपनिस्सयसम्पदा, सा किरियापराधेन भिन्ना विनासिता एतेनाति भिन्नपतिट्ठो. तदेव वित्थारेन्तो “तथा”ति-आदिमाह. यथा कुसलमूलसङ्खाता अत्तनो पतिट्ठानजाता, तथा अनेन रञ्ञा अत्तनाव अत्ता खतो खनितोति योजना. खतोति हि इदं इध कम्मवसेन सिद्धं, पाळियं पन कत्तुवसेनाति दट्ठब्बं. पदद्वयस्स परियायत्ता “उपहतो”ति इध न वुत्तं. “रागो रजो न च पन रेणु वुच्चती”ति-आदि (महानि. 209; चूळनि. 74) वचनतो रागदोसमोहाव इध रजो नामाति वुत्तं “रागरजादिविरहितन्”ति. वीतसद्दस्स विगतपरियायतं दस्सेति “विगतत्ता”ति इमिना. धम्मेसु चक्खुन्ति चतुसच्चधम्मेसु पवत्तं तेसं दस्सनट्ठेन चक्खुं. धम्मेसूति वा हेट्ठिमेसु तीसु मग्गधम्मेसु. चक्खुन्ति सोतापत्तिमग्गसङ्खातं एकं चक्खुं, समुदायेकदेसवसेन आधारत्थसमासोयं, न तु निद्धारणत्थसमासो. सो हि सासनगन्थेसु, सक्कतगन्थेसु च सब्बत्थ पटिसिद्धोति. धम्ममयन्ति समथविपस्सनाधम्मेन निब्बत्तं, इमिना “धम्मेन निब्बत्तं चक्खु धम्मचक्खू”ति अत्थमाह. अपिच धम्ममयन्ति सीलादितिविधधम्मक्खन्धोयेव मय-सद्दस्स सकत्थे पवत्तनतो, अनेन “धम्मोयेव चक्खु धम्मचक्खू”ति अत्थमाह. अञ्ञेसु ठानेसूति अञ्ञेसु सुत्तपदेसेसु, एतेन यथापाठं तिविधत्थतं दस्सेति. इध पन सोतापत्तिमग्गस्सेवेतं अधिवचनं, तस्मिम्पि अनधिगते अञ्ञेसं वत्तब्बतायेव अभावतोति अधिप्पायो. इदानि “खतायं भिक्खवे राजा”ति-आदिपाठस्स सुविञ्ञेय्यमधिप्पायं दस्सेन्तो “इदं वुत्तं होती”ति-आदिमाह. तत्थ नाभविस्साति सचे न अभविस्सथ, एवं सतीति अत्थो. अतीते हि इदं कालातिपत्तिवचनं, न अनागतेति दट्ठब्बं. एस नयो सोतापत्तिमग्गं पत्तो अभविस्साति एत्थापि. ननु च मग्गपापुणनवचनं भविस्समानत्ता अनागतकालिकन्ति? सच्चं अनियमिते, इध पन “इधेवासने निसिन्नो”ति नियमितत्ता अतीतकालिकमेवाति वेदितब्बं. इदञ्हि भगवा रञ्ञो आसना वुट्ठाय अचिरपक्कन्तस्सेव अवोचाति. पापमित्तसंसग्गेनाति देवदत्तेन, देवदत्तपरिसासङ्खातेन च पापमित्तेन संसग्गतो. अस्साति सोतापत्तिमग्गस्स. “एवं सन्तेपी”ति-आदिना पाठानारुळ्हं वचनावसेसं दस्सेति. तस्माति सरणं गतत्ता मुच्चिस्सतीति सम्बन्धो. “मम च सासनमहन्तताया”ति पाठो युत्तो, कत्थचि पन च-सद्दो न दिस्सति, तत्थ सो लुत्तनिद्दिट्ठोति दट्ठब्बं. न केवलं सरणं गतत्तायेव मुच्चिस्सति, अथ खो यत्थ एस पसन्नो, पसन्नाकारञ्च करोति, तस्स च तिविधस्सपि सासनस्स उत्तमतायाति हि सह समुच्चयेन अत्थो अधिप्पेतोति. “यथा नामा”ति-आदि दुक्करकम्मविपाकतो सुकरेन मुच्चनेन उपमादस्सनं. कोचीति कोचि पुरिसो. कस्सचीति कस्सचि पुरिसस्स, “वधन्”ति एत्थ भावयोगे कम्मत्थे सामिवचनं. पुप्फमुट्ठिमत्तेन दण्डेनाति पुप्फमुट्ठिमत्तसङ्खातेन धनदण्डेन. मुच्चेय्याति वधकम्मदण्डतो मुच्चेय्य, दण्डेनाति वा निस्सक्कत्थे करणवचनं “सुमुत्ता मयं तेन महासमणेना”ति-आदीसु (दी. नि. 2.232; चूळव. 437) विय, पुप्फमुट्ठिमत्तेन धनदण्डतो, वधदण्डतो च मुच्चेय्याति अत्थो. लोहकुम्भियन्ति लोहकुम्भिनरके. तत्थ हि तदनुभवनकानं सत्तानं कम्मबलेन लोहमया महती कुम्भी निब्बत्ता, तस्मा तं “लोहकुम्भी”ति वुच्चति. उपरिमतलतो अधो पतन्तो, हेट्ठिमतलतो उद्धं गच्छन्तो, उभयथा पन सट्ठिवस्ससहस्सानि होन्ति. वुत्तञ्च–
“सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो;
निरये पच्चमानानं, कदा अन्तो भविस्सती”ति. (पे व. 802; जा. 1.4.54).
“हेट्ठिमतलं पत्वा, उपरिमतलं पापुणित्वा मुच्चिस्सती”ति वदन्तो इममत्थं दीपेति– यथा अञ्ञे सेट्ठिपुत्तादयो अपरापरं अधो पतन्ता, उद्धं गच्छन्ता च अनेकानि वस्ससतसहस्सानि तत्थ पच्चन्ति, न तथा अयं, अयं पन राजा यथावुत्तकारणेन एकवारमेव अधो पतन्तो, उद्धञ्च गच्छन्तो सट्ठिवस्ससहस्सानियेव पच्चित्वा मुच्चिस्सतीति. अयं पन अत्थो कुतो लद्धोति अनुयोगं परिहरन्तो “इदम्पि किर भगवता वुत्तमेवा”ति आह. किरसद्दो चेत्थ अनुस्सवनत्थो, तेन भगवता वुत्तभावस्स आचरियपरम्परतो सुय्यमानतं, इमस्स च अत्थस्स आचरियपरम्पराभतभावं दीपेति. अथ पाळियं सङ्गीतं सियाति चोदनमपनेति “पाळियं पन न आरुळ्हन्”ति इमिना, पकिण्णकदेसनाभावेन पाळियमनारुळ्हत्ता पाठभावेन न सङ्गीतन्ति अधिप्पायो. पकिण्णकदेसना हि पाळियमनारुळ्हाति अट्ठकथासु वुत्तं. यदि अनन्तरे अत्तभावे नरके पच्चति, एवं सति इमं देसनं सुत्वा को रञ्ञो आनिसंसो लद्धोति कस्सचि आसङ्का सियाति तदासङ्कानिवत्तनत्थं चोदनं उद्धरित्वा परिहरितुं “इदं पना”ति-आदि वुत्तं. “अयञ्ही”ति-आदिना निद्दालाभादिकं दिट्ठधम्मिकसम्परायिकं अनेकविधं महानिसंसं सरूपतो नियमेत्वा दस्सेति. एत्थ हि “अयं…पे… निद्दं लभती”ति इमिना निद्दालाभं दस्सेति, तदा कायिकचेतसिकदुक्खापगतभावञ्च निद्दालाभसीसेन, “तिण्णं…पे… अकासी”ति इमिना तिण्णं रतनानं महासक्कारकिरियं, “पोथुज्जनिकाय…पे… नाहोसी”ति इमिना सातिसयं पोथुज्जनिकसद्धापटिलाभं दस्सेतीति एवमादि दिट्ठधम्मिको, “अनागते…पे… परिनिब्बायिस्सती”ति इमिना पन उक्कंसतो सम्परायिको दस्सितो, अनवसेसतो पन अपरापरेसु भवेसु अपरिमाणोयेव सम्परायिको वेदितब्बो. तत्थ मधुरायाति मधुररसभूताय. ओजवन्तियाति मधुररसस्सापि सारभूताय ओजाय ओजवतिया. पुथुज्जने भवा पोथुज्जनिका. पञ्च मारे विसेसतो जितवाति विजितावी, परूपदेसविरहता चेत्थ विसेसभावो. पच्चेकं अभिसम्बुद्धोति पच्चेकबुद्धो, अनाचरियको हुत्वा सामञ्ञेव सम्बोधिं अभिसम्बुद्धोति अत्थो. तथा हि “पच्चेकबुद्धा सयमेव बुज्झन्ति, न परे बोधेन्ति, अत्थरसमेव पटिविज्झन्ति, न धम्मरसं. न हि ते लोकुत्तरधम्मं पञ्ञत्तिं आरोपेत्वा देसेतुं सक्कोन्ति, मूगेन दिट्ठसुपिनो विय, वनचरकेन नगरे सायितब्यञ्जनरसो विय च नेसं धम्माभिसमयो होति, सब्बं इद्धिसमापत्तिपटिसम्भिदापभेदं पापुणन्ती”ति (सु. नि. अट्ठ. 1.खग्गविसाणसुत्तवण्णना; अप. अट्ठ. 1.90, 91) अट्ठकथासु वुत्तं. एत्थाह– यदि रञ्ञो कम्मन्तरायाभावे तस्मिंयेव आसने धम्मचक्खु उप्पज्जिस्सथ, अथ कथं अनागते पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सति. यदि च अनागते पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सति, अथ कथं तस्मिंयेव आसने धम्मचक्खु उप्पज्जिस्सथ, ननु इमे सावकबोधिपच्चेकबोधि-उपनिस्सया भिन्ननिस्सया द्विन्नं बोधीनं असाधारणभावतो. असाधारणा हि एता द्वे यथाक्कमं पञ्चङ्गद्वयङ्गसम्पत्तिया, अभिनीहारसमिद्धिवसेन, पारमीसम्भरणकालवसेन, अभिसम्बुज्झनवसेन चाति? नायं विरोधो इतो परतोयेवस्स पच्चेकबोधिसम्भारानं सम्भरणीयत्ता. सावकबोधिया बुज्झनकसत्तापि हि असति तस्सा समवाये कालन्तरे पच्चेकबोधिया बुज्झिस्सन्ति तथाभिनीहारस्स सम्भवतोति. अपरे पन भणन्ति– “पच्चेकबोधियायेवायं राजा कताभिनीहारो. कताभिनीहारापि हि तत्थ नियतिमप्पत्ता तस्स ञाणस्स परिपाकं अनुपगतत्ता सत्थु सम्मुखीभावे सावकबोधिं पापुणिस्सन्तीति भगवा ‘सचायं भिक्खवे राजा’ति-आदिमवोच, महाबोधिसत्तानमेव च आनन्तरियपरिमुत्ति होति, न इतरेसं बोधिसत्तानं. तथा हि पच्चेकबोधियं नियतो समानो देवदत्तो चिरकालसम्भूतेन लोकनाथे आघातेन गरुतरानि आनन्तरियकम्मानि पसवि, तस्मा कम्मन्तरायेन अयं इदानि असमवेतदस्सनाभिसमयो राजा पच्चेकबोधिनियामेन अनागते विजितावी नाम पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सती”ति दट्ठब्बं, युत्ततरमेत्थ वीमंसित्वा गहेतब्बं. यथावुत्तं पाळिमेव संवण्णनाय निगमवसेन दस्सेन्तो “इदमवोचा”ति-आदिमाह. तस्सत्थो हि हेट्ठा वुत्तोति. अपिच पाळियमनारुळ्हम्पि अत्थं सङ्गहेतुं “इदमवोचा”ति-आदिना निगमनं करोतीति दट्ठब्बं. इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय अज्जवमद्दवसोरच्चसद्धासतिधितिबुद्धिखन्तिवीरियादिधम्मसमङ्गिना साट्ठकथे पिटकत्तये असङ्गासंहिरविसारदञाणचारिना अनेकप्पभेदसकसमयसमयन्तरगहनज्झोगाहिना महागणिना महावेय्याकरणेन ञाणाभिवंसधम्मसेनापतिनामथेरेन महाधम्मराजाधिराजगरुना कताय साधुविलासिनिया नाम लीनत्थप्पकासनिया सामञ्ञफलसुत्तवण्णनाय लीनत्थप्पकासना.
सामञ्ञफलसुत्तवण्णना निट्ठिता.