गता सेति एत्थ से-इति निपातमत्तं. न ते गमिस्सन्ति अपायभूमिन्ति ते बुद्धं सरणं गता तन्निमित्तं अपायं न गमिस्सन्ति. मानुसन्ति च गाथाबन्धवसेन विसञ्ञोगनिद्देसो, मनुस्सेसु जातन्ति अत्थो. देवकायन्ति देवसङ्घं, देवपुरं वा “देवानं कायो समूहो एत्था”ति कत्वा.
“अपरम्पी”ति-आदिना सळायतनवग्गे मोग्गल्लानसंयुत्ते (सं. नि. 4.341) आगतं अञ्ञम्पि फलमाह, अपरम्पि फलं महामोग्गल्लानत्थेरेन वुत्तन्ति अत्थो. अञ्ञे देवेति असरणङ्गते देवे. दसहि ठानेहीति दसहि कारणेहि. “दिब्बेना”ति-आदि तस्सरूपदस्सनं. अधिगण्हन्तीति अभिभवन्ति अतिक्कमित्वा तिट्ठन्ति. “एस नयो”ति इमिना “साधु खो देवानमिन्द धम्मसरणगमनं होती”ति (सं. नि. 4.341) सुत्तपदं अतिदिसति. वेलामसुत्तं नाम अङ्गुत्तरनिकाये नवनिपाते जातिगोत्तरूपभोगसद्धापञ्ञादीहि मरियादवेलातिक्कन्तेहि उळारेहि गुणेहि समन्नागतत्ता वेलामनामकस्स बोधिसत्तभूतस्स चतुरासीतिसहस्सराजूनं आचरियब्राह्मणस्स दानकथापटिसञ्ञुत्तं सुत्तं (a. नि. 9.20) तत्थ हि करीसस्स चतुत्थभागप्पमाणानं चतुरासीतिसहस्ससङ्ख्यानं सुवण्णपातिरूपियपातिकंसपातीनं यथाक्कमं रूपियसुवण्ण हिरञ्ञपूरानं, सब्बालङ्कारपटिमण्डितानं, चतुरासीतिया हत्थिसहस्सानं चतुरासीतिया अस्ससहस्सानं, चतुरासीतिया रथसहस्सानं, चतुरासीतिया धेनुसहस्सानं, चतुरासीतिया कञ्ञासहस्सानं, चतुरासीतिया पल्लङ्कसहस्सानं, चतुरासीतिया वत्थकोटिसहस्सानं, अपरिमाणस्स च खज्जभोज्जादिभेदस्स आहारस्स परिच्चजनवसेन सत्तमासाधिकानि सत्तसंवच्छरानि निरन्तरं पवत्तवेलाममहादानतो एकस्स सोतापन्नस्स दिन्नदानं महप्फलतरं, ततो सतंसोतापन्नानं दिन्नदानतो एकस्स सकदागामिनो, ततो एकस्स अनागामिनो, ततो एकस्स अरहतो, ततो एकस्स पच्चेकबुद्धस्स, ततो सम्मासम्बुद्धस्स, ततो बुद्धप्पमुखस्स सङ्घस्स दिन्नदानं महप्फलतरं, ततो चातुद्दिसं सङ्घं उद्दिस्स विहारकरणं, ततो सरणगमनं महप्फलतरन्ति अयमत्थो पकासितो. वुत्तञ्हेतं–
“यं गहपति वेलामो ब्राह्मणो दानं अदासि महादानं, यो चेकं दिट्ठिसम्पन्नं भोजेय्य, इदं ततो महप्फलतरं, यो च सतं दिट्ठिसम्पन्नानं भोजेय्य, यो चेकं सकदागामिं भोजेय्य, इदं ततो महप्फलतरन्”ति-आदि (a. नि. 9.20).

इमिना च उक्कट्ठपरिच्छेदतो लोकुत्तरस्सेव सरणगमनस्स फलं दस्सितन्ति वेदितब्बं. तथा हि वेलामसुत्तट्ठकथायं वुत्तं “सरणं गच्छेय्याति एत्थ मग्गेनागतं अनिवत्तनसरणं अधिप्पेतं, अपरे पनाहु ‘अत्तानं निय्यातेत्वा दिन्नत्ता सरणगमनं ततो महप्फलतरन्’ति वुत्तन्”ति (a. नि. अट्ठ. 3.9.20) कूटदन्तसुत्तट्ठकथायं पन वक्खति “यस्मा च सरणगमनं नाम तिण्णं रतनानं जीवितपरिच्चागमयं पुञ्ञकम्मं सग्गसम्पत्तिं देति, तस्मा महप्फलतरञ्च महानिसंसतरञ्चाति वेदितब्बन्”ति (दी. नि. अट्ठ. 1.350, 351) इमिना पन नयेन लोकियस्सापि सरणगमनस्स फलं इध दस्सितमेवाति गहेतब्बं. आचरियधम्मपालत्थेरेनपि (दी. नि. टी. 1.250) हि अयमेवत्थो इच्छितोति विञ्ञायति इध चेव अञ्ञासु च मज्झिमागमटीकादीसु अविसेसतोयेव वुत्तत्ता, आचरियसारिपुत्तत्थेरेनापि अयमत्थो अभिमतो सिया सारत्थदीपनियं, (सारत्थ. टी. वेरञ्जक-अण्डवण्णना.15) अङ्गुत्तरटीकायञ्च तदुभयसाधारणवचनतो. अपरे पन वदन्ति “कूटदन्तसुत्तट्ठकथायम्पि (दी. नि. टी. 1.249) लोकुत्तरस्सेव सरणगमनस्स फलं वुत्तन्”ति, तदयुत्तमेव तथा अवुत्तत्ता. “यस्मा…पे… देती”ति हि तदुभयसाधारणकारणवसेन तदुभयस्सापि फलं तत्थ वुत्तन्ति. वेलामसुत्तादीनन्ति एत्थ आदिसद्देन (a. नि. 4.34; इतिवु. 90) अग्गप्पसादसुत्तछत्तमाणवकविमानादीनं (वि. व. 886 आदयो) सङ्गहो दट्ठब्बो.

अञ्ञाणं नाम वत्थुत्तयस्स गुणानमजाननं तत्थ सम्मोहो. संसयो नाम “बुद्धो नु खो, न नु खो”ति-आदिना (दी. नि. अट्ठ. 2.216) विचिकिच्छा. मिच्छाञाणं नाम वत्थुत्तयस्स गुणानं अगुणभावपरिकप्पनेन विपरीतग्गाहो. आदिसद्देन अनादरागारवादीनं सङ्गहो. संकिलिस्सतीति संकिलिट्ठं मलीनं भवति. न महाजुतिकन्ति-आदिपि संकिलेसपरियायो एव. तत्थ न महाजुतिकन्ति न महुज्जलं, अपरिसुद्धं अपरियोदातन्ति अत्थो. न महाविप्फारन्ति न महानुभावं, अपणीतं अनुळारन्ति अत्थो. सावज्जोति तण्हादिट्ठादिवसेन सदोसो. तदेव फलवसेन विभावेतुं “अनिट्ठफलो”ति वुत्तं, सावज्जत्ता अकन्तिफलो होतीति अत्थो. लोकियसरणगमनं सिक्खासमादानं विय अगहितकालपरिच्छेदं जीवितपरियन्तमेव होति, तस्मा तस्स खन्धभेदेन भेदो, सो च तण्हादिट्ठादिविरहितत्ता अदोसोति आह “अनवज्जो कालकिरियाय होती”ति. सोति अनवज्जो सरणगमनभेदो. सतिपि अनवज्जत्ते इट्ठफलोपि न होति, पगेव अनिट्ठफलो अविपाकत्ता. न हि तं अकुसलं होति, अथ खो भेदनमत्तन्ति अधिप्पायो. भवन्तरेपीति अञ्ञस्मिम्पि भवे.
धरसद्दस्स द्विकम्मिकत्ता “उपासकन्”ति इदम्पि कम्ममेव, तञ्च खो आकारट्ठानेति अत्थमत्तं दस्सेतुं “उपासको अयन्ति एवं धारेतू”ति वुत्तं. धारेतूति च उपधारेतूति अत्थो. उपधारणञ्चेत्थ जाननमेवाति दस्सेति “जानातू”ति इमिना. उपासकविधिकोसल्लत्थन्ति उपासकभावविधानकोसल्लत्थं. को उपासकोति सरूपपुच्छा, किं लक्खणो उपासको नामाति वुत्तं होति. कस्माति हेतुपुच्छा, केन पवत्तिनिमित्तेन उपासकसद्दो तस्मिं पुग्गले निरुळ्होति अधिप्पायो. तेनाह “कस्मा उपासकोति वुच्चती”ति. सद्दस्स हि अभिधेय्ये पवत्तिनिमित्तमेव तदत्थस्स तब्भावकारणं. किमस्स सीलन्ति वतसमादानपुच्छा, कीदिसं अस्स उपासकस्स सीलं, कित्तकेन वतसमादानेनायं सीलसम्पन्नो नाम होतीति अत्थो. को आजीवोति कम्मसमादानपुच्छा, को अस्स सम्मा-आजीवो, केन कम्मसमादानेन अस्स आजीवो सम्भवतीति पुच्छति, सो पन मिच्छाजीवस्स परिवज्जनेन होतीति मिच्छाजीवोपि विभजीयति. का विपत्तीति तदुभयेसं विप्पटिपत्तिपुच्छा, का अस्स उपासकस्स सीलस्स, आजीवस्स च विपत्तीति अत्थो. सामञ्ञनिद्दिट्ठे हि सति अनन्तरस्सेव विधि वा पटिसेधो वाति अनन्तरस्स गहणं. का सम्पत्तीति तदुभयेसमेव सम्मापटिपत्तिपुच्छा, का अस्स उपासकस्स सीलस्स, आजीवस्स च सम्पत्तीति वुत्तनयेन अत्थो. सरूपवचनत्थादिसङ्खातेन पकारेन किरतीति पकिण्णं, तदेव पकिण्णकं, अनेकाकारेन पवत्तं अत्थविनिच्छयन्ति अत्थो.
यो कोचीति खत्तियब्राह्मणादीसु यो कोचि, इमिना पदेन अकारणमेत्थ जाति-आदिविसेसोति दस्सेति, “सरणगतो”ति इमिना पन सरणगमनमेवेत्थ पमाणन्ति. “गहट्ठो”ति च इमिना आगारिकेस्वेव उपासकसद्दो निरुळ्हो, न पब्बज्जूपगतेसूति. तमत्थं महावग्गसंयुत्ते महानामसुत्तेन (सं. नि. 5.1033) साधेन्तो “वुत्तञ्हेतन्”ति-आदिमाह. तत्थ यतोति बुद्धादिसरणगमनतो. महानामाति अत्तनो चूळपितुनो सुक्कोदनस्स पुत्तं महानामं नाम सक्यराजानं भगवा आलपति. एत्तावताति एत्तकेन बुद्धादिसरणगमनेन उपासको नाम होति, न जाति-आदीहि कारणेहीति अधिप्पायो. कामञ्च तपुस्सभल्लिकानं विय द्वेवाचिक-उपासकभावोपि अत्थि, सो पन तदा वत्थुत्तयाभावतो कदाचियेव होतीति सब्बदा पवत्तं तेवाचिक-उपासकभावं दस्सेतुं “सरणगतो”ति वुत्तं. तेपि हि पच्छा तिसरणगता एव, न चेत्थ सम्भवति अञ्ञं पटिक्खिपित्वा एकं वा द्वे वा सरणगतो उपासको नामाति इममत्थम्पि ञापेतुं एवं वुत्तन्ति दट्ठब्बं.
उपासनतोति तेनेव सरणगमनेन, तत्थ च सक्कच्चकारिताय गारवबहुमानादियोगेन पयिरुपासनतो, इमिना कत्वत्थं दस्सेति. तेनाह “सो ही”ति-आदि.
वेरमणियोति एत्थ वेरं वुच्चति पाणातिपातादिदुस्सील्यं, तस्स मणनतो हननतो विनासनतो वेरमणियो नाम, पञ्च विरतियो विरतिपधानत्ता तस्स सीलस्स. तथा हि उदाहटे महानामसुत्ते वुत्तं “पाणातिपाता पटिविरतो होती”ति-आदि (सं. नि. 5.1033) “यथाहा”ति-आदिना साधकं, सरूपञ्च दस्सेति यथा तं उय्यानपालस्स एकेनेव उदकपतिट्ठानपयोगेन अम्बसेचनं, गरुसिनानञ्च. यथाह अम्बविमाने (वि. व. 1151 आदयो)–
“अम्बो च सित्तो समणो च न्हापितो,
मया च पुञ्ञं पसुतं अनप्पकं;
इति सो पीतिया कायं, सब्बं फरति अत्तनो”ति;
[“अम्बो च सिञ्चतो आसि, समणो च नहापितो;
बहुञ्च पुञ्ञं पसुतं, अहो सफलं जीवितन्”ति. (इध टीकायं मूलपाठो)]

एवमीदिसेसु. एत्तावताति एत्तकेन पञ्चवेरविरतिमत्तेन.

मिच्छावणिज्जाति अयुत्तवणिज्जा, न सम्मावणिज्जा, असारुप्पवणिज्जकम्मानीति अत्थो. पहायाति अकरणेनेव पजहित्वा. धम्मेनाति धम्मतो अनपेतेन, तेन मिच्छावणिज्जकम्मेन आजीवनतो अञ्ञम्पि अधम्मिकं आजीवनं पटिक्खिपति. समेनाति अविसमेन, तेन कायविसमादिदुच्चरितं वज्जेत्वा कायसमादिना सुचरितेन आजीवनं दस्सेति. “वुत्तञ्हेतन्”ति-आदिना पञ्चङ्गुत्तरपाळिमाहरित्वा साधकं, सरूपञ्च दस्सेति. वाणिजानं अयन्ति वणिज्जा, यस्स कस्सचि विक्कयो, इत्थिलिङ्गपदमेतं. सत्थवणिज्जाति आवुधभण्डं कत्वा वा कारेत्वा वा यथाकतं पटिलभित्वा वा तस्स विक्कयो. सत्तवणिज्जाति मनुस्सविक्कयो. मंसवणिज्जाति सूनकारादयो विय मिगसूकरादिके पोसेत्वा मंसं सम्पादेत्वा विक्कयो. मज्जवणिज्जाति यं किञ्चि मज्जं योजेत्वा तस्स विक्कयो. विसवणिज्जाति विसं योजेत्वा, सङ्गहेत्वा वा तस्स विक्कयो. तत्थ सत्थवणिज्जा परोपरोधनिमित्तताय अकरणीयाति वुत्ता, सत्तवणिज्जा अभुजिस्सभावकरणतो, मंसवणिज्जा वधहेतुतो, मज्जवणिज्जा पमादट्ठानतो, विसवणिज्जा परूपघातकारणतो.
तस्सेवाति यथावुत्तस्स पञ्चवेरमणिलक्खणस्स सीलस्स चेव पञ्चमिच्छावणिज्जादिप्पहानलक्खणस्स आजीवस्स च पटिनिद्देसो. विपत्तीति भेदो, पकोपो च एवं सील-आजीवविपत्तिवसेन उपासकस्स विपत्तिं दस्सेत्वा अस्सद्धियादिवसेनपि दस्सेन्तो “अपिचा”ति-आदिमाह. यायाति अस्सद्धियादिविप्पटिपत्तिया. चण्डालोति नीचधम्मजातिकट्ठेन उपासकचण्डालो. मलन्ति मलीनट्ठेन उपासकमलं. पतिकिट्ठोति लामकट्ठेन उपासकनिहीनो. सापिस्साति सापि अस्सद्धियादिविप्पटिपत्ति अस्स उपासकस्स विपत्तीति वेदितब्बा. का पनायन्ति वुत्तं “ते चा”ति-आदि. उपासकचण्डालसुत्तं, (a. नि. 5.175) उपासकरतनसुत्तञ्च पञ्चङ्गुत्तरे. तत्थ बुद्धादीसु, कम्मकम्मफलेसु च सद्धाविपरियायो मिच्छाविमोक्खो अस्सद्धियं, तेन समन्नागतो अस्सद्धो. यथावुत्तसीलविपत्ति-आजीवविपत्तिवसेन दुस्सीलो. “इमिना दिट्ठादिना इदं नाम मङ्गलं होती”ति एवं बालजनपरिकप्पितेन कोतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन समन्नागतो कोतूहलमङ्गलिको. मङ्गलं पच्चेतीति दिट्ठमङ्गलादिभेदं मङ्गलमेव पत्तियायति नो कम्मन्ति कम्मस्सकतं नो पत्तियायति. इतो च बहिद्धाति इतो सब्बञ्ञुबुद्धसासनतो बहिद्धा बाहिरकसमये. च-सद्दो अट्ठानपयुत्तो, सब्बत्थ “अस्सद्धो”ति-आदीसु योजेतब्बो. दक्खिणेय्यं परियेसतीति दुप्पटिपन्नं दक्खिणारहसञ्ञी गवेसति. तत्थाति बहिद्धा बाहिरकसमये. पुब्बकारं करोतीति पठमतरं दानमाननादिकं कुसलकिरियं करोति, बाहिरकसमये पठमतरं कुसलकिरियं कत्वा पच्छा सासने करोतीति वुत्तं होतीति तत्थाति वा तेसं बाहिरकानं तित्थियानन्तिपि वदन्ति. एत्थ च दक्खिणेय्यपरियेसनपुब्बकारे एकं कत्वा पञ्च धम्मा वेदितब्बा.