कोमारभच्चजीवककथावण्णना

157. सब्बथा तुण्हीभूतभावं सन्धाय “एस नाग…पे… विया”ति वुत्तं. सुपण्णोति गरुळो, गरुडो वा सक्कटमतेन. “Þa-ळान’मविसेसो”ति हि तत्थ वदन्ति. यथाधिप्पायं न वत्ततीति कत्वा “अनत्थो वत मे”ति वुत्तं. उपसन्तस्साति सब्बथा सञ्ञमेन उपसमं गतस्स. जीवकस्स तुण्हीभावो मम अधिप्पायस्स मद्दनसदिसो, तस्मा तदेव तुण्हीभावं पुच्छित्वा कथापनेन मम अधिप्पायो सम्पादेतब्बोति अयमेत्थ रञ्ञो अधिप्पायोति दस्सेन्तो “हत्थिम्हि खो पना”ति-आदिमाह. किन्ति कारणपुच्छायं निपातोति दस्सेति “केन कारणेना”ति इमिना, येन तुवं तुण्ही, किं तं कारणन्ति वा अत्थं दस्सेति. तत्थ यथासम्भवं कारणं उद्धरित्वा अधिप्पायं दस्सेतुं “इमेसन्”ति-आदि वुत्तं. यथा एतेसन्ति एतेसं कुलूपको अत्थि यथा, इमेसं नु खो तिण्णं कारणानं अञ्ञतरेन कारणेन तुण्ही भवसीति पुच्छतीति अधिप्पायो.
कथापेतीति कथापेतुकामो होति. पञ्चपतिट्ठितेनाति एत्थ पञ्चहि अङ्गेहि अभिमुखं ठितेनाति अत्थो, पादजाणु कप्पर हत्थ सीससङ्खातानि पञ्च अङ्गानि समं कत्वा ओनामेत्वा अभिमुखं ठितेन पठमं वन्दित्वाति वुत्तं होति. यम्पि वदन्ति “नवकतरेनुपालि भिक्खुना वुड्ढतरस्स भिक्खुनो पादे वन्दन्तेन इमे पञ्च धम्मे अज्झत्तं उपट्ठापेत्वा पादा वन्दितब्बा’ति-आदिकं (परि. 469) विनयपाळिमाहरित्वा एकंसकरण-अञ्जलिपग्गहणपादसम्बाहनपेमगारवुपट्ठापनवसेन पञ्चपतिट्ठितवन्दना”ति, तमेत्थानधिप्पेतं दूरतो वन्दने यथावुत्तपञ्चङ्गस्स अपरिपुण्णत्ता. वन्दना चेत्थ पणमना अञ्जलिपग्गहणकरपुटसमायोगो. “पञ्चपतिट्ठितेन वन्दित्वा”ति च कायपणामो वुत्तो, “मम सत्थुनो”ति-आदिना पन वचीपणामो, तदुभयपुरेचरानुचरवसेन मनोपणामोति. कामं सब्बापि तथागतस्स पटिपत्ति अनञ्ञसाधारणा अच्छरियब्भुतरूपाव, तथापि गब्भोक्कन्ति अभिजाति अभिनिक्खमन अभिसम्बोधि धम्मचक्कप्पवत्तन (सं. नि. 5.1081; पटि. म. 3.30) यमकपाटिहारियदेवोरोहनानि सदेवके लोके अतिविय सुपाकटानि, न सक्का केनचि पटिबाहितुन्ति तानियेवेत्थ उद्धटानि.
इत्थं इमं पकारं भूतो पत्तोति इत्थम्भूतो, तस्स आख्यानं इत्थम्भूताख्यानं, सोयेवत्थो इत्थम्भूताख्यानत्थो. अथ वा इत्थं एवंपकारो भूतो जातोति इत्थम्भूतो, तादिसोति आख्यानं इत्थम्भूताख्यानं, तदेवत्थो इत्थम्भूताख्यानत्थो, तस्मिं उपयोगवचनन्ति अत्थो. अब्भुग्गतोति एत्थ हि अभिसद्दो पधानवसेन इत्थम्भूताख्यानत्थजोतको कम्मप्पवचनीयो अभिभवित्वा उग्गमनकिरियापकारस्स दीपनतो, तेन पयोगतो “तं खो पन भगवन्तन्”ति इदं उपयोगवचनं सामि-अत्थे समानम्पि अप्पधानवसेन इत्थम्भूताख्यानत्थदीपनतो “इत्थम्भूताख्यानत्थे”ति वुत्तं. तेनेवाह “तस्स खो पन भगवतोति अत्थो”ति. ननु च “साधु देवदत्तो मातरमभी”ति एत्थ विय “तं खो पन भगवन्तन्”ति एत्थ अभिसद्दो अप्पयुत्तो, कथमेत्थ तंपयोगतो उपयोगवचनं सियाति? अत्थतो पयुत्तत्ता. अत्थसद्दपयोगेसु हि अत्थपयोगोयेव पधानोति. इदं वुत्तं होति– यथा “साधु देवदत्तो मातरमभी”ति एत्थ अभिसद्दपयोगतो इत्थम्भूताख्याने उपयोगवचनं कतं, एवमिधापि “तं खो पन भगवन्तं अभि एवं कल्याणो कित्तिसद्दो उग्गतो”ति अभिसद्दपयोगतो इत्थम्भूताख्याने उपयोगवचनं कतन्ति. यथा हि “साधु देवदत्तो मातरमभी”ति एत्थ “देवदत्तो मातरमभि मातुविसये, मातुया वा साधू”ति एवं अधिकरणत्थे, सामि-अत्थे वा भुम्मवचनस्स, सामिवचनस्स वा पसङ्गे इत्थम्भूताख्यानजोतकेन कम्मप्पवचनीयेन अभिसद्देन पयोगतो उपयोगवचनं कतं, एवमिधापि सामि-अत्थे सामिवचनप्पसङ्गे यथा च तत्थ “देवदत्तो मातुविसये, मातु सम्बन्धी वा साधुत्तप्पकारप्पत्तो”ति अयमत्थो विञ्ञायति, एवमिधापि “भगवतो सम्बन्धी कित्तिसद्दो अब्भुग्गतो अभिभवित्वा उग्गमनप्पकारप्पत्तो”ति अयमत्थो विञ्ञायति. तत्थ हि देवदत्तग्गहणं विय इध कित्तिसद्दग्गहणं, “मातरन्”ति वचनं विय “भगवन्तन्”ति वचनं, साधुसद्दो विय उग्गतसद्दो वेदितब्बो.
कल्याणोति भद्दको. कल्याणभावो चस्स कल्याणगुणविसयतायाति आह “कल्याणगुणसमन्नागतो”ति, कल्याणेहि गुणेहि समन्नागतो तब्बिसयताय युत्तोति अत्थो. तं विसयता हेत्थ समन्नागमो, कल्याणगुणविसयताय तन्निस्सितोति अधिप्पायो. सेट्ठोति परियायवचनेपि एसेव नयो. सेट्ठगुणविसयता एव हि कित्तिसद्दस्स सेट्ठता “भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमन्”ति-आदीसु (विसुद्धि. 1.142; पारा. अट्ठ. 1.वेरञ्जकण्डवण्णना; उदा. अट्ठ. 1; इतिवु. अट्ठ. निदानवण्णना; महानि. अट्ठ. 49) विय. “अरहं सम्मासम्बुद्धो”ति-आदिना गुणानं संकित्तनतो, सद्दनीयतो च वण्णोयेव कित्तिसद्दो नामाति आह “कित्तियेवा”ति. वण्णो एव हि कित्तेतब्बतो कित्ति, सद्दनीयतो सद्दोति च वुच्चति. कित्तिपरियायो हि सद्दसद्दो यथा “उळारसद्दा इसयो, गुणवन्तो तपस्सिनो”ति. कित्तिवसेन पवत्तो सद्दो कित्तिसद्दोति भिन्नाधिकरणतं दस्सेति “थुतिघोसो”ति इमिना. कित्तिसद्दो हेत्थ थुतिपरियायो कित्तनमभित्थवनं कित्तीति. थुतिवसेन पवत्तो घोसो थुतिघोसो, अभित्थवुदाहारोति अत्थो. अभिसद्दो अभिभवने, अभिभवनञ्चेत्थ अज्झोत्थरणमेवाति वुत्तं “अज्झोत्थरित्वा”ति, अनञ्ञसाधारणे गुणे आरब्भ पवत्तत्ता अभिब्यापेत्वाति अत्थो. किन्ति-सद्दो अब्भुग्गतोति चोदनाय “इतिपि सो भगवा”ति-आदिमाहाति अनुसन्धिं दस्सेतुं “किन्ती”ति वुत्तं.
पदानं सम्बज्झनं पदसम्बन्धो. सो भगवाति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो देवानमतिदेवो सक्कानमतिसक्को ब्रह्मानमतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि सदेवके लोके “भगवा”ति पत्थटकित्तिसद्दो, सो भगवा. यं तं-सद्दा हि निच्चसम्बन्धा. “भगवा”ति च इदमादिपदं सत्थु नामकित्तनं. तेनाह आयस्मा धम्मसेनापति “भगवाति नेतं नामं मातरा कतं, न पितरा कतन्”ति-आदि (महानि. 6; चूळनि. 2). परतो पन “भगवा”ति पदं गुणकित्तनं. यथा कम्मट्ठानिकेन“अरहन्”ति-आदीसु नवसु ठानेसु पच्चेकं इतिपिसद्दं योजेत्वा बुद्धगुणा अनुस्सरीयन्ति, एवमिध बुद्धगुणसंकित्तकेनापीति दस्सेन्तो “इतिपि अरहं…पे… इतिपि भगवा”ति आह. एवञ्हि सति“अरहन्”ति-आदीहि नवहि पदेहि ये सदेवके लोके अतिविय पाकटा पञ्ञाता बुद्धगुणा, ते नानप्पकारतो विभाविता होन्ति “इतिपी”ति पदद्वयेन तेसं नानप्पकारतादीपनतो. “इतिपेतं भूतं, इतिपेतं तच्छन्”ति-आदीसु (दी. नि. 1.6) विय हि इति-सद्दो इध आसन्नपच्चक्खकरणत्थो, पि-सद्दो सम्पिण्डनत्थो, तेन च नेसं नानप्पकारभावो दीपितो, तानि च गुणसल्लक्खणकारणानि सद्धासम्पन्नानं विञ्ञुजातिकानं पच्चक्खानि होन्ति, तस्मा तानि संकित्तेन्तेन विञ्ञुना चित्तस्स सम्मुखीभूतानेव कत्वा संकित्तेतब्बानीति दस्सेन्तो “इमिना च इमिना च कारणेनाति वुत्तं होती”ति आह. एवञ्हि निरूपेत्वा कित्तेन्ते यस्स संकित्तेति, तस्स भगवति अतिविय पसादो होति.
आरकत्ताति किलेसेहि सुविदूरत्ता. अरीनन्ति किलेसारीनं. अरानन्ति संसारचक्कस्स अरानं. हतत्ताति विद्धंसितत्ता. पच्चयादीनन्ति चीवरादिपच्चयानञ्चेव पूजा विसेसानञ्च. रहाभावाति चक्खुरहादीनमभावतो. रहोपापकरणाभावो हि पदमनतिक्कम्म रहाभावोति वुत्तं. एवम्पि हि यथाधिप्पेतमत्थो लब्भतीति. ततोति विसुद्धिमग्गतो (विसुद्धि. 1.123). यथा च विसुद्धिमग्गतो, एवं तंसंवण्णनाय परमत्थमञ्जूसायं (विसुद्धि. टी. 1.124) नेसं वित्थारो गहेतब्बो.
यस्मा जीवको बहुसो सत्थु सन्तिके बुद्धगुणे सुत्वा ठितो, दिट्ठसच्चताय च सत्थुसासने विगतकथंकथो, सत्थुगुणकथने च वेसारज्जप्पत्तो, तस्मा सो एवं वित्थारतो एव आहाति वुत्तं “जीवको पना”ति-आदि. “एत्थ चा”ति-आदिना सामत्थियत्थमाह. थामो देसनाञाणमेव, बलं पन दसबलञाणं. विस्सत्थन्ति भावनपुंसकपदं, अनासङ्कन्ति अत्थो.
पञ्चवण्णायाति खुद्दिकादिवसेन पञ्चपकाराय. निरन्तरं फुटं अहोसि कताधिकारभावतो. कम्मन्तरायवसेन हिस्स रञ्ञो गुणसरीरं खतूपहतं होति. कस्मा पनेस जीवकमेव गमनसज्जाय आणापेतीति आह “इमाया”ति-आदि.
158. “उत्तमन्”ति वत्वा न केवलं उत्तमभावोयेवेत्थ कारणं, अथ खो अप्पसद्दतापीति दस्सेतुं “अस्सयानरथयानानी”ति-आदि वुत्तं. हत्थियानेसु च निब्बिसेवनमेव गण्हन्तो हत्थिनियोपि कप्पापेसि. पदानुपदन्ति पदमनुगतं पदं पुरतो गच्छन्तस्स हत्थियानस्स पदे तेसं पदं कत्वा, पदसद्दो चेत्थ पदवळञ्जे. निब्बुतस्साति सब्बकिलेसदरथवूपसमस्स निब्बुतेहेवाति अप्पसद्दताय सद्दसङ्खोभनवूपसमेहेव.
करेणूति हत्थिनिपरियायवचनं. कणति सद्दं करोतीति हि करेणु, करोव यस्सा, न दीघो दन्तोति वा करेणु, “करेणुका”तिपि पाठो, निरुत्तिनयेन पदसिद्धि. आरोहनसज्जनं कुथादीनं बन्धनमेव. ओपवय्हन्ति राजानमुपवहितुं समत्थं. “ओपगुय्हन्”तिपि पठन्ति, राजानमुपगूहितुं गोपितुं समत्थन्ति अत्थो. “एवं किरस्सा”ति-आदि पण्डितभावविभावनं. कथा वत्ततीति लद्धोकासभावेन धम्मकथा पवत्तति. “रञ्ञो आसङ्कानिवत्तनत्थं आसन्नचारीभावेन हत्थिनीसु इत्थियो निसज्जापिता”ति (दी. नि. टी. 1.158) आचरियधम्मपालत्थेरेन वुत्तं. अट्ठकथायं पन “इत्थियो निस्साय पुरिसानं भयं नाम नत्थि, सुखं इत्थिपरिवुतो गमिस्सामी”ति तत्थ कारणं वुत्तमेव. इमिनापि कारणेन भवितब्बन्ति पन आचरियेन एवं वुत्तं सिया. रञ्ञो परेसं दूरुपसङ्कमनभावदस्सनत्थं ता पुरिसवेसं गाहापेत्वा आवुधहत्था कारिता. हत्थिनिकासतानीति एत्थ हत्थिनियो एव हत्थिनिका. “पञ्च हत्थिनिया सतानी”तिपि कत्थचि पाठो, सो अयुत्तोव “पञ्चमत्तेहि भिक्खुसतेही”ति-आदीसु (पारा. 1) विय ईदिसेसु पच्छिमपदस्स समासस्सेव दस्सनतो. कस्सचिदेवाति सन्निपतिते महाजने यस्स कस्सचि एव, तदञ्ञेसम्पि आयतिं मग्गफलानमुपनिस्सयोति आह “सा महाजनस्स उपकाराय भविस्सती”ति.
पटिवेदेसीति ञापेसि. उपचारवचनन्ति वोहारवचनमत्तं तेनेव अधिप्पेतत्थस्स अपरियोसानतो तेनाह “तदेव अत्तनो रुचिया करोही”ति. इमिनायेव हि तदत्थपरियोसानं. मञ्ञसीति पकतियाव जानासि. तदेवाति गमनागमनमेव. यदि गन्तुकामो, गच्छ, अथ न गन्तुकामो, मा गच्छ, अत्तनो रुचियेवेत्थ पमाणन्ति वुत्तं होति.
159. पाटि-एक्कायेव सन्धिवसेन पच्चेका. “महञ्चन्”ति पदे करणत्थे पच्चत्तवचनन्ति आह “महता”ति. महन्तस्स भावो महञ्चं. न केवलं निग्गहीतन्तवसेनेव पाठो, अथ खो आकारन्तवसेनापीति आह “महच्चातिपि पाळी”ति. यथा “खत्तिया”ति वत्तब्बे “खत्या”ति, एवं “महतिया”ति वत्तब्बे महत्या. पुन च-कारं कत्वा महच्चाति सन्धिवसेन पदसिद्धि. पुल्लिङ्गवसेन वत्तब्बे इत्थिलिङ्गवसेन विपल्लासो लिङ्गविपरियायो. विसेसनञ्हि भिय्यो विसेस्यलिङ्गादिगाहकं. तियोजनसतानन्ति पच्चेकं तियोजनसतपरिमण्डलानं. द्विन्नं महारट्ठानं इस्सरियसिरीति अङ्गमगधरट्ठानमाधिपच्चमाह. तदत्थं विवरति “तस्सा”ति-आदिना. पटिमुक्कवेठनानीति आबन्धसिरोवेठनानि. आसत्तखग्गानीति अंसे ओलम्बनवसेन सन्नद्धासीनि. मणिदण्डतोमरेति मणिदण्डङ्कुसे.
“अपरापी”ति-आदिना पदसा परिवारा वुत्ता. खुज्जवामनका वेसवसेन, किरातसवर-अन्धकादयो जातिवसेन तासं परिचारकिनियो दस्सिता. विस्सासिकपुरिसाति वस्सवरे सन्धायाह. कुलभोग-इस्सरियादिवसेन महती मत्ता पमाणमेतेसन्ति महामत्ता, महानुभावा राजामच्चा. विज्जाधरतरुणा वियाति मन्तानुभावेन विज्जामयिद्धिसम्पन्ना विज्जाधरकुमारका विय. रट्ठियपुत्ताति भोजपुत्ता. रट्ठे परिचरन्तीति हि लुद्दका रट्ठिया, तेसं नानावुधपरिचयताय राजभटभूता पुत्ताति अत्थो, अन्तररट्ठभोजकानं वा पुत्ता रट्ठियपुत्ता, खत्तिया भोजराजानो. “अनुयुत्ता भवन्तु ते”ति-आदीसु विय हि टीकायं (दी. नि. टी. 1.159) वुत्तो भोजसद्दो भोजकवाचकोति दट्ठब्बं. उस्सापेत्वाति उद्धं पसारेत्वा. जयसद्दन्ति “जयतु महाराजा”ति-आदिजयपटिबद्धं सद्दं. धनुपन्तिपरिक्खेपोति धनुपन्तिपरिवारो. सब्बत्थ तंगाहकवसेन वेदितब्बो. हत्थिघटाति हत्थिसमूहा. पहरमानाति फुसमाना. अञ्ञमञ्ञसङ्घट्टनाति अविच्छेदगमनेन अञ्ञमञ्ञसम्बन्धा. सेणियोति गन्धिकसेणीदुस्सिकसेणी-आदयो “अनपलोकेत्वा राजानं वा सङ्घं वा गणं वा पूगं वा सेणिं वा अञ्ञत्र कप्पा वुट्ठापेय्या”ति-आदीसु (पाचि. 682) विय. “अट्ठारस अक्खोभिणी सेनियो”ति कत्थचि लिखन्ति, सो अनेकेसुपि पोत्थकेसु न दिट्ठो. अनेकसङ्ख्या च सेना हेट्ठा गणिताति अयुत्तोयेव. तदा सब्बावुधतो सरोव दूरगामीति कत्वा सरपतनातिक्कमप्पमाणेन रञ्ञो परिसं संविदहति. किमत्थन्ति आह “सचे”ति-आदि.
सयं भायनट्ठेन चित्तुत्रासो भयं यथा तथा भायतीति कत्वा. भायितब्बे एव वत्थुस्मिं भयतो उपट्ठिते “भायितब्बमिदन्”ति भायितब्बाकारेन तीरणतो ञाणं भयं भयतो तीरेतीति कत्वा. तेनेवाह विसुद्धिमग्गे (विसुद्धि. 2.751) “भयतुपट्ठानञाणं पन भायति, न भायतीति? न भायति. तञ्हि ‘अतीता सङ्खारा निरुद्धा, पच्चुप्पन्ना निरुज्झन्ति, अनागता निरुज्झिस्सन्ती’ति तीरणमत्तमेव होती”ति. भायनट्ठानट्ठेन आरम्मणं भयं भायति एतस्माति कत्वा. भायनहेतुट्ठेन ओत्तप्पं भयं पापतो भायति एतेनाति कत्वा. भयानकन्ति भायनाकारो. तेपीति दीघायुका देवापि. धम्मदेसनन्ति पञ्चसु खन्धेसु पन्नरसलक्खणपटिमण्डितं धम्मदेसनं. येभुय्येनाति ठपेत्वा खीणासवदेवे तदञ्ञेसं वसेन बाहुल्लतो. खीणासवत्ता हि तेसं चित्तुत्रासभयम्पि न उप्पज्जति. कामं सीहोपमसुत्तट्ठकथायं (a. नि. अट्ठ. 2.4.33) चित्तुत्रासभयम्पि तदत्थभावेन वुत्तं, इध पन पकरणानुरूपतो ञाणभयमेव गहितं. संवेगन्ति सहोत्तप्पञाणं. सन्तासन्ति सब्बसो उब्बिज्जनं. भायितब्बट्ठेन भयमेव भीमभावेन भेरवन्ति भयभेरवं, भीतब्बवत्थु. तेनाह “आगच्छती”ति, एतं नरं तं भयभेरवं आगच्छति नूनाति अत्थो.
भीरुं पसंसन्तीति पापतो भायनतो उत्रासनतो भीरुं पसंसन्ति पण्डिता. न हि तत्थ सूरन्ति तस्मिं पापकरणे सूरं पगब्भधंसिनं न हि पसंसन्ति. तेनाह “भया हि सन्तो न करोन्ति पापन्”ति. तत्थ भयाति पापुत्रासतो, ओत्तप्पहेतूति अत्थो.
छम्भितस्साति थम्भितस्स, थ-कारस्स छ-कारादेसो. तदत्थमाह “सकलसरीरचलनन्”ति, भयवसेन सकलकायपकम्पनन्ति अत्थो. उय्योधनं सम्पहारो.
एकेति उत्तरविहारवासिनो. “राजगहे”ति-आदि तेसमधिप्पायविवरणं. एकेकस्मिं महाद्वारे द्वे द्वे कत्वा चतुसट्ठि खुद्दकद्वारानि. “तदा”ति-आदिना अकारणभावे हेतुं दस्सेति.
इदानि सकवादं दस्सेतुं “अयं पना”ति-आदि वुत्तं. “जीवको किरा”ति-आदि आसङ्कनाकारदस्सनं. अस्साति अजातसत्तुरञ्ञो. उक्कण्ठितोति अनभिरतो. छत्तं उस्सापेतुकामो मञ्ञेति सम्बन्धो भायित्वाति भायनहेतु. तस्साति जीवकस्स. सम्मसद्दो समानत्थो, समानभावो च वयेनाति आह “वयस्साभिलापो”ति. वयेन समानो वयस्सो यथा “एकराजा हरिस्सवण्णो”ति (जा. 1.2.17). समानसद्दस्स हि सादेसमिच्छन्ति सद्दविदू, तेन अभिलापो आलपनं तथा, रुळ्हीनिद्देसो एस, “मारिसा”ति आलपनमिव. यथा हि मारिसाति निद्दुक्खताभिलापो सदुक्खेपि नेरयिके वुच्चति “यदा खो ते मारिस सङ्कुना सङ्कु हदये समागच्छेय्या”ति-आदीसु, (म. नि. 1.512) एवं यो कोचि सहायो असमानवयोपि “सम्मा”ति वुच्चतीति, तस्मा सहायाभिलापो इच्चेव अत्थो. कच्चि न वञ्चेसीति पाळिया सम्बन्धो. “न पलम्भेसी”ति वुत्तेपि इध परिकप्पत्थोव सम्भवतीति वुत्तं “न विप्पलम्भेय्यासी”ति, न पलोभेय्यासीति अत्थो. कथाय सल्लापो, सो एव निग्घोसो तथा.
विनस्सेय्याति चित्तविघातेन विहञ्ञेय्य. “न तं देवा”ति-आदिवचनं सन्धाय “दळ्हं कत्वा”ति वुत्तं. तुरितवसेनिदमामेडितन्ति दस्सेति “तरमानोवा”ति इमिना. “अभिक्कम महाराजा”ति वत्वा तत्थ कारणं दस्सेतुं “एते”ति-आदि वुत्तन्ति ससम्बन्धमत्थं दस्सेन्तो “महाराज चोरबलं नामा”ति-आदिमाह.