“तानि एत्थ सन्ती”ति एत्तकेयेव वुत्ते नन्वेतानि अञ्ञत्थापि सन्तीति चोदना सियाति तं निवारेतुं “तदा किरा”ति-आदि वुत्तं. अनेन बहुसो, अतिसयतो वा एत्थ तद्धितविसयो पयुत्तोति दस्सेति. चातुमासी, चातुमासिनीति च पच्चयविसेसेन इत्थिलिङ्गेयेव परियायवचनं. परियोसानभूताति च पूरणभावमेव सन्धाय वदति ताय सहेव चतुमासपरिपुण्णभावतो. इधाति पाळियं. तीहि आकारेहि पूरेतीति पुण्णाति अत्थं दस्सेति “मासपुण्णताया”ति-आदिना. तत्थ तदा कत्तिकमासस्स पुण्णताय मासपुण्णता. पुरिमपुण्णमितो हि पट्ठाय याव अपरा पुण्णमी, ताव एको मासोति तत्थ वोहारो. वस्सानस्स उतुनो पुण्णताय उतुपुण्णता. कत्तिकमासलक्खितस्स संवच्छरस्स पुण्णताय संवच्छरपुण्णता. पुरिमकत्तिकमासतो पभुति याव अपरकत्तिकमासो, ताव एको कत्तिकसंवच्छरोति एवं संवच्छरपुण्णतायाति वुत्तं होति. लोकिकानं मतेन पन मासवसेन संवच्छरसमञ्ञा लक्खिता. तथा च लक्खणं गरुसङ्कन्तिवसेन. वुत्तञ्हि जोतिसत्थे
“नक्खत्तेन सहोदय-मत्थं याति सूरमन्ति;
तस्स सङ्कं तत्र वत्तब्बं, वस्सं मासकमेनेवा”ति.
मिनीयति दिवसो एतेनाति मा. तस्स हि गतिया दिवसो मिनितब्बो “पाटिपदो दुतिया, ततिया”ति-आदिना. एत्थ पुण्णोति एतिस्सा रत्तिया सब्बकलापारिपूरिया पुण्णो. चन्दस्स हि सोळसमो भागो “कला”ति वुच्चति, तदा च चन्दो सब्बासम्पि सोळसन्नं कलानं वसेन परिपुण्णो हुत्वा दिस्सति. एत्थ च “तदहुपोसथे पन्नरसे”ति पदानि दिवसवसेन वुत्तानि, “कोमुदिया”ति-आदीनि तदेकदेसरत्तिवसेन.
कस्मा पन राजा अमच्चपरिवुतो निसिन्नो, न एककोवाति चोदनाय सोधनालेसं दस्सेतुं पाळिपदत्थमेव अवत्वा “एवरूपाया”ति-आदीनिपि वदति. एतेहि चायं सोधनालेसो दस्सितो “एवं रुचियमानाय रत्तिया तदा पवत्तत्ता तथा परिवुतो निसिन्नो”ति. धोवियमानदिसाभागायाति एत्थापि वियसद्दो योजेतब्बो. रजतविमाननिच्छरितेहीति रजतविमानतो निक्खन्तेहि, रजतविमानप्पभाय वा विप्फुरितेहि. “विसरो”ति इदं मुत्तावळि-आदीनम्पि विसेसनपदं. अब्भं धूमो रजो राहूति इमे चत्तारो उपक्किलेसा पाळिनयेन (a. नि. 4.50; पाचि. 447). राजामच्चेहीति राजकुलसमुदागतेहि अमच्चेहि. अथ वा अनुयुत्तकराजूहि चेव अमच्चेहि चाति अत्थो. कञ्चनासनेति सीहासने. “रञ्ञं तु हेममासनं, सीहासनमथो वाळबीजनित्थी च चामरन्”ति हि वुत्तं. कस्मा निसिन्नोति निसीदनमत्ते चोदना. एत न्ति कन्दनं, पबोधनं वा. इतीति इमिना हेतुना. नक्खत्त न्ति कत्तिकानक्खत्तछणं. सम्मा घोसितब्बं एतरहि नक्खत्तन्ति सङ्घुट्ठं. पञ्चवण्णकुसुमेहि लाजेन, पुण्णघटेहि च पटिमण्डितं घरेसु द्वारं यस्स तदेतं नगरं पञ्च…पे… द्वारं. धजो वटो. पटाको पट्टोति सीहळिया वदन्ति. तदा किर पदीपुज्जलनसीसेन कतनक्खत्तं. तथा हि उम्मादन्तिजातकादीसुपि (जा. 2.18.57) कत्तिकमासे एवमेव वुत्तं. तेनाह “समुज्जलितदीपमालालङ्कतसब्बदिसाभागन्”ति. वीथि नाम रथिका महामग्गो. रच्छा नाम अनिब्बिद्धा खुद्दकमग्गो. तत्थ तत्थ निसिन्नवसेन समानभागेन पाटियेक्कं नक्खत्तकीळं अनुभवमानेन समभिकिण्णन्ति वुत्तं होति. महा-अट्ठकथायं एवं वत्वापि तत्थेव इति सन्निट्ठानं कतन्ति अत्थो.
उदानं उदाहारोति अत्थतो एकं. मानन्ति मानपत्तं कत्तुभूतं. छड्डनवसेन अवसेको. सोतवसेन ओघो. पीतिवचनन्ति पीतिसमुट्ठानवचनं कम्मभूतं. हदयन्ति चित्तं कत्तुभूतं. गहेतुन्ति बहि अनिच्छरणवसेन गण्हितुं, हदयन्तोयेव ठपेतुं न सक्कोतीति अधिप्पायो. तेन वुत्तं “अधिकं हुत्वा”ति-आदि. इदं वुत्तं होति– यं वचनं पटिग्गाहक निरपेक्खं केवलं उळाराय पीतिया वसेन सरसतो सहसाव मुखतो निच्छरति, तदेविध “उदानन्”ति अधिप्पेतन्ति.
दोसेहि इता गता अपगताति दोसिना त-कारस्स न-कारं कत्वा यथा “किलेसे जितो विजितावीति जिनो”ति आह “दोसापगता”ति. यदिपि सुत्ते वुत्तं “चत्तारोमे भिक्खवे चन्दिमसूरियानं उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठा चन्दिमसूरिया न तपन्ति न भासन्ति न विरोचन्ति. कतमे चत्तारो? अब्भा भिक्खवे…पे… महिका. धूमो रजो. राहु भिक्खवे चन्दिमसूरियानं उपक्किलेसो”ति, (चूळव. 447) तथापि ततियुपक्किलेसस्स पभेददस्सन वसेन अट्ठकथानयेन दस्सेतुं “पञ्चहि उपक्किलेसेही”ति वुत्तं. अयमत्थो च रमणीयादिसद्दयोगतो ञायतीति आह “तस्मा”ति-आदि. अनीय-सद्दोपि बहुला कत्वत्थाभिधायको यथा “निय्यानिका धम्मा”ति (ध. स. दुकमातिका 96) दस्सेति “रमयती”ति इमिना. जुण्हावसेन रत्तिया सुरूपत्तमाह “वुत्तदोसविमुत्ताया”ति-आदिना. अब्भादयो चेत्थ वुत्तदोसा. अयञ्च हेतु “दस्सितुं युत्ता”ति एत्थापि सम्बज्झितब्बो. तेन कारणेन, उतुसम्पत्तिया च पासादिकता दट्ठब्बा. ¿दिसाय रत्तिया युत्तो दिवसो मासो उतु संवच्छरोति एवं दिवसमासादीनं लक्खणा सल्लक्खणुपाया भवितुं युत्ता, तस्मा लक्खितब्बाति लक्खणिया, सा एव लक्खञ्ञा य-वतो ण-कारस्स ञ-कारादेसवसेन यथा “पोक्खरञ्ञो सुमापिता”ति आह “दिवसमासादीनन्”ति-आदि.
“यं नो पयिरुपासतो चित्तं पसीदेय्या”ति वचनतो समणं वा ब्राह्मणं वाति एत्थ परमत्थसमणो, परमत्थब्राह्मणो च अधिप्पेतो, न पन पब्बज्जामत्तसमणो, न च जातिमत्तब्राह्मणोति वुत्तं “समितपापताया”ति-आदि. बहति पापे बहि करोतीति ब्राह्मणो निरुत्तिनयेन. बहुवचने वत्तब्बे एकवचनं, एकवचने वा वत्तब्बे बहुवचनं वचनब्यत्तयो वचनविपल्लासोति अत्थो. इध पन “पयिरुपासतन्”ति वत्तब्बे “पयिरुपासतो”ति वुत्तत्ता बहुवचने वत्तब्बे एकवचनवसेन वचनब्यत्तयो दस्सितो. अत्तनि, गरुट्ठानिये च हि एकस्मिम्पि बहुवचनप्पयोगो निरुळ्हो. पयिरुपासतोति च वण्णविपरियायनिद्देसो एस यथा “पयिरुदाहासी”ति. अयञ्हि बहुलं दिट्ठपयोगो, यदिदं परिसद्दे य-कारपरे वण्णविपरियायो. तथा हि अक्खरचिन्तका वदन्ति “परियादीनं रयादिवण्णस्स यरादीहि विपरियायो”ति. यन्ति समणं वा ब्राह्मणं वा. इमिना सब्बेनपि वचनेनाति “रमणीया वता”ति-आदिवचनेन. ओभासनिमित्तकम्मन्ति ओभासभूतं निमित्तकम्मं परिब्यत्तं निमित्तकरणन्ति अत्थो. महापराधतायाति महादोसताय.
“तेन ही”ति-आदि तदत्थविवरणं. देवदत्तो चाति एत्थ च-सद्दो समुच्चयवसेन अत्थुपनयने, तेन यथा राजा अजातसत्तु अत्तनो पितु अरियसावकस्स सत्थु उपट्ठाकस्स घातनेन महापराधो, एवं भगवतो महानत्थकरस्स देवदत्तस्स अपस्सयभावेनापीति इममत्थं उपनेति. तस्स पिट्ठिछायायाति वोहारमत्तं, तस्स जीवकस्स पिट्ठि-अपस्सयेन, तं पमुखं कत्वा अपस्सायाति वुत्तं होति. विक्खेपपच्छेदनत्थन्ति वक्खमानाय अत्तनो कथाय उप्पज्जनकविक्खेपस्स पच्छिन्दनत्थं, अनुप्पज्जनत्थन्ति अधिप्पायो. तेनाह “तस्सं ही”ति-आदि. असिक्खितानन्ति कायवचीसंयमने विगतसिक्खानं. कुलूपकेति कुलमुपगते सत्थारे. गहितासारतायाति गहेतब्बगुणसारविगतताय. निब्बिक्खेपन्ति अञ्ञेसमपनयनविरहितं.
भद्दन्ति अवस्सयसम्पन्नताय सुन्दरं.
151. अयञ्चत्थो इमाय पाळिच्छायाय अधिगतो, इममत्थमेव वा अन्तोगधं कत्वा पाळियमेवं वुत्तन्ति दस्सेति “तेनाहा”ति-आदिना. असत्थापि समानो सत्था पटिञ्ञातो येनाति सत्थुपटिञ्ञातो, तस्स अबुद्धस्सापि समानस्स बुद्धपटिञ्ञातस्स “अहमेको लोके अत्थधम्मानुसासको”ति आचरियपटिञ्ञातभावं वा सन्धाय एवं वुत्तं. “सो किरा”ति-आदिना अनुस्सुतिमत्तं पति पोराणट्ठकथानयोव किरसद्देन वुत्तो. एस नयो परतो मक्खलिपदनिब्बचनेपि एकूनदाससतं पूरयमानोति एकेनूनदाससतं अत्तना सद्धिं अनूनदाससतं कत्वा पूरयमानो. एवं जायमानो चेस मङ्गलदासो जातो. जातरूपेनेवाति मातुकुच्छितो विजातवेसेनेव, यथा वा सत्ता अनिवत्था अपारुता जायन्ति, तथा जातरूपेनेव. उपसङ्कमन्तीति उपगता भजन्ता होन्ति. तदेव पब्बज्जं अग्गहेसीति तदेव नग्गरूपं “अयमेव पब्बज्जा नाम सिया”ति पब्बज्जं कत्वा अग्गहेसि. पब्बजिंसूति तं पब्बजितमनुपब्बजिंसु.
“पब्बजितसमूहसङ्खातो”ति एतेन पब्बजितसमूहतामत्तेन सङ्घो, न निय्यानिकदिट्ठिविसुद्धसीलसामञ्ञवसेन संहतत्ताति दस्सेति. अस्स अत्थीति अस्स सत्थुपटिञ्ञातस्स परिवारभावेन अत्थि. “सङ्घी गणी”ति चेदं परियायवचनं, सङ्केतमत्ततो नानन्ति आह “स्वेवा”ति-आदि. स्वेवाति च पब्बजितसमूहसङ्खातो एव. केचि पन “पब्बजितसमूहवसेन सङ्घी, गहट्ठसमूहवसेन गणी”ति वदन्ति, तं तेसं मतिमत्तं गणे एव लोके सङ्घ-सद्दस्स निरुळ्हत्ता. अचेलकवतचरियादि अत्तना परिकप्पितमत्तं आचारो. पञ्ञातो पाकटो सङ्घी-आदिभावेन. अप्पिच्छो सन्तुट्ठोति अत्थतो एकं. तत्थ लब्भमानाप्पिच्छतं दस्सेतुं “अप्पिच्छताय वत्थम्पि न निवासेती”ति वुत्तं. न हि तस्मिं सासनिके विय सन्तगुणनिग्गूहणलक्खणा अप्पिच्छता लब्भति. यसोति कित्तिसद्दो. तरन्ति एतेन संसारोघन्ति एवं सम्मतताय लद्धि तित्थं नाम “साधू”ति सम्मतो, न च साधूहि सम्मतोति अत्थमाह “अयन्”ति-आदिना. न हि तस्स साधूहि सम्मतता लब्भति. सुन्दरो सप्पुरिसोति द्विधा अत्थो. अस्सुतवतोति अस्सुतारियधम्मस्स, कत्तुत्थे चेतं सामिवचनं. “इमानि मे वतसमादानानि एत्तकं कालं सुचिण्णानी”ति बहू रत्तियो जानाति. ता पनस्स रत्तियो चिरकालभूताति कत्वा “चिरं पब्बजितस्सा”ति-आदि वुत्तं, अन्तत्थ-अञ्ञपदत्थसमासो चेस यथा “मासजातो”ति. अथ तस्स पदद्वयस्स को विसेसोति चे? चिरपब्बजितग्गहणेनस्स बुद्धिसीलता, रत्तञ्ञूगहणेन तत्थ सम्पजानता दस्सिता, अयमेतस्स विसेसोति. किं पन अत्थं सन्धाय सो अमच्चो आहाति वुत्तं “अचिरपब्बजितस्सा”ति-आदि. ओकप्पनीयाति सद्दहनीया. अद्धानन्ति दीघकालं. कित्तको पन सोति आह “द्वे तयो राजपरिवट्टे”ति, द्विन्नं, तिण्णं वा राजूनं रज्जानुसासनपटिपाटियोति अत्थो. “अद्धगतो”ति वत्वापि पुन कतं वयग्गहणं ओसानवयापेक्खं पदद्वयस्स अत्थविसेससम्भवतोति दस्सेति “पच्छिमवयन्”ति इमिना. उभयन्ति “अद्धगतो, वयो-अनुप्पत्तो”ति पदद्वयं.
काजरो नाम एको रुक्खविसेसो, यो “पण्णकरुक्खो”तिपि वुच्चति. दिस्वा विय अनत्तमनोति सम्बन्धो. पुब्बे पितरा सद्धिं सत्थु सन्तिकं गन्त्वा देसनाय सुतपुब्बतं सन्धायाह “झाना…पे… कामो”ति. तिलक्खणब्भाहतन्ति तीहि लक्खणेहि अभिघटितं. दस्सनेनाति निदस्सनमत्तं. सो हि दिस्वा तेन सद्धिं अल्लापसल्लापं कत्वा ततो अकिरियवादं सुत्वा च अनत्तमनो अहोसि. गुणकथायाति अभूतगुणकथाय. तेनाह “सुट्ठुतरं अनत्तमनो”ति. यदि अनत्तमनो, कस्मा तुण्ही अहोसीति चोदनं विसोधेति “अनत्तमनो समानोपी”ति-आदिना.
152. गोसालायाति एवंनामके गामेति वुत्तं. वस्सानकाले गुन्नं पतिट्ठितसालायाति पन अत्थे तब्बसेन तस्स नामं सातिसयमुपपन्नं होति बहुलमनञ्ञसाधारणत्ता, तथापि सो पोराणेहि अननुस्सुतोति एकच्चवादो नाम कतो. “मा खलीति सामिको आहा”ति इमिना तथावचनमुपादाय तस्स आख्यातपदेन समञ्ञाति दस्सेति. सञ्ञाय हि वत्तुमिच्छाय आख्यातपदम्पि नामिकं भवति यथा “अञ्ञासिकोण्डञ्ञो”ति (महाव. 17). सेसन्ति “सो पण्णेन वा”ति-आदिवचनं.
153. दासादीसु सिरिवड्ढकादिनाममिव अजितोति तस्स नाममत्तं. केसेहि वायितो कम्बलो यस्सातिपि युज्जति. पटिकिट्ठतरन्ति निहीनतरं. “यथाहा”ति-आदिना अङ्गुत्तरागमे तिकनिपाते मक्खलिसुत्त (a. नि. 3.138) माहरि. तन्तावुतानीति तन्ते वीतानि. “सीते सीतो”ति-आदिना छहाकारेहि तस्स पटिकिट्ठतरं दस्सेति.
154. पकुज्झति सम्मादिट्ठिकेसु ब्यापज्जतीति पकुधो. वच्चं कत्वापीति एत्थ पि-सद्देन भोजनं भुञ्जित्वापि केनचि असुचिना मक्खित्वापीति इममत्थं सम्पिण्डेति. वालिकाथूपं कत्वाति वतसमादानसीसेन वालिकासञ्चयं कत्वा, तथारूपे अनुपगमनीयट्ठाने पुन वतं समादाय गच्छतीति वुत्तं होति.
156. “गण्ठनकिलेसो”ति एतस्स “पलिबुन्धनकिलेसो”ति अत्थवचनं, संसारे परिबुन्धनकिच्चो खेत्तवत्थुपुत्तदारादिविसयो रागादिकिलेसोति अत्थो. “एवंवादिताया”ति इमिना लद्धिवसेनस्स नामं, न पनत्थतोति दस्सेति. याव हि सो मग्गेन समुग्घाटितो, ताव अत्थियेव. अयं पन वचनत्थो– “नत्थि मय्हं गण्ठो”ति गण्हातीति निगण्ठोति. नाटस्साति एवंनामकस्स.