“तस्मिन्”ति-आदिना तदत्थं विवरति, समत्थेति च. दोहळोति अभिलासो. भारियेति गरुके, अञ्ञेसं असक्कुणेय्ये वा. असक्कोन्तीति असक्कुणमाना. अकथेन्तीति अकथयमाना समाना. निबन्धित्वाति वचसा बन्धित्वा. सुवण्णसत्थकेनाति सुवण्णमयेन सत्थकेन, घनसुवण्णकतेनाति अत्थो. अयोमयञ्हि रञ्ञो सरीरं उपनेतुं अयुत्तन्ति वदन्ति. सुवण्णपरिक्खतेन वा अयोमयसत्थेनाति अत्थेपि अयमेवाधिप्पायो. बाहुं फालापेत्वाति लोहितसिरावेधवसेन बाहुं फालापेत्वा. केवलस्स लोहितस्स गब्भिनिया दुज्जीरभावतो उदकेन सम्भिन्दित्वा पायेसि. हञ्ञिस्सतीति हञ्ञिस्सते, आयतिं हनीयतेति अत्थो. नेमित्तकानं वचनं तथं वा सिया, वितथं वाति अधिप्पायेन “पुत्तोति वा धीताति वा न पञ्ञायती”ति वुत्तं. “अत्तनो”ति-आदिना अञ्ञम्पि कारणं दस्सेत्वा निवारेसि. रञ्ञो भावो रज्जं, रज्जस्स समीपे पवत्ततीति ओपरज्जं, ठानन्तरं. महाति महती. समासे विय हि वाक्येपि महन्तसद्दस्स महादेसो. धुराति गणस्स धुरभूता, धोरय्हा जेट्ठकाति अत्थो. धुरं नीहरामीति गणधुरमावहामि, गणबन्धियं निब्बत्तेस्सामीति वुत्तं होति. “सो न सक्का”ति-आदिना पुन चिन्तनाकारं दस्सेति. इद्धिपाटिहारियेनाति अहिमेखलिककुमारवण्णविकुब्बनिद्धिना. तेनाति अप्पायुकभावेन. हीति निपातमत्तं. तेन हीति वा उय्योजनत्थे निपातो. तेन वुत्तं “कुमारं…पे… उय्योजेसी”ति. बुद्धो भविस्सामीति एत्थ इति-सद्दो इदमत्थो, इमिना खन्धके आगतनयेनाति अत्थो. पुब्बे खोति-आदीहिपि खन्धकपाळियेव (चूळव. 339). पोत्थनियन्ति छुरिकं. यं “नखरन्”तिपि वुच्चति, दिवा दिवसेति (दी. नि. टी. 1.150) दिवसस्सपि दिवा. साम्यत्थे हेतं भुम्मवचनं “दिवा दिवसस्सा”ति अञ्ञत्थ दस्सनतो. दिवस्स दिवसेतिपि वट्टति अकारन्तस्सपि दिवसद्दस्स विज्जमानत्ता. नेपातिकम्पि दिवासद्दमिच्छन्ति सद्दविदू, मज्झन्हिकवेलायन्ति अत्थो. सा हि दिवसस्स विसेसो दिवसोति. “भीतो”ति-आदि परियायो, कायथम्भनेन वा भीतो. हदयमंसचलनेन उब्बिग्गो. “जानेय्युं वा, मा वा”ति परिसङ्काय उस्सङ्की. ѱते सति अत्तनो आगच्छमानभयवसेन उत्रस्तो. वुत्तप्पकारन्ति देवदत्तेन वुत्ताकारं विप्पकारन्ति अपकारं अनुपकारं, विपरीतकिच्चं वा. सब्बे भिक्खूति देवदत्तपरिसं सन्धायाह. अच्छिन्दित्वाति अपनयनवसेन विलुम्पित्वा. रज्जेनाति विजितेन. एकस्स रञ्ञो आणापवत्तिट्ठानं “रज्जन्”ति हि वुत्तं, राजभावेन वा. मनसो अत्थो इच्छा मनोरथो र-कारागमं, त-कारलोपञ्च कत्वा, चित्तस्स वा नानारम्मणेसु विब्भमकरणतो मनसो रथो इव मनोरथो, मनो एव रथो वियाति वा मनोरथोतिपि नेरुत्तिका वदन्ति. सुकिच्चकारिम्हीति सुकिच्चकारी अम्हि. अवमानन्ति अवमञ्ञनं अनादरं. मूलघच्चन्ति जीविता वोरोपनं सन्धायाह, भावनपुंसकमेतं. राजकुलानं किर सत्थेन घातनं राजूनमनाचिण्णं, तस्मा सो “ननु भन्ते”ति-आदिमाह. तापनगेहं नाम उण्हगहापनगेहं, तं पन धूमेनेव अच्छिन्ना. तेन वुत्तं “धूमघरन्”ति. कम्मकरणत्थायाति तापन कम्मकरणत्थमेव. केनचि छादितत्ता उच्चो अङ्गोति उच्चङ्गो यस्स कस्सचि गहणत्थं पटिच्छन्नो उन्नतङ्गोति इध अधिप्पेतो. तेन वुत्तं “उच्चङ्गं कत्वा पविसितुं मा देथा”ति. “उच्छङ्गे कत्वा”तिपि पाठो, एवं सति मज्झिमङ्गोव, उच्छङ्गे किञ्चि गहेतब्बं कत्वाति अत्थो. मोळियन्ति चूळायं “छेत्वान मोळिं वरगन्धवासितन्”ति-आदीसु (म. नि. अट्ठ. 2.1; सं. नि. अट्ठ. 2.2.55; अप. अट्ठ. 1.अविदूरेनिदानकथा; बु. वं. अट्ठ. 27.अविदूरेनिदानकथा; जा. अट्ठ. 1.अविदूरेनिदानकथा) विय. तेनाह “मोळिं बन्धित्वा”ति. चतुमधुरेनाति सप्पिसक्करमधुनाळिकेरस्नेहसङ्खातेहि चतूहि मधुरेहि अभिसङ्खतपानविसेसेनाति वदन्ति, तं महाधम्मसमादानसुत्तपाळिया (म. नि. 1.473) न समेति. वुत्तञ्हि तत्थ “दधि च मधु च सप्पि च फाणितञ्च एकज्झं संसट्ठन्”ति, (म. नि. 1.485) तदट्ठकथायञ्च वुत्तं “दधि च मधु चाति सुपरिसुद्धं दधि च सुमधुरं मधु च. एकज्झं संसट्ठन्ति एकतो कत्वा मिस्सितं आलुळितं. तस्स तन्ति तस्स तं चतुमधुरभेसज्जं पिवतो”ति “अत्तुपक्कमेन मरणं न युत्तन्”ति मनसि कत्वा राजा तस्सा सरीरं लेहित्वा यापेति. न हि अरिया अत्तानं विनिपातेन्ति. मग्गफलसुखेनाति मग्गफलसुखवता, सोतापत्तिमग्गफलसुखूपसञ्हितेन चङ्कमेन यापेतीति अत्थो. हारेस्सामीति अपनेस्सामि. वीतच्चितेहीति विगत-अच्चितेहि जालविगतेहि सुद्धङ्गारेहि. केनचि सञ्ञत्तोति केनचि सम्मा ञापितो, ओवदितोति वुत्तं होति. मस्सुकरणत्थायाति मस्सुविसोधनत्थाय. मनं करोथाति यथा रञ्ञो मनं होति, तथा करोथ. पुब्बेति पुरिमभवे. चेतियङ्गणेति गन्धपुप्फादीहि पूजनट्ठानभूते चेतियस्स भूमितले. निसज्जनत्थायाति भिक्खुसङ्घस्स निसीदनत्थाय. पञ्ञत्तकटसारकन्ति पञ्ञपेतब्ब-उत्तमकिलञ्जं. तथाविधो किलञ्जो हि “कटसारको”ति वुच्चति. तस्साति यथावुत्तस्स कम्मद्वयस्स. तं पन मनोपदोसवसेनेव तेन कतन्ति दट्ठब्बं. यथाह–
“मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया;
मनसा चे पदुट्ठेन, भासति वा करोति वा;
ततो नं दुक्खमन्वेति, चक्कंव वहतो पदन्”ति. (ध. प. 1; नेत्ति. 90).
परिचारकोति सहायको. अभेदेपि भेदमिव वोहारो लोके पाकटोति वुत्तं “यक्खो हुत्वा निब्बत्ती”ति. एकायपि हि उप्पादकिरियाय इध भेदवोहारो, पटिसन्धिवसेन हुत्वा, पवत्तिवसेन निब्बत्तीति वा पच्चेकं योजेतब्बं, पटिसन्धिवसेन वा पवत्तनसङ्खातं सातिसयनिब्बत्तनं ञापेतुं एकायेव किरिया पदद्वयेन वुत्ता. तथावचनञ्हि पटिसन्धिवसेन निब्बत्तनेयेव दिस्सति “मक्कटको नाम देवपुत्तो हुत्वा निब्बत्ति (ध. प. अट्ठ. 1.5) कण्टको नाम…पे… निब्बत्ति, (जा. अट्ठ. 1.अविदूरेनिदानकथा) मण्डूको नाम…पे… निब्बत्ती”ति-आदीसु विय. द्विन्नं वा पदानं भावत्थमपेक्खित्वा “यक्खो”ति-आदीसु सामि-अत्थे पच्चत्तवचनं कतं पुरिमाय पच्छिमविसेसनतो, परिचारकस्स…पे… यक्खस्स भावेन निब्बत्तीति अत्थो, हेत्वत्थे वा एत्थ त्वा-सद्दो यक्खस्स भावतो पवत्तनहेतूति. अस्स पन रञ्ञो महापुञ्ञस्सपि समानस्स तत्थ बहुलं निब्बत्तपुब्बताय चिरपरिचितनिकन्ति वसेन तत्थेव निब्बत्ति वेदितब्बा. तं दिवसमेवाति रञ्ञो मरणदिवसेयेव. खोभेत्वाति पुत्तस्नेहस्स बलवभावतो, तंसहजातपीति वेगस्स च सविप्फारताय तं समुट्ठानरूपधम्मेहि फरणवसेन सकलसरीरं आलोळेत्वा. तेनाह “अट्ठिमिञ्जं आहच्च अट्ठासी”ति. पितुगुणन्ति पितुनो अत्तनि सिनेहगुणं. तेन वुत्तं “मयि जातेपी”ति-आदि. विस्सज्जेथ विस्सज्जेथाति तुरितवसेन, सोकवसेन च वुत्तं. अनुट्ठुभित्वाति अछड्डेत्वा. नाळागिरिहत्थिं मुञ्चापेत्वाति एत्थ इति-सद्दो पकारत्थो, तेन “अभिमारकपुरिसपेसेनादिप्पकारेना”ति पुब्बे वुत्तप्पकारत्तयं पच्चामसति, कत्थचि पन सो न दिट्ठो. पञ्च वत्थूनीति “साधु भन्ते भिक्खू यावजीवं आरञ्ञिका अस्सू”ति-आदिना (पारा. 409; चूळव. 343) विनये वुत्तानि पञ्च वत्थूनि. याचित्वाति एत्थ याचनं विय कत्वाति अत्थो. न हि सो पटिपज्जितुकामो याचतीति अयमत्थो विनये (पारा. अट्ठ. 2.410) वुत्तोयेव. सञ्ञापेस्सामीति चिन्तेत्वा सङ्घभेदं कत्वाति सम्बन्धो. इदञ्च तस्स अनिक्खित्तधुरतादस्सनवसेन वुत्तं, सो पन अकतेपि सङ्घभेदे तेहि सञ्ञापेतियेव. उण्हलोहितन्ति बलवसोकसमुट्ठितं उण्हभूतं लोहितं. महानिरयेति अवीचिनिरये. वित्थारकथानयोति अजातसत्तुपसादनादिवसेन वित्थारतो वत्तब्बाय कथाय नयमत्तं. कस्मा पनेत्थ सा न वुत्ता, ननु सङ्गीतिकथा विय खन्धके (चूळव. 343) आगतापि सा वत्तब्बाति चोदनाय आह “आगतत्ता पन सब्बं न वुत्तन्”ति, खन्धके आगतत्ता, किञ्चिमत्तस्स च वचनक्कमस्स वुत्तत्ता न एत्थ कोचि विरोधोति अधिप्पायो. “एवन्”ति-आदि यथानुसन्धिना निगमनं. कोसलरञ्ञोति पसेनदिकोसलस्स पितु महाकोसलरञ्ञो. ननु विदेहस्स रञ्ञो धीता वेदेहीति अत्थो सम्भवतीति चोदनमपनेति “न विदेहरञ्ञो”ति इमिना. अथ केनट्ठेनाति आह “पण्डिताधिवचनमेतन्”ति, पण्डितवेवचनं, पण्डितनामन्ति वा अत्थो. अयं पन पदत्थो केन निब्बचनेनाति वुत्तं “तत्रायन्”ति-आदि. विदन्तीति जानन्ति. वेदेनाति करणभूतेन ञाणेन. “¿हती”ति एतस्स पवत्ततीतिपि अत्थो टीकायं वुत्तो. वेदेहीति इध नदादिगणोति आह “वेदेहिया”ति. सोयेव अहो तदहो, सत्तमीवचनेन पन “तदहू”ति पदसिद्धि. एत्थाति एतस्मिं दिवसे. उपसद्देन विसिट्ठो वससद्दो उपवसनेयेव, न वसनमत्ते, उपवसनञ्च समादानमेवाति दस्सेतुं “सीलेना”ति-आदि वुत्तं. एत्थ च सीलेनाति सासने अरियुपोसथं सन्धाय वुत्तं. अनसनेनाति अभुञ्जनमत्तसङ्खातं बाहिरुपोसथं. वा-सद्दो चेत्थ अनियमत्थो, तेन एकच्चं मनोदुच्चरितं, दुस्सील्यादिञ्च सङ्गण्हाति. तथा हि गोपालकुपोसथो अभिज्झासहगतस्स चित्तस्स वसेन वुत्तो, निगण्ठुपोसथो मोसवज्जादिवसेन. यथाह विसाखुपोसथे “सो तेन अभिज्झासहगतेन चेतसा दिवसं अतिनामेती”ति, (a. नि. 3.71) “इति यस्मिं समये सच्चे समादपेतब्बा, मुसावादे तस्मिं समये समादपेती”ति (a. नि. 3.71) च आदि. एवं अधिप्पेतत्थानुरूपं निब्बचनं दस्सेत्वा इदानि अत्थुद्धारवसेन निब्बचनानुरूपं अधिप्पेतत्थं दस्सेतुं “अयं पना”ति-आदिमाह. एत्थाति उपोसथसद्दे. समानसद्दवचनीयानं अनेकप्पभेदानं अत्थानमुद्धरणं अत्थुद्धारो समानसद्दवचनीयेसु वा अत्थेसु अधिप्पेतस्सेव अत्थस्स उद्धरणं अत्थुद्धारोतिपि वट्टति. अनेकत्थदस्सनञ्हि अधिप्पेतत्थस्स उद्धरणत्थमेव. ननु च “अत्थमत्तं पति सद्दा अभिनिविसन्ती”ति-आदिना अत्थुद्धारे चोदना, सोधना च हेट्ठा वुत्तायेव. अपिच विसेससद्दस्स अवाचकभावतो पातिमोक्खुद्देसादिविसयोपि उपोसथसद्दो सामञ्ञरूपो एव, अथ कस्मा पातिमोक्खुद्देसादिविसेसविसयो वुत्तोति? सच्चमेतं, अयं पनत्थो तादिसं सद्दसामञ्ञमनादियित्वा तत्थ तत्थ सम्भवत्थदस्सनवसेनेव वुत्तोति, एवं सब्बत्थ. सीलदिट्ठिवसेन (सीलसुद्धिवसेन दी. नि. टी. 1.150) उपेतेहि समग्गेहि वसीयति न उट्ठीयतीति उपोसथो, पातिमोक्खुद्देसो. समादानवसेन, अधिट्ठानवसेन वा उपेच्च अरियवासादि-अत्थाय वसितब्बो आवसितब्बोति उपोसथो, सीलं. अनसनादिवसेन उपेच्च वसितब्बो अनुवसितब्बोति उपोसथो, वतसमादानसङ्खातो उपवासो. नवमहत्थिकुलपरियापन्ने हत्थिनागे किञ्चि किरियमनपेक्खित्वा तंकुलसम्भूततामत्तं पति रुळ्हिवसेनेव उपोसथोति समञ्ञा, तस्मा तत्थ नामपञ्ञत्ति वेदितब्बा. अरयो उपगन्त्वा उसेति दाहेतीति उपोसथो, उससद्दो दाहेतिपि सद्दविदू वदन्ति. दिवसे पन उपोसथ सद्दपवत्ति अट्ठकथायं वुत्तायेव. “सुद्धस्स वे सदाफग्गू”ति-आदीसु सुद्धस्साति सब्बसो किलेसमलाभावेन परिसुद्धस्स. वेति निपातमत्तं, ब्यत्तन्ति वा अत्थो. सदाति निच्चकालम्पि. फग्गूति फग्गुणीनक्खत्तमेव युत्तं भवति, निरुत्तिनयेन चेतस्स सिद्धि. यस्स हि सुन्दरिकभारद्वाजस्स नाम ब्राह्मणस्स फग्गुणमासे उत्तरफग्गुणीयुत्तदिवसे तित्थन्हानं करोन्तस्स संवच्छरम्पि कतपापपवाहनं होतीति लद्धि. ततो तं विवेचेतुं इदं मज्झिमागमावरे मूलपण्णासके वत्थसुत्ते भगवता वुत्तं. सुद्धस्सुपोसथो सदाति यथावुत्तकिलेसमलसुद्धिया परिसुद्धस्स उपोसथङ्गानि, वतसमादानानि च असमादियतोपि निच्चकालं उपोसथवासो एव भवतीति अत्थो. “न भिक्खवे”ति-आदीसु “अभिक्खुको आवासो न गन्तब्बो”ति नीहरित्वा सम्बन्धो. उपवसितब्बदिवसोति उपवसनकरणदिवसो, अधिकरणे वा तब्बसद्दो दट्ठब्बो. एवञ्हि अट्ठकथायं वुत्तनिब्बचनेन समेति. अन्तोगधावधारणेन, अञ्ञत्थापोहनेन च निवारणं सन्धाय “सेसद्वयनिवारणत्थन्”ति वुत्तं. “पन्नरसे”ति पदमारब्भ दिवसवसेन यथावुत्तनिब्बचनं कतन्ति दस्सेन्तो “तेनेव वुत्तन्”ति-आदिमाह. पञ्चदसन्नं तिथीनं पूरणवसेन “पन्नरसो”ति हि दिवसो वुत्तो.