इन्द्रियसंवरकथावण्णना

213. सामञ्ञस्स विसेसापेक्खताय इधाधिप्पेतोपि विसेसो तेन अपरिच्चत्तो एव होतीति आह “चक्खुसद्दो कत्थचि बुद्धचक्खुम्हि वत्तती”ति-आदि. विज्जमानमेव हि अभिधेय्यभावेन विसेसत्थं विसेसन्तरनिवत्तनेन विसेससद्दो विभावेति, न अविज्जमानं. सेसपदेसुपि एसेव नयो. अञ्ञेहि असाधारणं बुद्धानमेव चक्खु दस्सनन्ति बुद्धचक्खु, आसयानुसयञाणं, इन्द्रियपरोपरियत्तञाणञ्च. समन्ततो सब्बसो दस्सनट्ठेन चक्खूति समन्तचक्खु, सब्बञ्ञुतञ्ञाणं. तथूपमन्ति पब्बतमुद्धूपमं, धम्ममयं पासादन्ति सम्बन्धो. सुमेध समन्तचक्खु त्वं जनतमवेक्खस्सूति अत्थो. अरियमग्गत्तयपञ्ञाति हेट्ठिमारियमग्गत्तयपञ्ञा. “धम्मचक्खु नाम हेट्ठिमा तयो मग्गा, तीणि च फलानी”ति सळायतनवग्गट्ठकथायं (सं. नि. अट्ठ. 3.4.418) वुत्तं, इध पन मग्गेहेव फलानि सङ्गहेत्वा दस्सेति. चतुसच्चसङ्खाते धम्मे चक्खूति हि धम्मचक्खु. पञ्ञायेव दस्सनट्ठेन चक्खूति पञ्ञाचक्खु, पुब्बेनिवासासवक्खयञाणं. दिब्बचक्खुम्हीति दुतियविज्जाय. इधाति “चक्खुना रूपं दिस्वा”ति इमस्मिं पाठे. अयन्ति चक्खुसद्दो. “पसादचक्खुवोहारेना”ति इमिना इध चक्खुसद्दो चक्खुपसादेयेव निप्परियायतो वत्तति, परियायतो पन निस्सयवोहारेन निस्सितस्स वत्तब्बतो चक्खुविञ्ञाणेपि यथा “मञ्चा उक्कुट्ठिं करोन्ती”ति दस्सेति. इधापि ससम्भारकथा अवसिट्ठाति कत्वा सेसपदेसुपीति पि-सद्दग्गहणं, “न निमित्तग्गाही”ति-आदिपदेसुपीति अत्थो. विविधं असनं खेदनं ब्यासेको, किलेसो एव ब्यासेको, तेन विरहितो तथा, विरहितता च असम्मिस्सता, असम्मिस्सभावो च सम्पयोगाभावतो परिसुद्धताति आह “असम्मिस्सं परिसुद्धन्”ति, किलेसदुक्खेन अवोमिस्सं, ततो च सुविसुद्धन्ति अत्थो. सति च सुविसुद्धे इन्द्रियसंवरे नीवरणेसु पधानभूतपापधम्मविगमेन अधिचित्तानुयोगो हत्थगतो एव होति, तस्मा अधिचित्तसुखमेव “अब्यासेकसुखन्”ति वुच्चतीति दस्सेति “अधिचित्तसुखन्”ति इमिना.