चूळमज्झिममहासीलवण्णना

194-211. एवन्ति “सो एवं पब्बजितो समानो पातिमोक्खसंवरसंवुतो विहरती”ति-आदिना नयेन. “सीलस्मिन्”ति इदं निद्धारणे भुम्मं ततो एकस्स निद्धारणीयत्ताति आह “एकं सीलन्”ति. अपिच इमिना आधारे भुम्मं दस्सेति समुदायस्स अवयवाधिट्ठानत्ता यथा “रुक्खे साखा”ति. “इदन्”ति पदेन कत्वत्थवसेन समानाधिकरणं भुम्मवचनस्स कत्वत्थे पवत्तनतो यथा “वनप्पगुम्बे यथ फुसितग्गे”ति (खु. पा. 6.13; सु. नि. 236) दस्सेति “पच्चत्तवचनत्थे वा एतं भुम्मन्”ति इमिना. अयमेवत्थोति पच्चत्तवचनत्थो एव. ब्रह्मजालेति ब्रह्मजालसुत्तवण्णनायं, (दी. नि. अट्ठ. 1.7) ब्रह्मजालसुत्तपदे वा. संवण्णनावसेन वुत्तनयेनाति अत्थो. “इदमस्स होति सीलस्मिन्”ति एत्थ महासीलपरियोसानेन निद्धारियमानस्स अभावतो पच्चत्तवचनत्थोयेव सम्भवतीति आह “इदं अस्स सीलं होतीति अत्थो”ति, ततोयेव च पाळियं अपिग्गहणमकतन्ति दट्ठब्बं.
212. अत्तानुवादपरानुवाददण्डभयादीनि असंवरमूलकानि भयानि. “सीलस्सासंवरतोति सीलस्स असंवरणतो, सीलसंवराभावतोति अत्थो”ति (दी. नि. टी. 1.280) आचरियेन वुत्तं, “यदिदं सीलसंवरतो”ति पन पदस्स “यं इदं भयं सीलसंवरतो भवेय्या”ति अत्थवचनतो, “सीलसंवरहेतु भयं न समनुपस्सती”ति च अत्थस्स उपपत्तितो सीलसंवरतो सीलसंवरहेतूति अत्थोयेव सम्भवति. “यं इदं भयं सीलसंवरतो भवेय्या”ति हि पाठोपि दिस्सति. “संवरतो”ति हेतुं वत्वा तदधिगमित-अत्थवसेन “असंवरमूलकस्स भयस्स अभावा”तिपि हेतुं वदति. यथाविधानविहितेनाति यथाविधानं सम्पादितेन. खत्तियाभिसेकेनाति खत्तियभावावहेन अभिसेकेन. मुद्धनि अवसित्तोति मत्थकेयेव अभिसित्तो. एत्थ च “यथाविधानविहितेना”ति इमिना पोराणकाचिण्णविधानसमङ्गितासङ्खातं एकं अङ्गं दस्सेति, “खत्तियाभिसेकेना”ति इमिना खत्तियभावावहतासङ्खातं, “मुद्धनि अवसित्तो”ति इमिना मुद्धनियेव अभिसिञ्चितभावसङ्खातं. इति तिवङ्गसमन्नागतो खत्तियाभिसेको वुत्तो होति. येन अभिसित्तराजूनं राजानुभावो समिज्झति. केन पनायमत्थो विञ्ञायतीति? पोराणकसत्थागतनयेन. वुत्तञ्हि अग्गञ्ञसुत्तट्ठकथायं महासम्मताभिसेकविभावनाय “ते पनस्स खेत्तसामिनो तीहि सङ्खेहि अभिसेकम्पि अकंसू”ति (दी. नि. अट्ठ. 3.131) मज्झिमागमट्ठकथायञ्च महासीहनादसुत्तवण्णनायं वुत्तं “मुद्धावसित्तेनाति तीहि सङ्खेहि खत्तियाभिसेकेन मुद्धनि अभिसित्तेना”ति (म. नि. अट्ठ. 1.160) सीहळट्ठकथायम्पि चूळसीहनादसुत्तवण्णनायं “पठमं ताव अभिसेकं गण्हन्तानं राजूनं सुवण्णमयादीनि तीणि सङ्खानि च गङ्गोदकञ्च खत्तियकञ्ञञ्च लद्धुं वट्टती”ति-आदि वुत्तं.
अयं पन तत्थागतनयेन अभिसेकविधानविनिच्छयो– अभिसेकमङ्गलत्थञ्हि अलङ्कतपटियत्तस्स मण्डपस्स अन्तोकतस्स उदुम्बरसाखमण्डपस्स मज्झे सुप्पतिट्ठिते उदुम्बरभद्दपीठम्हि अभिसेकारहं अभिजच्चं खत्तियं निसीदापेत्वा पठमं ताव मङ्गलाभरणभूसिता जातिसम्पन्ना खत्तियकञ्ञा गङ्गोदकपुण्णं सुवण्णमयसामुद्दिकदक्खिणावट्टसङ्खं उभोहि हत्थेहि सक्कच्चं गहेत्वा सीसोपरि उस्सापेत्वा तेन तस्स मुद्धनि अभिसेकोदकं अभिसिञ्चति, एवञ्च वदेति “देव तं सब्बेपि खत्तियगणा अत्तानमारक्खत्थं इमिना अभिसेकेन अभिसेकिकं महाराजं करोन्ति, त्वं राजधम्मेसु ठितो धम्मेन समेन रज्जं कारेहि, एतेसु खत्तियगणेसु त्वं पुत्तसिनेहानुकम्पाय सहितचित्तो, हितसममेत्तचित्तो च भव, रक्खावरणगुत्तिया तेसं रक्खितो च भवाही”ति. ततो पुन पुरोहितोपि पोरोहिच्चठानानुरूपालङ्कारेहि अलङ्कतपटियत्तो गङ्गोदकपुण्णं रजतमयं सङ्खं उभोहि हत्थेहि सक्कच्चं गहेत्वा तस्स सीसोपरि उस्सापेत्वा तेन तस्स मुद्धनि अभिसेकोदकं अभिसिञ्चति, एवञ्च वदेति “देव तं सब्बेपि ब्राह्मणगणा अत्तानमारक्खत्थं इमिना अभिसेकेन अभिसेकिकं महाराजं करोन्ति, त्वं राजधम्मेसु ठितो धम्मेन समेन रज्जं कारेहि, एतेसु ब्राह्मणगणेसु त्वं पुत्तसिनेहानुकम्पाय सहितचित्तो, हितसममेत्तचित्तो च भव, रक्खावरणगुत्तिया तेसं रक्खितो च भवाही”ति. ततो पुन सेट्ठिपि सेट्ठिट्ठानभूसनभूसितो गङ्गोदकपुण्णं रतनमयं सङ्खं उभोहि हत्थेहि सक्कच्चं गहेत्वा तस्स सीसोपरि उस्सापेत्वा तेन तस्स मुद्धनि अभिसेकोदकं अभिसिञ्चति, एवञ्च वदेति “देव तं सब्बेपि गहपतिगणा अत्तानमारक्खत्थं इमिना अभिसेकेन अभिसेकिकं महाराजं करोन्ति, त्वं राजधम्मेसु ठितो धम्मेन समेन रज्जं कारेहि, एतेसु गहपतिगणेसु त्वं पुत्तसिनेहानुकम्पाय सहितचित्तो, हितसममेत्तचित्तो च भव, रक्खावरणगुत्तिया तेसं रक्खितो च भवाही”ति. ते पन तस्स एवं वदन्ता “सचे त्वं अम्हाकं वचनानुरूपं रज्जं करिस्ससि, इच्चेतं कुसलं. नो चे करिस्ससि, तव मुद्धा सत्तधा फलतू”ति एवं रञ्ञो अभिसपन्ति वियाति दट्ठब्बन्ति. वड्ढकीसूकरजातकादीहि चायमत्थो विभावेतब्बो, अभिसेकोपकरणानिपि समन्तपासादिकादीसु (पारा. अट्ठ. 1.ततियसङ्गीतिकथा) गहेतब्बानीति.
यस्मा निहतपच्चामित्तो, तस्मा न समनुपस्सतीति सम्बन्धो. अनवज्जता कुसलभावेनाति आह “कुसलं सीलपदट्ठानेही”ति-आदि. इदं वुत्तं होति– कुसलसीलपदट्ठाना अविप्पटिसारपामोज्जपीतिपस्सद्धिधम्मा, अविप्पटिसारादिनिमित्तञ्च उप्पन्नं चेतसिकसुखं पटिसंवेदेति, चेतसिकसुखसमुट्ठानेहि च पणीतरूपेहि फुट्ठसरीरस्स उप्पन्नं कायिकसुखन्ति.