“इतो पट्ठाय दस्सामि, एवञ्च दस्सामी”ति समादातब्बट्ठेन दानं वतं. पण्डितपञ्ञत्तताय सेट्ठट्ठेन ब्रह्मं, ब्रह्मानं वा सेट्ठानं चरियन्ति दानमेव ब्रह्मचरियं. मच्छरियलोभादिनिग्गहणेन समाचिण्णत्ता दानमेव सुचिण्णं. इद्धीति देविद्धि. जुतीति पभा, आनुभावो वा. बलवीरियूपपत्तीति महता बलेन, वीरियेन च समन्नागमो. नागाति वरुणनागराजानं विधुरपण्डितस्स आलपनं.
दानपतीति दानसामिनो. ओपानभूतन्ति उदकतित्थमिव भूतं.
धीराति सो विधुरपण्डितमालपति.
मधुस्सवोति मधुरससन्दनं. पुञ्ञन्ति पुञ्ञफलं, कारणवोहारेन वुत्तं. ब्रह्मं, ब्रह्मानं वा चरियन्ति ब्रह्मचरियं, वेय्यावच्चं. एस नयो सेसेसुपि.
तित्तिरियन्ति तित्तिरसकुणराजेन भासितं.
अञ्ञत्र ताहीति परदारभूताहि वज्जेत्वा. अम्हन्ति अम्हाकं.
तपस्सी लूखो, जेगुच्छी, पविवित्तोति चतुब्बिधस्स दुक्करस्स कतत्ता चतुरङ्गसमन्नागतं. सुदन्ति निपातमत्तं. लोमहंसनसुत्तं मज्झिमागमे मूलपण्णासके, “महासीहनादसुत्तन्”तिपि (म. नि. 1.146) तं वदन्ति.
इद्धन्ति समिद्धं. फीतन्ति फुल्लितं. वित्थारिकन्ति वित्थारभूतं. बाहुजञ्ञन्ति बहूहि जनेहि निय्यानिकभावेन ञातं. पुथुभूतन्ति बहुभूतं. याव देवमनुस्सेहीति एत्थ देवलोकतो याव मनुस्सलोका सुपकासितन्ति अधिप्पायवसेन पासादिकसुत्तट्ठकथायं (दी. नि. अट्ठ. 3.170) वुत्तं, याव देवा च मनुस्सा चाति अत्थो. तस्माति यस्मा सिक्खत्तयसङ्गहं सकलसासनं इध “ब्रह्मचरियन्”ति अधिप्पेतं, तस्मा. “ब्रह्मचरियन्”ति इमिना समानाधिकरणानि सब्बपदानि योजेत्वा अत्थं दस्सेन्तो “सो धम्मं देसेती”ति-आदिमाह. “एवं देसेन्तो चा”ति हि इमिना ब्रह्मचरियसद्देन धम्मसद्दादीनं समानत्थतं दस्सेति, “धम्मं देसेती”ति वत्वापि “ब्रह्मचरियं पकासेती”ति वचनं सरूपतो अत्थप्पकासनत्थन्ति च विभावेति.
191. वुत्तप्पकारसम्पदन्ति यथावुत्त-आदिकल्याणतादिप्पभेदगुणसम्पदं. दूरसमुस्सारितमानस्सेव सासने सम्मापटिपत्ति सम्भवति, न मानजातिकस्साति वुत्तं “निहतमानत्ता”ति. उस्सन्नत्ताति बहुलभावतो. भोगरूपादिवत्थुका मदा सुप्पहेय्या होन्ति निमित्तस्स अनवट्ठानतो, न तथा कुलविज्जादिमदा निमित्तस्स समवट्ठानतो. तस्मा खत्तियब्राह्मणकुलीनानं पब्बजितानम्पि जातिविज्जं निस्साय मानजप्पनं दुप्पजहन्ति आह “येभुय्येन…पे… मानं करोन्ती”ति. विजातितायाति विपरीतजातिताय, हीनजातितायाति अत्थो. येभुय्येन उपनिस्सयसम्पन्ना सुजातिका एव, न दुज्जातिकाति एवं वुत्तं. पतिट्ठातुं न सक्कोन्तीति सीले पतिट्ठहितुं न उस्सहन्ति, सुविसुद्धं कत्वा सीलं रक्खितुं न सक्कोन्तीति वुत्तं होति. सीलमेव हि सासने पतिट्ठा, पतिट्ठातुन्ति वा सच्चपटिवेधेन लोकुत्तराय पतिट्ठाय पतिट्ठातुं. सा हि निप्परियायतो सासने पतिट्ठा नाम.
एवं ब्यतिरेकतो अत्थं वत्वा अन्वयतोपि वदति “गहपतिदारका पना”ति-आदिना. कच्छेहि सेदं मुञ्चन्तेहीति इत्थम्भूतलक्खणे करणवचनं. तथा पिट्ठिया लोणं पुप्फमानायाति, सेदं मुञ्चन्तकच्छा लोणं पुप्फमानपिट्ठिका हुत्वा, तेहि वा पकारेहि लक्खिताति अत्थो. भूमिं कसित्वाति भूमिया कस्सनतो, खेत्तूपजीवनतोति वुत्तं होति. तादिसस्साति जातिमन्तूपनिस्सयस्स. दुब्बलं मानं. बलवं दप्पं. कम्मन्ति परिकम्मं. “इतरेही”ति-आदिना “उस्सन्नत्ता”ति हेतुपदं विवरति. “इती”ति वत्वा तदपरामसितब्बं दस्सेति “निहतमानत्ता”ति-आदिना, इतिसद्दो वा निदस्सने, एवं यथावुत्तनयेनाति अत्थो. एस नयो ईदिसेसु.
पच्चाजातोति एत्थ आकारो उपसग्गमत्तन्ति आह “पतिजातो”ति. परिसुद्धन्ति रागादीनं अच्चन्तमेव पहानदीपनतो निरुपक्किलेसताय सब्बथा सुद्धं. धम्मस्स सामी तदुप्पादकट्ठेन, धम्मेन वा सदेवकस्स लोकस्स सामीति धम्मस्सामी. सद्धन्ति पोथुज्जनिकसद्धावसेन सद्दहनं. विञ्ञूजातिकानञ्हि धम्मसम्पत्तिगहणपुब्बिका सद्धासिद्धि चतूसु पुग्गलेसु धम्मप्पमाणधम्मप्पसन्नपुग्गलभावतो. “यो एवं स्वाक्खातधम्मो, सम्मासम्बुद्धो वत सो भगवा”ति सद्धं पटिलभति. योजनसतन्तरेपि वा पदेसे. जायम्पतिकाति जानिपतिका. कामं “जायम्पतिका”ति वुत्तेयेव घरसामिकघरसामिनीवसेन द्विन्नमेव गहणं विञ्ञायति, यस्स पन पुरिसस्स अनेका पजापतियो, तस्स वत्तब्बमेव नत्थि. एकायपि ताव संवासो सम्बाधोयेवाति दस्सनत्थं “द्वे”ति वुत्तं. रागादिना किञ्चनं, खेत्तवत्थादिना पलिबोधनं, तदुभयेन सह वत्ततीति सकिञ्चनपलिबोधनो, सोयेवत्थो तथा. रागो एव रजो, तदादिका दोसमोहरजा. वुत्तञ्हि “रागो रजो न च पन रेणु वुच्चती”ति-आदि (महानि. 209; चूळनि. 74) आगमनपथतापि उट्ठानट्ठानता एवाति द्वेपि संवण्णना एकत्था, ब्यञ्जनमेव नानं. अलग्गनट्ठेनाति असज्जनट्ठेन अप्पटिबन्धसभावेन. रूपकवसेन, तद्धितवसेन वा अब्भोकासोति दस्सेतुं विय-सद्दग्गहणं. एवं अकुसलकुसलप्पवत्तीनं ठानाठानभावेन घरावासपब्बज्जानं सम्बाधब्भोकासतं दस्सेत्वा इदानि कुसलप्पवत्तिया एव अट्ठानट्ठानभावेन तेसं तब्भावं दस्सेतुं “अपिचा”ति-आदि वुत्तं. रजानं सन्निपातट्ठानं वियाति सम्बन्धो.
विसुं विसुं पदुद्धारमकत्वा समासतो अत्थवण्णना सङ्खेपकथा. एकम्पि दिवसन्ति एकदिवसमत्तम्पि. अखण्डं कत्वाति दुक्कटमत्तस्सापि अनापज्जनेन अछिद्दं कत्वा. चरिमकचित्तन्ति चुतिचित्तं. किलेसमलेनाति तण्हासंकिलेसादिमलेन. अमलीनन्ति असंकिलिट्ठं. परियोदातट्ठेन निम्मलभावेन सङ्खं विय लिखितं धोतन्ति सङ्खलिखितं. अत्थमत्तं पन दस्सेतुं “लिखितसङ्खसदिसन्”ति वुत्तं. धोतसङ्खसप्पटिभागन्ति तदत्थस्सेव विवरणं. अपिच लिखितं सङ्खं सङ्खलिखितं यथा “अग्याहितो”ति, तस्सदिसत्ता पन इदं सङ्खलिखितन्तिपि दस्सेति, भावनपुंसकञ्चेतं. अज्झावसताति एत्थ अधि-सद्देन कम्मप्पवचनीयेन योगतो “अगारन्”ति एतं भुम्मत्थे उपयोगवचनन्ति आह “अगारमज्झे”ति. यं नून यदि पन पब्बजेय्यं, साधु वताति सम्बन्धो. कसायेन रत्तानि कासायानीति दस्सेति “कसायरसपीतताया”ति इमिना. कस्मा चेतानि गहितानीति आह “ब्रह्मचरियं चरन्तानं अनुच्छविकानी”ति. अच्छादेत्वाति वोहारवचनमत्तं, परिदहित्वाति अत्थो, तञ्च खो निवासनपारुपनवसेन. अगारवासो अगारं उत्तरपदलोपेन, तस्स हितं वुड्ढि-आवहं कसिवाणिज्जादिकम्मं. तं अनगारियन्ति तस्मिं अनगारिये.
192. सहस्सतोति कहापणसहस्सतो. भोगक्खन्धो भोगरासि. आबन्धनट्ठेनाति “पुत्तो नत्ता पनत्ता”ति-आदिना पेमवसेन परिच्छेदं कत्वा बन्धनट्ठेन, एतेन आबन्धनत्थो परिवट्ट-सद्दोति दस्सेति. अथ वा पितामहपितुपुत्तादिवसेन परिवत्तनट्ठेन परिवट्टोतिपि युज्जति. “अम्हाकमेते”ति ञायन्तीति ञातयो.
193. पातिमोक्खसंवरेन पिहितकायवचीद्वारो समानो तेन संवरेन उपेतो नामाति कत्वा “पातिमोक्खसंवरेन समन्नागतो”ति वुत्तं. आचारगोचरानं वित्थारो विभङ्गट्ठकथादीसु (विभ. अट्ठ. 503) गहेतब्बो. “आचारगोचरसम्पन्नो”ति-आदि च तस्सेव पातिमोक्खसंवरसंवुतभावस्स पच्चयदस्सनं. अणुसदिसताय अप्पमत्तकं “अणू”ति वुत्तन्ति आह “अप्पमत्तकेसू”ति. असञ्चिच्च आपन्न-अनुखुद्दकापत्तिवसेन, सहसा उप्पन्न-अकुसलचित्तुप्पादवसेन च अप्पमत्तकता. भयदस्सीति भयदस्सनसीलो. सम्माति अविपरीतं, सुन्दरं वा, तब्भावो च सक्कच्चं यावजीवं अवीतिक्कमवसेन. “सिक्खापदेसू”ति वुत्तेयेव तदवयवभूतं “सिक्खापदं समादाय सिक्खती”ति अत्थस्स गम्यमानत्ता कम्मपदं न वुत्तन्ति आह “तं तं सिक्खापदन्”ति, तं तं सिक्खाकोट्ठासं, सिक्खाय वा अधिगमुपायं, तस्सा वा निस्सयन्ति अत्थो.
एत्थाति एतस्मिं “पातिमोक्खसंवरसंवुतो”ति-आदिवचने. आचारगोचरग्गहणेनेवाति “आचारगोचरसम्पन्नो”ति वचनेनेव. तेनाह “कुसले कायकम्मवचीकम्मे गहितेपी”ति. न हि आचारगोचरसद्दमत्तेन कुसलकायवचीकम्मग्गहणं सम्भवति, इमिना पुनरुत्तिताय चोदनालेसं दस्सेति. तस्साति आजीवपारिसुद्धिसीलस्स. उप्पत्तिद्वारदस्सनत्थन्ति उप्पत्तिया कायवचीविञ्ञत्तिसङ्खातस्स द्वारस्स कम्मापदेसेन दस्सनत्थं, एतेन यथावुत्तचोदनाय सोधनं दस्सेति. इदं वुत्तं होति– सिद्धेपि सति पुनारम्भो नियमाय वा होति, अत्थन्तरबोधनाय वा, इध पन अत्थन्तरं बोधेति, तस्मा उप्पत्तिद्वारदस्सनत्थं वुत्तन्ति. कुसलेनाति च सब्बसो अनेसनपहानतो अनवज्जेन. कथं तेन उप्पत्तिद्वारदस्सनन्ति आह “यस्मा पना”ति-आदि. कायवचीद्वारेसु उप्पन्नेन अनवज्जेन कायकम्मवचीकम्मेन समन्नागतत्ता परिसुद्धाजीवोति अधिप्पायो. तदुभयमेव हि आजीवहेतुकं आजीवपारिसुद्धिसीलं.
इदानि सुत्तन्तरेन संसन्दितुं “मुण्डिकपुत्तसुत्तन्तवसेन वा एवं वुत्तन्”ति आह. -सद्दो चेत्थ सुत्तन्तरसंसन्दनासङ्खात-अत्थन्तरविकप्पनत्थो. मुण्डिकपुत्तसुत्तन्तं नाम मज्झिमागमवरे मज्झिमपण्णासके, यं “समणमुण्डिकपुत्तसुत्तन्”तिपि वदन्ति. तत्थ थपतीति पञ्चकङ्गं नाम वड्ढकिं भगवा आलपति. थपति-सद्दो हि वड्ढकिपरियायो. इदं वुत्तं होति– यस्मा “कतमे च थपति कुसला सीला? कुसलं कायकम्मं कुसलं वचीकम्मन्”ति सीलस्स कुसलकायकम्मवचीकम्मभावं दस्सेत्वा “आजीवपारिसुद्धम्पि खो अहं थपति सीलस्मिं वदामी”ति (म. नि. 2.265) एवं पवत्ताय मुण्डिकपुत्तसुत्तदेसनाय “कायकम्मवचीकम्मेन समन्नागतो कुसलेना”ति सीलस्स कुसलकायकम्मवचीकम्मभावं दस्सेत्वा “परिसुद्धाजीवो”ति एवं पवत्ता अयं सामञ्ञफलसुत्तदेसना एकसङ्गहा अञ्ञदत्थु संसन्दति समेति यथा तं गङ्गोदकेन यमुनोदकं, तस्मा ईदिसीपि भगवतो देसनाविभूति अत्थेवाति सीलस्मिं वदामीति सीलन्ति वदामि, सीलस्मिं वा आधारभूते अन्तोगधं परियापन्नं, निद्धारणसमुदायभूते वा एकं सीलन्ति वदामि.
तिविधेनाति चूळसीलमज्झिमसीलमहासीलतो तिविधेन. “मनच्छट्ठेसू”ति इमिना कायपञ्चमानमेव गहणं निवत्तेति. उपरि निद्देसे वक्खमानेसु सत्तसु ठानेसु. तिविधेनाति चतूसु पच्चेकं यथालाभयथाबलयथासारुप्पतावसेन तिब्बिधेन.