इदानि पोराणकानं संवण्णनानयं दस्सेतुं “पोराणा पनाहू”ति-आदि वुत्तं. तत्थ अञ्ञपदेन निरवसेससत्तलोकस्स गहितत्ता सब्बत्थ अवसेसलोकन्ति अनवसेसपरियादानं वुत्तं. तेनाह “तिभवूपगे सत्ते”ति, तेधातुकसङ्खाते तयो भवे उपगतसत्तेति अत्थो. तीहाकारेहीति देवमारब्रह्मसहिततासङ्खातेहि तीहि आकारेहि. तीसु पदेसूति “सदेवकन्”ति-आदीसु तीसु पदेसु. पक्खिपित्वाति अत्थवसेन सङ्गहेत्वा. तेयेव तिभवूपगे सत्ते “सस्समणब्राह्मणिं, सदेवमनुस्सन्”ति पदद्वये पक्खिपतीति ञापेतुं “पुना”ति वुत्तं. तेन तेनाकारेनाति सदेवकत्तादिना, सस्समणब्राह्मणीभावादिना च तेन तेन पकारेन. “तिभवूपगे सत्ते”ति वत्वा “तेधातुकमेवा”ति वदन्ता ओकासलोकेन सद्धिं सत्तलोको गहितोति दस्सेन्ति. तेधातुकमेव परियादिन्नन्ति पोराणा पनाहूति योजना.
सामन्ति अत्तना. अञ्ञत्थापोहनेन, अन्तोगधावधारणेन वा तप्पटिसेधनमाह “अपरनेय्यो हुत्वा”ति, अपरेहि अनभिजानापेतब्बो हुत्वाति अत्थो. अभिञ्ञाति य-कारलोपनिद्देसो यथा “पटिसङ्खा योनिसो”ति (म. नि. 1.23, 422; 2.24; 3.75; सं. नि. 4.120; a. नि. 6.58; महानि. 206) वुत्तं “अभिञ्ञाया”ति. अभिसद्देन न विसेसनमत्तं जोतितं, अथ खो विसेसनमुखेन करणम्पीति दस्सेति “अधिकेन ञाणेना”ति इमिना. अनुमानादिपटिक्खेपोति एत्थ आदिसद्देन उपमान-अत्थापत्तिसद्दन्तरसन्निधानसम्पयोगविप्पयोगसहचरणादिना कारणलेसमत्तेन पवेदनं सङ्गण्हाति एकप्पमाणत्ता. सब्बत्थ अप्पटिहतञाणचारताय हि सब्बधम्मपच्चक्खा बुद्धा भगवन्तो. बोधेति विञ्ञापेतीति सद्दतो अत्थवचनं. पकासेतीति अधिप्पायतो. एवं सब्बत्थ विवेचितब्बो.
अनुत्तरं विवेकसुखन्ति फलसमापत्तिसुखं. हित्वापीति पि-सद्दग्गहणं फलसमापत्तिया अन्तरा ठितिकापि कदाचि भगवतो देसना होतीति कत्वा कतं. भगवा हि धम्मं देसेन्तो यस्मिं खणे परिसा साधुकारं वा देति, यथासुतं वा धम्मं पच्चवेक्खति, तं खणम्पि पुब्बाभोगेन परिच्छिन्दित्वा फलसमापत्तिं समापज्जति, यथापरिच्छेदञ्च समापत्तितो वुट्ठाय पुब्बे ठितट्ठानतो पट्ठाय धम्मं देसेतीति अट्ठकथासु (म. नि. अट्ठ. 2.387) वुत्तोवायमत्थो. अप्पं वा बहुं वा देसेन्तोति उग्घटितञ्ञुस्स वसेन अप्पं वा विपञ्चितञ्ञुस्स, नेय्यस्स च वसेन बहुं वा देसेन्तो. कथं देसेतीति आह “आदिम्हिपी”ति-आदि. धम्मस्स कल्याणता निय्यानिकताय, निय्यानिकता च सब्बसो अनवज्जभावेनेवाति वुत्तं “अनवज्जमेव कत्वा”ति. देसनायाति परियत्तिधम्मस्स देसकायत्तेन हि आणादिविधिना अतिसज्जनं पबोधनं देसनाति परियत्तिधम्मो वुच्चति. किञ्चापि अवयवविनिमुत्तो समुदायो नाम परमत्थतो कोचि नत्थि, येसु पन अवयवेसु समुदायरूपेन अवेक्खितेसु गाथादिसमञ्ञा, तं ततो भिन्नं विय कत्वा संसामिवोहारमारोपेत्वा दस्सेन्तो “अत्थि देसनाय आदिमज्झपरियोसानन्”ति आह. सासनस्साति पटिपत्तिधम्मस्स. सासितब्बपुग्गलगतेन हि यथापराधादिना सासितब्बभावेन अनुसासनं, तदङ्गविनयादिवसेन विनयनन्ति कत्वा पटिपत्तिधम्मो “सासनन्”ति वुच्चति. अत्थि सासनस्स आदिमज्झपरियोसानन्ति सम्बन्धो. चतुप्पदिकायपीति एत्थ पि-सद्दो सम्भावने, तेन एवं अप्पकतरायपि आदिमज्झपरियोसानेसु कल्याणता, पगेव बहुतरायाति सम्भावेति. पदञ्चेत्थ गाथाय चतुत्थंसो, यं “पादो”तिपि वुच्चति, एतेनेव तिपादिकछपादिकासुपि यथासम्भवं विभागं दस्सेति. एवं सुत्तावयवे कल्याणत्तयं दस्सेत्वा सकलेपि सुत्ते दस्सेतुं “एकानुसन्धिकस्सा”ति-आदि वुत्तं. तत्थ नातिबहुविभागं यथानुसन्धिना एकानुसन्धिकं सन्धाय “एकानुसन्धिकस्सा”ति आह. इतरस्मिं पन तेनेव धम्मविभागेन आदिमज्झपरियोसाना लब्भन्तीति “अनेकानुसन्धिकस्सा”ति-आदि वुत्तं. निदानन्ति आनन्दत्थेरेन ठपितं कालदेसदेसकपरिसादि-अपदिसनलक्खणं निदानगन्थं. इदमवोचाति निगमनं उपलक्खणमेव “इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तन्”ति निगमनस्सपि गहेतब्बतो. सङ्गीतिकारकेहि ठपितानिपि हि निदाननिगमनानि सत्थु देसनाय अनुविधानतो तदन्तोगधानेवाति वेदितब्बं. अन्ते अनुसन्धीति सब्बपच्छिमो अनुसन्धि.
सीलसमाधिविपस्सना”ति-आदिना सासनस्स इध पटिपत्तिधम्मतं विभावेति. विनयट्ठकथायं पन “सासनधम्मो”ति वुत्तत्ता–
“सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदपनं, एतं बुद्धान सासनन्”ति. (दी. नि. 2.90; ध. प. 183; नेत्ति. 30, 50, 116, 124).
एवं वुत्तस्स सत्थुसासनस्स पकासको परियत्तिधम्मो एव सीलादि-अत्थवसेन कल्याणत्तयविभावने वुत्तो. इध पन पटिपत्तियेव. तेन वक्खति “इध देसनाय आदिमज्झपरियोसानं अधिप्पेतन्”ति. सीलसमाधिविपस्सना आदि नाम सासनसम्पत्तिभूतानं उत्तरिमनुस्सधम्मानं मूलभावतो. कुसलानं धम्मानन्ति अनवज्जधम्मानं. दिट्ठीति विपस्सना, अविनाभावतो पनेत्थ समाधिग्गहणं. महावग्गसंयुत्ते बाहियसुत्तपदमिदं (सं. नि. 5.381). कामं सुत्ते अरियमग्गस्स अन्तद्वयविगमेन तेसं मज्झिमपटिपदाभावो वुत्तो, मज्झिमभावसामञ्ञतो पन सम्मापटिपत्तिया आरम्भनिप्फत्तीनं मज्झिमभावस्सापि साधकभावे युत्तन्ति आह “अत्थि भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धाति एवं वुत्तो अरियमग्गो मज्झं नामा”ति, सीलसमाधिविपस्सनासङ्खातानं आरम्भानं, फलनिब्बानसङ्खातानञ्च निप्फत्तीनं वेमज्झभावतो अरियमग्गो मज्झं नामाति अधिप्पायो. स-उपादिसेसनिब्बानधातुवसेन फलं परियोसानं नाम, अनुपादिसेसनिब्बानधातुवसेन पन निब्बानं. सासनपरियोसाना हि निब्बानधातु. मग्गस्स निप्फत्ति फलवसेन, निब्बानसच्छिकिरियाय च होति ततो परं कत्तब्बाभावतोति वा एवं वुत्तं. इदानि तेसं द्विन्नम्पि सासनस्स परियोसानतं आगमेन साधेतुं “एतदत्थं इदन्”ति-आदिमाह. एतदेव फलं अत्थो यस्साति एतदत्थं. ब्राह्मणाति पिङ्गलकोच्छब्राह्मणं भगवा आलपति. इदञ्हि मज्झिमागमे मूलपण्णासके चूळसारोपमसुत्त (म. नि. 1.312 आदयो) पदं. एतदेव फलं सारं यस्साति एतंसारं निग्गहितागमेन. तथा एतंपरियोसानं. निब्बानोगधन्ति निब्बानन्तोगधं. आवुसो विसाखाति धम्मदिन्नाय थेरिया विसाखगहपतिमालपनं. इदञ्हि चूळवेदल्लसुत्ते (म. नि. 1.460 आदयो) “सात्थं सब्यञ्जनन्”ति-आदिसद्दन्तरसन्निधानतो “इध देसनाय आदिमज्झपरियोसानं अधिप्पेतन्”ति वुत्तं.
एवं सद्दपबन्धवसेन देसनाय कल्याणत्तयविभागं दस्सेत्वा तदत्थवसेनपि दस्सेन्तो “भगवा ही”ति-आदिमाह. अत्थतोपि हि तस्साधिप्पेतभावं हि-सद्देन समत्थेति. तथा समत्थनमुखेन च अत्थवसेन कल्याणत्तयविभागं दस्सेतीति. अत्थतो पनेतं दस्सेन्तो यो तस्मिं तस्मिं अत्थे कतविधि सद्दपबन्धो गाथासुत्तवसेन ववत्थितो परियत्तिधम्मोयेव इध देसनाति वुत्तो, तस्स चत्थो विसेसतो सीलादि एवाति आह “आदिम्हि सीलन्”ति-आदि. विसेसकथनञ्हेतं. सामञ्ञतो पन सीलग्गहणेन ससम्भारसीलं गहितं, तथा मग्गग्गहणेन ससम्भारमग्गोति अत्थत्तयवसेन अनवसेसतो परियत्ति-अत्थं परियादाय तिट्ठति. इतरथा हि कल्याणत्तयविभागो असब्बसाधारणो सिया. एत्थ च सीलमूलकत्ता सासनस्स सीलेन आदिकल्याणता वुत्ता, सासनसम्पत्तिया वेमज्झभावतो मग्गेन मज्झेकल्याणता. निब्बानाधिगमतो उत्तरि करणीयाभावतो निब्बानेन परियोसानकल्याणता. तेनाति सीलादिदस्सनेन. अत्थवसेन हि इध देसनाय आदिकल्याणादिभावो वुत्तो. “तस्मा”ति-आदि यथावुत्तानुसारेन सोतूनमनुसासनीदस्सनं.
एसाति यथावुत्ताकारेन कथना. कथिकसण्ठितीति धम्मकथिकस्स सण्ठानं कथनवसेन समवट्ठानं.
वण्णना अत्थविवरणा, पसंसना वा. न सो सात्थं देसेति निय्यानत्थविरहतो तस्सा देसनाय. तस्माति चतुसतिपट्ठानादिनिय्यानत्थदेसनतो. एकब्यञ्जनादियुत्ताति सिथिलधनितादिभेदेसु दससु ब्यञ्जनेसु एकप्पकारेनेव, द्विप्पकारेनेव वा ब्यञ्जनेन युत्ता दमिळभासा विय. सब्बनिरोट्ठब्यञ्जनाति विवटकरणताय ओट्ठे अफुसापेत्वा उच्चारेतब्बतो सब्बथा ओट्ठफुसनरहितविमुत्तब्यञ्जना किरातभासा विय. सब्बविस्सट्ठब्यञ्जनाति सब्बस्सेव विस्सज्जनीययुत्तताय सब्बथा विस्सग्गब्यञ्जना सवरभासा विय. सब्बनिग्गहितब्यञ्जनाति सब्बस्सेव सानुसारताय सब्बथा बिन्दुसहितब्यञ्जना पारसिकादिमिलक्खुभासा विय. एवं “दमिळकिरातसवरमिलक्खूनं भासा विया”ति इदं पच्चेकं योजेतब्बं. मिलक्खूति च पारसिकादयो. सब्बापेसा ब्यञ्जनेकदेसवसेनेव पवत्तिया अपरिपुण्णब्यञ्जनाति वुत्तं “ब्यञ्जनपारिपूरिया अभावतो अब्यञ्जना नामा”ति.
Ýh±nakaraº±ni सिथिलानि कत्वा उच्चारेतब्बमक्खरं पञ्चसु वग्गेसु पठमततियं सिथिलं. तानि असिथिलानि कत्वा उच्चारेतब्बमक्खरं तेस्वेव दुतियचतुत्थं धनितं. द्विमत्तकालमक्खरं दीघं. एकमत्तकालं रस्सं.
पमाणं एकमत्तस्स, निमीसुमीसतो’ ब्रवुं;
अङ्गुलिफोटकालस्स, पमाणेनापि अब्रवुं.
सञ्ञोगपरं, दीघञ्च गरुकं. असंयोगपरं रस्सं लहुकं. Ýh±nakaraº±ni निग्गहेत्वा अविवटेन मुखेन उच्चारेतब्बं निग्गहितं. परपदेन सम्बज्झित्वा उच्चारेतब्बं सम्बन्धं. तथा असम्बज्झितब्बं ववत्थितं. Ýh±nakaraº±ni विस्सट्ठानि कत्वा विवटेन मुखेन उच्चारेतब्बं विमुत्तं. दसधाति-आदीसु एवं सिथिलादिवसेन ब्यञ्जनबुद्धिसङ्खातस्स अक्खरुप्पादकचित्तस्स दसहि पकारेहि ब्यञ्जनानं पभेदोति अत्थो. सब्बानि हि अक्खरानि चित्तसमुट्ठानानि, यथाधिप्पेतत्थस्स च ब्यञ्जनतो पकासनतो ब्यञ्जनानीति, ब्यञ्जनबुद्धिया वा करणभूताय ब्यञ्जनानं दसधा पभेदोतिपि युज्जति.
अमक्खेत्वाति अमिलेच्छेत्वा अविनासेत्वा, अहापेत्वाति अत्थो. तदत्थमाह “परिपुण्णब्यञ्जनमेव कत्वा”ति, यमत्थं भगवा ञापेतुं एकगाथं, एकवाक्यम्पि देसेति, तमत्थं परिमण्डलपदब्यञ्जनाय एव देसनाय देसेतीति वुत्तं होति. तस्माति परिपुण्णब्यञ्जनधम्मदेसनतो केवलसद्दो इध अनवसेसवाचको. न अवोमिस्सतादिवाचकोति आह “सकलाधिवचनन्”ति. परिपुण्णन्ति सब्बसो पुण्णं. तं पनत्थतो ऊनाधिकनिसेधनन्ति वुत्तं “अनूनाधिकवचनन्”ति. तत्थ यदत्थं देसितो, तस्स साधकत्ता अनूनता वेदितब्बा, तब्बिधुरस्स पन असाधकत्ता अनधिकता. उपनेतब्बस्स वा वोदानत्थस्स अवुत्तस्स अभावतो अनूनता, अपनेतब्बस्स संकिलेसत्थस्स वुत्तस्स अभावतो अनधिकता. सकलन्ति सब्बभागवन्तं. परिपुण्णन्ति सब्बसो पुण्णमेव. तेनाह “एकदेसेनापि अपरिपुण्णा नत्थी”ति. अपरिसुद्धा देसना होति तण्हाय संकिलिट्ठत्ता. लोकेहि तण्हाय आमसितब्बतो लोकामिसा, चीवरादयो पच्चया, तेसु अगधितचित्तताय लोकामिसनिरपेक्खो. हितफरणेनाति हिततो फरणेन हितूपसंहारेन विसेसनभूतेन. मेत्ताभावनाय करणभूताय मुदुहदयो. उल्लुम्पनसभावसण्ठितेनाति सकलसंकिलेसतो, वट्टदुक्खतो च उद्धरणाकारसण्ठितेन, कारुञ्ञाधिप्पायेनाति वुत्तं होति.