तत्थाति मज्झिमपदेसे, तस्मिंयेव “उप्पज्जती”ति वचने वा. सुजातायाति एवंनामिकाय पठमं सरणगमनिकाय यसत्थेरमातुया. चतूसु पनेतेसु विकप्पेसु पठमो बुद्धभावाय आसन्नतरपटिपत्तिदस्सनवसेन वुत्तो. आसन्नतराय हि पटिपत्तिया ठितोपि “उप्पज्जती”ति वुच्चति उप्पादस्स एकन्तिकत्ता, पगेव पटिपत्तिया मत्थके ठितो. दुतियो बुद्धभावावहपब्बज्जतो पट्ठाय आसन्नमत्तपटिपत्तिदस्सनवसेन, ततियो बुद्धकरधम्मपारिपूरितो पट्ठाय बुद्धभावाय पटिपत्तिदस्सनवसेन. न हि महासत्तानं अन्तिमभवूपपत्तितो पट्ठाय बोधिसम्भारसम्भरणं नाम अत्थि बुद्धत्थाय कालमागमयमानेनेव तत्थ पतिट्ठनतो. चतुत्थो बुद्धभावकरधम्मसमारम्भतो पट्ठाय बोधिया नियतभावदस्सनेन. बोधिया हि नियतभावप्पत्तितो पभुति “बुद्धो उप्पज्जती”ति विञ्ञूहि वत्तुं सक्का उप्पादस्स एकन्तिकत्ता. यथा पन “सन्दन्ति नदियो”ति सन्दनकिरियाय अविच्छेदमुपादाय वत्तमानप्पयोगो एवं उप्पादत्थाय पटिपज्जनकिरियाय अविच्छेदमुपादाय चतूसुपि विकप्पेसु “उप्पज्जति नामा”ति वुत्तं, पवत्तापरतवत्तमानवचनञ्चेतं. चतुब्बिधञ्हि वत्तमानलक्खणं सद्दसत्थे पकासितं–
“निच्चपवत्ति समीपो, पवत्तुपरतो तथा;
पवत्तापरतो चेव, वत्तमानो चतुब्बिधो”ति.
यस्मा पन बुद्धानं सावकानं विय न पटिपाटिया इद्धिविधञाणादीनि उप्पज्जन्ति, सहेव पन अरहत्तमग्गेन सकलोपि सब्बञ्ञुतञ्ञाणादिगुणरासि आगतो नाम होति, तस्मा तेसं निप्फत्तसब्बकिच्चत्ता अरहत्तफलक्खणे उप्पन्नो नामाति एकङ्गुत्तरवण्णनायं (a. नि. अट्ठ. 1.1.170) वुत्तं. असति हि निप्फत्तसब्बकिच्चत्ते न तावता “उप्पन्नो”ति वत्तुमरहति. सब्बपठमं उप्पन्नभावन्ति चतूसु विकप्पेसु सब्बपठमं “तथागतो सुजाताय…पे… उप्पज्जति नामा”ति वुत्तं तथागतस्स उप्पन्नतासङ्खातं अत्थिभावं. तदेव सन्धाय उप्पज्जतीति वुत्तं बुद्धभावाय आसन्नतरपटिपत्तियं ठितस्सेव अधिप्पेतत्ता. अयमेव हि अत्थो मुख्यतो उप्पज्जतीति वत्तब्बो. तेनाह “तथागतो…पे… अत्थो”ति.
एत्थ च “उप्पन्नो”ति वुत्ते अतीतकालवसेन कोचि अत्थं गण्हेय्याति तन्निवत्तनत्थं “उप्पन्नो होती”ति वुत्तं. “उप्पन्ना धम्मा”ति-आदीसु (ध. स. तिकमातिका 17) विय हि इध उप्पन्नसद्दो पच्चुप्पन्नकालिको. ननु च अरहत्तफलसमङ्गीसङ्खातो उप्पन्नोयेव तथागतो पवेदनदेसनादीनि साधेति, अथ कस्मा यथावुत्तो अरहत्तमग्गपरियोसानो उप्पज्जमानोयेव तथागतो अधिप्पेतो. न हि सो पवेदनदेसनादीनि साधेति मधुपायासभोजनतो याव अरहत्तमग्गो, ताव तेसं किच्चानमसाधनतोति? न हेवं दट्ठब्बं, बुद्धभावाय आसन्नतरपटिपत्तियं ठितस्स उप्पज्जमानस्स गहणेनेव अरहत्तफलसमङ्गीसङ्खातस्स उप्पन्नस्सापि गहितत्ता. कारणग्गहणेनेव हि फलम्पि गहितं तदविनाभावित्ता. इति पवेदनदेसनादिसाधकस्स अरहत्तफलसमङ्गिनोपि तथागतस्स गहेतब्बत्ता नेय्यत्थमिदं “उप्पज्जती”ति वचनं दट्ठब्बन्ति. तथा हि अङ्गुत्तरट्ठकथायं (a. नि. अट्ठ. 1.1.170) उप्पज्जमानो, उप्पज्जति, उप्पन्नोति तीहि कालेहि अत्थविभजने “दीपङ्करपादमूले लद्धब्याकरणतो याव अनागामिफला उप्पज्जमानो नाम, अरहत्तमग्गक्खणे पन उप्पज्जति नाम, अरहत्तफलक्खणे उप्पन्नो नामा”ति वुत्तं. अयमेत्थ आचरियधम्मपालत्थेरस्स मति. यस्मा पन एकङ्गुत्तरट्ठकथायं “एकपुग्गलो भिक्खवे लोके उप्पज्जमानो उप्पज्जती”ति (a. नि. 1.170) सुत्तपदवण्णनायं “इमस्मिम्पि सुत्ते अरहत्तफलक्खणंयेव सन्धाय उप्पज्जती”ति वुत्तं, “उप्पन्नो होतीति अयञ्हेत्थ अत्थो”ति (a. नि. अट्ठ. 1.1.170) आगतं, तस्मा इधापि अरहत्तफलक्खणमेव सन्धाय उप्पज्जतीति वुत्तन्ति दस्सेति “सब्बपठमं उप्पन्नभावं सन्धाया”ति इमिना. तेनाह “उप्पन्नो होतीति अयञ्हेत्थ अत्थो”ति. सब्बपठमं उप्पन्नभावन्ति च सब्बवेनेय्यानं पठमतरं अरहत्तफलवसेन उप्पन्नभावन्ति अत्थो. “उप्पन्नो होती”ति च इमिना अरहत्तफलक्खणवसेन अतीतकालं दस्सेतीति. अयमेव च नयो अङ्गुत्तरटीकाकारेन आचरियसारिपुत्तत्थेरेन अधिप्पेतोति.
सो भगवाति यो सो तथागतो “अरहन्”ति-आदिना पकित्तितगुणो, सो भगवा. इदानि वत्तब्बं इमसद्देन निदस्सेति वुच्चमानत्थस्स परामसनतो. इदं वुत्तं होति– नयिदं महाजनस्स सम्मुखमत्तं सन्धाय “इमं लोकन्”ति वुत्तं, अथ खो “सदेवकन्”ति-आदिना वक्खमानं अनवसेसपरियादानं सन्धायाति. “सह देवेहि सदेवकन्”ति-आदिना यथावाक्यं पदनिब्बचनं वुत्तं, यथापदं पन “सदेवको”ति-आदिना वत्तब्बं, इमे च तग्गुणसंविञ्ञाणबाहिरत्थसमासा. एत्थ हि अवयवेन विग्गहो, समुदायो समासत्थो होति लोकावयवेन कतविग्गहेन लोकसमुदायस्स यथारहं लब्भमानत्ता. समवायजोतकसहसद्दयोगे हि अयमेव समासो विञ्ञायति. देवेहीति च पञ्चकामावचरदेवेहि, अरूपावचरदेवेहि वा. ब्रह्मुनाति रूपावचरारूपावचरब्रह्मुना, रूपावचरब्रह्मुना एव वा, बहुकत्तुकादीनमिव नेसं सिद्धि. पजातत्ताति यथासकं कम्मकिलेसेहि पकारेन निब्बत्तकत्ता.
एवं वचनत्थतो अत्थं दस्सेत्वा वचनीयत्थतो दस्सेतुं “तत्था”ति-आदि वुत्तं. पञ्चकामावचरदेवग्गहणं पारिसेसञायेन इतरेसं पदन्तरेहि विसुं गहितत्ता. छट्ठकामावचरदेवग्गहणं पच्चासत्तिञायेन. तत्थ हि मारो जातो, तन्निवासी च. यस्मा चेस दामरिकराजपुत्तो विय तत्थ वसितत्ता पाकटो, तस्मा सन्तेसुपि अञ्ञेसु वसवत्तिमहाराजादीसु पाकटतरेन तेनेव विसेसेत्वा वुत्तोति, अयञ्च नयो मज्झिमागमट्ठकथायं (म. नि. अट्ठ. 2.290) पकासितोव. मारग्गहणेन चेत्थ तंसम्बन्धिनो देवापि गहिता ओकासलोकेन सद्धिं सत्तलोकस्स गहणतो. एवञ्हि वसवत्तिसत्तलोकस्स अनवसेसपरियादानं होति. ब्रह्मकायिकादिब्रह्मग्गहणम्पि पच्चासत्तिञायेन. पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणन्ति पच्चत्थिका एव पच्चामित्ता, तेयेव समणब्राह्मणा, तेसं गहणं तथा, तेन बाहिरकसमणब्राह्मणग्गहणं वुत्तं, निदस्सनमत्तञ्चेतं अपच्चत्थिकपच्चामित्तानम्पि तेसं इमिना गहणतो. समितपापबाहितपापसमणब्राह्मणग्गहणन्ति पन सासनिकसमणब्राह्मणानं गहणं वेदितब्बं. कामं “सदेवकन्”ति-आदिविसेसनानं वसेनेव सत्तविसयोपि लोकसद्दो विञ्ञायति समवायत्थवसेन तुल्ययोगविसयत्ता तेसं, “सलोमको सपक्खको”ति-आदीसु पन विज्जमानत्थवसेन अतुल्ययोगविसयेपि अयं समासो लब्भतीति ब्यभिचारदस्सनतो अब्यभिचारेनत्थञापकं पजागहणन्ति आह “पजावचनेन सत्तलोकग्गहणन्”ति, न पन लोकसद्देन सत्तलोकस्स अग्गहितत्ता एवं वुत्तं. तेनाह “तीहि पदेहि ओकासलोकेन सद्धिं सत्तलोको”ति. सदेवकादिवचनेन उपपत्तिदेवानं, सस्समणब्राह्मणीवचनेन विसुद्धिदेवानञ्च गहितत्ता वुत्तं “सदेव…पे… मनुस्सग्गहणन्”ति. तत्थ सम्मुतिदेवा राजानो अवसेसमनुस्सग्गहणन्ति सम्मुतिदेवेहि, समणब्राह्मणेहि च अवसिट्ठमनुस्सानं गहणं. एत्थाति एतेसु पदेसु. तीहि पदेहीति सदेवकसमारकसब्रह्मकपदेहि. द्वीहीति सस्समणब्राह्मणीसदेवमनुस्सपदेहि. समासपदत्थेसु सत्तलोकस्सपि वुत्तनयेन गहितत्ता “ओकासलोकेन सद्धिं सत्तलोको”ति वुत्तं.
“अपरो नयो”ति-आदिना अपरम्पि वचनीयत्थमाह. अरूपिनोपि सत्ता अत्तनो आनेञ्जविहारेन विहरन्तो “दिब्बन्तीति देवा”ति इदं निब्बचनं लद्धुमरहन्तीति आह “सदेवकग्गहणेन अरूपावचरलोको गहितो”ति. तेनेवाह भगवा ब्रह्मजालादीसु “आकासानञ्चायतनूपगानं देवानं सहब्यतन्”ति-आदि, (a. नि. 3.197) अरूपावचरभूतो ओकासलोको, सत्तलोको च गहितोति अत्थो. एवं छकामावचरदेवलोको, रूपी ब्रह्मलोकोति एत्थापि. छकामावचरदेवलोकस्स सविसेसं मारवसे पवत्तनतो वुत्तं “समारकग्गहणेन छकामावचरदेवलोको”ति. सो हि तस्स दामरिकस्स विय वसपवत्तनोकासो. रूपी ब्रह्मलोको गहितो पारिसेसञायेन अरूपीब्रह्मलोकस्स विसुं गहितत्ता. चतुपरिसवसेनाति खत्तियब्राह्मणगहपतिसमणचातुमहाराजिकतावतिंसमारब्रह्मसङ्खातासु अट्ठसु परिसासु खत्तियादिचतुपरिसवसेनेव तदञ्ञासं सदेवकादिग्गहणेन गहितत्ता. कथं पनेत्थ चतुपरिसवसेन मनुस्सलोको गहितोति? “सस्समणब्राह्मणिन्”ति इमिना समणपरिसा, ब्राह्मणपरिसा च गहिता, “सदेवमनुस्सन्”ति इमिना खत्तियपरिसा, गहपतिपरिसा चाति. “पजन्”ति इमिना पन इमायेव चतस्सो परिसा वुत्ता. चतुपरिससङ्खातं पजन्ति हि इध अत्थो.
अञ्ञथा गहेतब्बमाह “सम्मुतिदेवेहि वा सह मनुस्सलोको”ति. कथं पन गहितोति? “सस्समणब्राह्मणिन्”ति इमिना समणब्राह्मणा गहिता, “सदेवमनुस्सन्”ति इमिना सम्मुतिदेवसङ्खाता खत्तिया, गहपतिसुद्दसङ्खाता च अवसेसमनुस्साति. इतो पन अञ्ञेसं मनुस्ससत्तानमभावतो “पजन्”ति इमिना एतेयेव चतूहि पकारेहि ठिता मनुस्ससत्ता वुत्ता. चतुकुलप्पभेदं पजन्ति हि इध अत्थो. एवं विकप्पद्वयेपि पजागहणेन चतुपरिसादिवसेन मनुस्सानञ्ञेव गहितत्ता इदानि अवसेससत्तेपि सङ्गहेत्वा दस्सेतुं “अवसेससब्बसत्तलोको वा”ति वुत्तं. एत्थापि चतुपरिसवसेन गहितेन मनुस्सलोकेन सह अवसेससब्बसत्तलोको गहितो, सम्मुतिदेवेहि वा सह अवसेससब्बसत्तलोकोति योजेतब्बं. नागगरुळादिवसेन च अवसेससब्बसत्तलोको. इदं वुत्तं होति– चतुपरिससहितो अवसेससुद्दनागसुपण्णनेरयिकादिसत्तलोको, चतुकुलप्पभेदमनुस्ससहितो वा अवसेसनागसुपण्णनेरयिकादिसत्तलोको गहितोति.
एत्तावता भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि तेन तेन विसेसेन अभागसो लोकं गहेत्वा योजनं दस्सेतुं “अपिचेत्था”ति-आदि वुत्तं. तत्थ उक्कट्ठपरिच्छेदतोति उक्कंसगतिपरिच्छेदतो, तब्बिजाननेनाति वुत्तं होति. पठमनयेन हि पञ्चसु गतीसु देवगतिपरियापन्नाव पञ्चकामगुणसमङ्गिताय, दीघायुकतायाति एवमादीहि विसेसेहि सेट्ठा. दुतियनयेन पन अरूपिनो दूरसमुग्घाटितकिलेसदुक्खताय, सन्तपणीत-आनेञ्जविहारसमङ्गिताय, अतिविय दीघायुकतायाति एवमादीहि विसेसेहि अतिविय उक्कट्ठा. आचरियेहि पन दुतियनयमेव सन्धाय वुत्तं. एवं पठमपदेनेव पधाननयेन सब्बलोकस्स सच्छिकतभावे सिद्धेपि इमिना कारणविसेसेन सेसपदानि वुत्तानीति दस्सेति “ततो येसन्”ति-आदिना. ततोति पठमपदतो परं आहाति सम्बन्धो. “छकामावचरिस्सरो” तियेव वुत्ते सक्कादीनम्पि तस्स आधिपच्चं सियाति आसङ्कानिवत्तनत्थं “वसवत्ती”ति वुत्तं, तेन साहसिककरणेन वसवत्तापनमेव तस्साधिपच्चन्ति दस्सेति. सो हि छट्ठदेवलोकेपि अनिस्सरो तत्थ वसवत्तिदेवराजस्सेव इस्सरत्ता. तेनाह भगवा अङ्गुत्तरागमवरे अट्ठनिपाते दानानिसंससुत्ते “तत्र भिक्खवे वसवत्ती देवपुत्तो दानमयं पुञ्ञकिरियवत्थुं अतिरेकं करित्वा…पे… परनिम्मितवसवत्ती देवे दसहि ठानेहि अधिगण्हाती”ति (a. नि. 8.36) वित्थारो. मज्झिमागमट्ठकथायम्पि वुत्तं “तत्र हि वसवत्तिराजा रज्जं कारेति, मारो पन एकस्मिं पदेसे अत्तनो परिसाय इस्सरियं पवत्तेन्तो रज्जपच्चन्ते दामरिकराजपुत्तो विय वसती”ति (म. नि. 1.60) “ब्रह्मा महानुभावो”ति-आदि दससहस्सियं महाब्रह्मुनो वसेन वदति. “उक्कट्ठपरिच्छेदतो”ति हि हेट्ठा वुत्तमेव. “एकङ्गुलिया”ति-आदि एकदेसेन महानुभावतादस्सनं. अनुत्तरन्ति सेट्ठं नवलोकुत्तरं. पुथूति बहुका, विसुं भूता वा. उक्कट्ठट्ठानानन्ति उक्कंसगतिकानं. भावानुक्कमोति भाववसेन परेसमज्झासयानुरूपं “सदेवकन्”ति-आदिपदानं अनुक्कमो, भाववसेन अनुसन्धिक्कमो वा भावानुक्कमो, अत्थानञ्चेव पदानञ्च अनुसन्धानपटिपाटीति अत्थो, अयमेव वा पाठो तथायेव समन्तपासादिकायं (पारा. अट्ठ. वेरञ्जकण्डवण्णना 1) दिट्ठत्ता, आचरियसारिपुत्तत्थेरेन (सारत्थ. टी. 1.वेरञ्जकण्डवण्णना) च वण्णितत्ता. “विभावनानुक्कमो”तिपि पाठो दिस्सति, सो पन तेसु अदिट्ठत्ता न सुन्दरो.