दुतियसन्दिट्ठिकसामञ्ञफलवण्णना

186. कसतीति विलेखति कसिं करोति. गहपतिकोति एत्थ क-सद्दो अप्पत्थोति वुत्तं “एकगेहमत्ते जेट्ठको”ति. इदं वुत्तं होति– गहस्स पति गहपति, खुद्दको गहपति गहपतिको एकस्मिञ्ञेव गेहमत्ते जेट्ठकत्ताति, खुद्दकभावो पनस्स गेहवसेनेवाति कत्वा “एकगेहमत्ते”ति वुत्तं. तेन हि अनेककुलजेट्ठकभावं पटिक्खिपति, गहं, गेहन्ति च अत्थतो समानमेव. करसद्दो बलिम्हीति वुत्तं “बलिसङ्खातन्”ति. करोतीति अभिनिप्फादेति सम्पादेति. वड्ढेतीति उपरूपरि उप्पादनेन महन्तं सन्निचयं करोति.
कस्मा तदुभयम्पि वुत्तन्ति आह “यथा ही”ति-आदि. अप्पम्पि पहाय पब्बजितुं दुक्करन्ति दस्सनञ्च पगेव महन्तन्ति विञ्ञापनत्थं. एसा हि कथिकानं पकति, यदिदं येन केनचि पकारेन अत्थन्तरविञ्ञापनन्ति. अप्पम्पि पहाय पब्बजितुं दुक्करभावो पन मज्झिमनिकाये मज्झिमपण्णासके लटुकिकोपमसुत्तेन (म. नि. 2.148 आदयो) दीपेतब्बो. वुत्तञ्हि तत्थ “सेय्यथापि उदायि पुरिसो दलिद्दो अस्सको अनाळ्हियो, तस्स’स्स एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूपं, एका खटोपिका ओलुग्गविलुग्गा नपरमरूपा”ति वित्थारो. यदि अप्पम्पि भोगं पहाय पब्बजितुं दुक्करं, कस्मा दासवारेपि भोगग्गहणं न कतन्ति आह “दासवारे पना”ति-आदि. अत्तनोपि अनिस्सरोति अत्तानम्पि सयमनिस्सरो. यथा च दासस्स भोगापि अभोगायेव परायत्तभावतो, एवं ञातयोपीति दासवारे ञातिपरिवट्टग्गहणम्पि न कतन्ति दट्ठब्बं. परिवट्टति परम्परभावेन समन्ततो आवट्टतीति परिवट्टो, ञातियेव. तेनाह “ञातियेव ञातिपरिवट्टो”ति.