नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

दीघनिकाये

सीलक्खन्धवग्ग-अभिनवटीका

(दुतियो भागो)

2. सामञ्ञफलसुत्तवण्णना

राजामच्चकथावण्णना

150. इदानि सामञ्ञफलसुत्तस्स संवण्णनाक्कमो अनुप्पत्तोति दस्सेतुं “एवं…पे… सुत्तन्”ति-आदिमाह. तत्थ अनुपुब्बपदवण्णनाति अनुक्कमेन पदवण्णना, पदं पदं पति अनुक्कमेन वण्णनाति वुत्तं होति. पुब्बे वुत्तञ्हि, उत्तानं वा पदमञ्ञत्र वण्णनापि “अनुपुब्बपदवण्णना” त्वेव वुच्चति. एवञ्च कत्वा “अपुब्बपदवण्णना”तिपि पठन्ति, पुब्बे अवण्णितपदवण्णनाति अत्थो. दुग्गजनपदट्ठानविसेससम्पदादियोगतो पधानभावेन राजूहि गहितट्ठेन एवंनामकं, न पन नाममत्तेनाति आह “तञ्ही”ति-आदि. ननु महावग्गे महागोविन्दसुत्ते आगतो एस पुरोहितो एव, न राजा, कस्मा सो राजसद्दवचनीयभावेन गहितोति? महागोविन्देन पुरोहितेन परिग्गहितम्पि चेतं रेणुना नाम मगधराजेन परिग्गहितमेवाति अत्थसम्भवतो एवं वुत्तं, न पन सो राजसद्दवचनीयभावेन गहितो तस्स राजाभावतो. महागोविन्दपरिग्गहितभावकित्तनञ्हि तदा रेणुरञ्ञा परिग्गहितभावूपलक्खणं. सो हि तस्स सब्बकिच्चकारको पुरोहितो, इदम्पि च लोके समुदाचिण्णं “राजकम्मपसुतेन कतम्पि रञ्ञा कतन्”ति. इदं वुत्तं होति– मन्धातुरञ्ञा चेव महागोविन्दं बोधिसत्तं पुरोहितमाणापेत्वा रेणुरञ्ञा च अञ्ञेहि च राजूहि परिग्गहितत्ता राजगहन्ति. केचि पन “महागोविन्दो”ति महानुभावो एको पुरातनो राजाति वदन्ति. परिग्गहितत्ताति राजधानीभावेन परिग्गहितत्ता. गय्हतीति हि गहं, राजूनं, राजूहि वा गहन्ति राजगहं. नगरसद्दापेक्खाय नपुंसकनिद्देसो.
अञ्ञेपेत्थ पकारेति नगरमापनेन रञ्ञा कारितसब्बगेहत्ता राजगहं, गिज्झकूटादीहि पञ्चहि पब्बतेहि परिक्खित्तत्ता पब्बतराजेहि परिक्खित्तगेहसदिसन्तिपि राजगहं, सम्पन्नभवनताय राजमानं गेहन्तिपि राजगहं, सुसंविहितारक्खताय अनत्थावहितुकामेन उपगतानं पटिराजूनं गहं गहणभूतन्तिपि राजगहं, राजूहि दिस्वा सम्मा पतिट्ठापितत्ता तेसं गहं गेहभूतन्तिपि राजगहं, आरामरामणेय्यतादीहि राजति, निवाससुखतादिना च सत्तेहि ममत्तवसेन गय्हति परिग्गय्हतीतिपि राजगहन्ति एदिसे पकारे. नाममत्तमेव पुब्बे वुत्तनयेनाति अत्थो. सो पन पदेसो विसेसट्ठानभावेन उळारसत्तपरिभोगोति आह “तं पनेतन्”ति-आदि. तत्थ “बुद्धकाले, चक्कवत्तिकाले चा”ति इदं येभुय्यवसेन वुत्तं अञ्ञदापि कदाचि सम्भवतो, “नगरं होती”ति च इदं उपलक्खणमेव मनुस्सावासस्सेव असम्भवतो. तथा हि वुत्तं “सेसकाले सुञ्ञं होती”ति-आदि. तेसन्ति यक्खानं. वसनवनन्ति आपानभूमिभूतं उपवनं.
अविसेसेनाति विहारभावसामञ्ञेन, सद्दन्तरसन्निधानसिद्धं विसेसपरामसनमन्तरेनाति अत्थो. इदं वुत्तं होति– “पातिमोक्खसंवरसंवुतो विहरति, (a. नि. 5.101; पाचि. 147; परि. 441) पठमं झानं उपसम्पज्ज विहरति, (ध. स. 160) मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, (दी. नि. 3.71, 308; म. नि. 1.77, 459, 509; 2.309, 315; 3.230; विभ. 642) सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरती”ति-आदीसु (म. नि. 1.459) सद्दन्तरसन्निधानसिद्धेन विसेसपरामसनेन यथाक्कमं इरियापथविहारादिविसेसविहारसमङ्गीपरिदीपनं न एवमिदं, इदं पन तथा विसेसपरामसनमन्तरेन अञ्ञतरविहारसमङ्गीपरिदीपनन्ति.
सतिपि च वुत्तनयेन अञ्ञतरविहारसमङ्गीपरिदीपने इध इरियापथसङ्खातविसेसविहारसमङ्गीपरिदीपनमेव सम्भवतीति दस्सेति “इध पना”ति-आदिना. कस्मा पन सद्दन्तरसन्निधानसिद्धस्स विसेसपरामसनस्साभावेपि इध विसेसविहारसमङ्गीपरिदीपनं सम्भवतीति? विसेसविहारसमङ्गीपरिदीपनस्स सद्दन्तरसङ्खातविसेसवचनस्स अभावतो एव. विसेसवचने हि असति विसेसमिच्छता विसेसो पयोजितब्बोति. अपिच इरियापथसमायोगपरिदीपनस्स अत्थतो सिद्धत्ता तथादीपनमेव सम्भवतीति. कस्मा चायमत्थो सिद्धोति? दिब्बविहारादीनम्पि साधारणतो. कदाचिपि हि इरियापथविहारेन विना न भवति तमन्तरेन अत्तभावपरिहरणाभावतोति.
इरियनं पवत्तनं इरिया, कायिककिरिया, तस्सा पवत्तनुपायभावतो पथोति इरियापथो, ठाननिसज्जादयो. न हि ठाननिसज्जादि-अवत्थाहि विना कञ्चि कायिकं किरियं पवत्तेतुं सक्का, तस्मा सो ताय पवत्तनुपायोति वुच्चति. विहरति पवत्तति एतेन, विहरणमत्तं वा तन्ति विहारो, सो एव विहारो तथा, अत्थतो पनेस ठाननिसज्जादि-आकारप्पवत्तो चतुसन्ततिरूपप्पबन्धोव. दिवि भवो दिब्बो, तत्थ बहुलं पवत्तिया ब्रह्मपारिसज्जादिदेवलोके भवोति अत्थो, यो वा तत्थ दिब्बानुभावो, तदत्थाय संवत्ततीति दिब्बो, अभिञ्ञाभिनीहारादिवसेन वा महागतिकत्ता दिब्बो, सोव विहारो, दिब्बभावावहो वा विहारो दिब्बविहारो, महग्गतज्झानानि. नेत्तियं [नेत्ति. 86 (अत्थतो समानं)] पन चतस्सो आरुप्पसमापत्तियो आनेञ्जविहाराति विसुं वुत्तं, तं पन मेत्ताज्झानादीनं ब्रह्मविहारता विय तासं भावनाविसेसभावं सन्धाय वुत्तं. अट्ठकथासु पन दिब्बभावावहसामञ्ञतो तापि “दिब्बविहारा” त्वेव वुत्ता. ब्रह्मानं, ब्रह्मभूता वा हितूपसंहारादिवसेन पवत्तिया सेट्ठभूता विहाराति ब्रह्मविहारा, मेत्ताज्झानादिवसेन पवत्ता चतस्सो अप्पमञ्ञायो. अरिया उत्तमा, अनञ्ञसाधारणत्ता वा अरियानं विहाराति अरियविहारा, चतस्सोपि फलसमापत्तियो. इध पन रूपावचरचतुत्थज्झानं, तब्बसेन पवत्ता अप्पमञ्ञायो चतुत्थज्झानिक-अग्गफलसमापत्ति च भगवतो दिब्बब्रह्म-अरियविहारा.
अञ्ञतरविहारसमङ्गीपरिदीपनन्ति तासमेकतो अप्पवत्तत्ता एकेन वा द्वीहि वा समङ्गीभावपरिदीपनं, भावलोपेनायं भावप्पधानेन वा निद्देसो. भगवा हि लोभदोसमोहुस्सन्ने लोके सकपटिपत्तिया वेनेय्यानं विनयनत्थं तं तं विहारे उपसम्पज्ज विहरति. तथा हि यदा सत्ता कामेसु विप्पटिपज्जन्ति, तदा किर भगवा दिब्बेन विहारेन विहरति तेसं अलोभकुसलमूलुप्पादनत्थं “अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिमुप्पादेत्वा कामेसु विरज्जेय्युन्”ति. यदा पन इस्सरियत्थं सत्तेसु विप्पटिपज्जन्ति, तदा ब्रह्मविहारेन विहरति तेसं अदोसकुसलमूलुप्पादनत्थं “अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिमुप्पादेत्वा अदोसेन दोसं वूपसमेय्युन्”ति. यदा पन पब्बजिता धम्माधिकरणं विवदन्ति, तदा अरियविहारेन विहरति तेसं अमोहकुसलमूलुप्पादनत्थं “अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिमुप्पादेत्वा अमोहेन मोहं वूपसमेय्युन्”ति. एवञ्च कत्वा इमेहि दिब्बब्रह्म-अरियविहारेहि सत्तानं विविधं हितसुखं हरति, इरियापथविहारेन च एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरतीति वुत्तं “अञ्ञतरविहारसमङ्गीपरिदीपनन्”ति.
“तेना”ति-आदि यथावुत्तसंवण्णनाय गुणदस्सनं, तस्माति अत्थो, यथावुत्तत्थसमत्थनं वा. तेन इरियापथविहारेन विहरतीति सम्बन्धो. तथा वदमानो पन विहरतीति एत्थ वि-सद्दो विच्छेदनत्थजोतको, “हरती”ति एतस्स च नेति पवत्तेतीति अत्थोति ञापेति “ठितोपी”ति-आदिना विच्छेदनयनाकारेन वुत्तत्ता. एवञ्हि सति तत्थ कस्स केन विच्छिन्दनं, कथं कस्स नयनन्ति अन्तोलीनचोदनं सन्धायाह. “सो ही”ति-आदीति अयम्पि सम्बन्धो उपपन्नो होति. यदिपि भगवा एकेनेव इरियापथेन चिरतरं कालं पवत्तेतुं सक्कोति, तथापि उपादिन्नकस्स नाम सरीरस्स अयं सभावोति दस्सेतुं “एकं इरियापथबाधनन्”ति-आदि वुत्तं. अपरिपतन्तन्ति भावनपुंसकनिद्देसो, अपतमानं कत्वाति अत्थो. यस्मा पन भगवा यत्थ कत्थचि वसन्तो वेनेय्यानं धम्मं देसेन्तो, नानासमापत्तीहि च कालं वीतिनामेन्तो वसति, सत्तानं, अत्तनो च विविधं सुखं हरति, तस्मा विविधं हरतीति विहरतीति एवम्पेत्थ अत्थो वेदितब्बो.
गोचरगामनिदस्सनत्थं “राजगहे”ति वत्वा बुद्धानमनुरूपनिवासट्ठानदस्सनत्थं पुन “अम्बवने”ति वुत्तन्ति दस्सेन्तो “इदमस्सा”ति-आदिमाह. अस्साति भगवतो. तस्साति राजगहसङ्खातस्स गोचरगामस्स. यस्स समीपवसेन “राजगहे”ति भुम्मवचनं पवत्तति, सोपि तस्स समीपवसेन वत्तब्बोति दस्सेति “राजगहसमीपे अम्बवने”ति इमिना. समीपत्थेति अम्बवनस्स समीपत्थे. एतन्ति “राजगहे”ति वचनं. भुम्मवचनन्ति आधारवचनं. भवन्ति एत्थाति हि भुम्मं, आधारो, तदेव वचनं तथा, भुम्मे पवत्तं वा वचनं विभत्ति भुम्मवचनं तेन युत्तं तथा, सत्तमीविभत्तियुत्तपदन्ति अत्थो. इदं वुत्तं होति– कामं भगवा अम्बवनेयेव विहरति. तस्समीपत्ता पन गोचरगामदस्सनत्थं भुम्मवचनवसेन “राजगहे”तिपि वुत्तं यथा तं “गङ्गायं गावो चरन्ति, कूपे गग्गकुलन्”ति चाति. अनेनेव यदि भगवा राजगहे विहरति, अथ न वत्तब्बं “अम्बवने”ति. यदि च अम्बवने, एवम्पि न वत्तब्बं “राजगहे”ति. न हि “पाटलिपुत्ते पासादे वसती”ति-आदीसु विय इध अधिकरणाधिकरणस्स अभावतो अधिकरणस्स द्वयनिद्देसो युत्तो सियाति चोदना अनवकासा कताति दट्ठब्बं. कुमारभतो एव कोमारभच्चो सकत्थवुत्तिपच्चयेन, निरुत्तिनयेन वा यथा “भिसग्गमेव भेसज्जन्”ति. “यथाहा”ति-आदिना खन्धकपाळिवसेन तदत्थं साधेति. कस्मा च अम्बवनं जीवकसम्बन्धं कत्वा वुत्तन्ति अनुयोगेन मूलतो पट्ठाय तमत्थं दस्सेन्तो “अयं पना”ति-आदिमाह.
दोसाभिसन्नन्ति वातपित्तादिवसेन उस्सन्नदोसं. विरेचेत्वाति दोसप्पकोपतो विवेचेत्वा. सिवेय्यकं दुस्सयुगन्ति सिविरट्ठे जातं महग्घं दुस्सयुगं. दिवसस्स द्वत्तिक्खत्तुन्ति एकस्सेव दिवसस्स द्विवारे वा तिवारे वा भागे, भुम्मत्थे वा एतं सामिवचनं, एकस्मिंयेव दिवसे द्विवारं वा तिवारं वाति अत्थो. तम्बपट्टवण्णेनाति तम्बलोहपट्टवण्णेन. सचीवरभत्तेनाति चीवरेन, भत्तेन च. “तं सन्धाया”ति इमिना न भगवा अम्बवनमत्तेयेव विहरति, अथ खो एवं कते विहारे. सो पन तदधिकरणताय विसुं अधिकरणभावेन न वुत्तोति सन्धायभासितमत्थं दस्सेति. सामञ्ञे हि सति सन्धायभासितनिद्धारणं.
अड्ढेन तेळस अड्ढतेळस. तादिसेहि भिक्खुसतेहि. अड्ढो पनेत्थ सतस्सेव. येन हि पयुत्तो तब्भागवाचको अड्ढसद्दो, सो च खो पण्णासाव, तस्मा पञ्ञासाय ऊनानि तेळस भिक्खुसतानीति अत्थं विञ्ञापेतुं “अड्ढसतेना”ति-आदि वुत्तं. अड्ढमेव सतं सतस्स वा अड्ढं तथा.
राजतीति अत्तनो इस्सरियसम्पत्तिया दिब्बति सोभति च. रञ्जेतीति दानादिना, सस्समेधादिना च चतूहि सङ्गहवत्थूहि रमेति, अत्तनि वा रागं करोतीति अत्थो. च-सद्दो चेत्थ विकप्पनत्थो. जनपदवाचिनो पुथुवचनपरत्ता “मगधानन्”ति वुत्तं, जनप्पदापदेसेन वा तब्बासिकानं गहितत्ता. रञ्ञोति पितु बिम्बिसाररञ्ञो. ससति हिंसतीति सत्तु, वेरी, अजातोयेव सत्तु अजातसत्तु. “नेमित्तकेहि निद्दिट्ठो”ति वचनेन च अजातस्स तस्स सत्तुभावो न ताव होति, सत्तुभावस्स पन तथा निद्दिट्ठत्ता एवं वोहरीयतीति दस्सेति. अजातस्सेव पन तस्स “रञ्ञो लोहितं पिवेय्यन्”ति देविया दोहळस्स पवत्तत्ता अजातोयेवेस रञ्ञो सत्तूतिपि वदन्ति.