परिसुद्धपपटिकप्पत्तकथावण्णना
64. इध निग्रोध तपस्सीति यथानुक्कन्तं पुरिमपाळिं निगमनवसेन एकदेसेन दस्सेति. तेनाह “एवं भगवा”ति-आदि. गहितलद्धिन्ति “अचेलकादिभावो सेय्यो, तेन च संसारसुद्धि होती”ति एवं गहितलद्धिं. रक्खितं तपन्ति ताय लद्धिया समादियित्वा रक्खितं अचेलकवतादितपं. “सब्बमेव संकिलिट्ठन्”ति इमिना यं वक्खति परिसुद्धपाळिवण्णनायं “लूखतपस्सिनो चेव धुतङ्गधरस्स च वसेन योजना वेदितब्बा”ति (दी. नि. अट्ठ. 3.64), तस्स परिकप्पितरूपस्स लूखस्स तपस्सिनोति अयमेत्थ अधिप्पायोति दस्सेति. “परिसुद्धपाळिदस्सनत्थन्”ति च इमिना तित्थियानं वसेन पाळि येवेत्थ लब्भति, न पन तदत्थोति दस्सेति. वुत्तविपक्खवसेनाति वुत्तस्स अत्थस्स पटिपक्खवसेन, पटिक्खेपवसेनाति अत्थो. तस्मिं ठानेति हेतु-अत्थे भुम्मन्ति तस्स हेतु-अत्थेन करणवचनेन अत्थं दस्सेन्तो “एवं सो तेना”ति-आदिमाह. उत्तरि वायममानोति यथासमादिन्नेहि धुतधम्मेहि अपरितुट्ठो, अपरियोसितसङ्कप्पो च हुत्वा उपरि भावनानुयोगवसेन सम्मावायामं करोन्तो. 69. इतो परन्ति इतो यथावुत्तनयतो परं. अग्गभावं वा सारभावं वाति तपोजिगुच्छाय अग्गभावं वा सारभावं वा अजानन्तो. “अयमेवस्स अग्गभावो सारभावो”ति मञ्ञमानो “अग्गप्पत्ता, सारप्पत्ता चा”ति आह.