उपक्किलेसवण्णना
58. “सम्मा आदियती”ति वत्वा सम्मा आदियनञ्चस्स दळ्हग्गाहो एवाति आह “दळ्हं गण्हाती”ति. “सासनावचरेनापि दीपेतब्बन्”ति वत्वा तं दस्सेतुं “एकच्चो ही”ति-आदि वुत्तं, तेन धुतङ्गधरतामत्तेन अत्तमनता, परिपुण्णसङ्कप्पता सम्मापटिपत्तिया उपक्किलेसोति इममत्थं दस्सेति, न यथावुत्ततपसमादानधुतङ्गधरतानं सतिपि अनिय्यानिकत्ते सदिसतन्ति दट्ठब्बं. “दुविधस्सापीति ‘अत्तमनो होति परिपुण्णसङ्कप्पो’ति च एवं उपक्किलेसभेदेन वुत्तस्स दुविधस्सापि तपस्सिनो”ति केचि. यस्मा पन अट्ठकथायं सासनिकवसेनापि अत्थो दीपितो, तस्मा बाहिरकस्स, सासनिकस्स चाति एवं दुविधस्सापि तपस्सिनोति अत्थो वेदितब्बो. तथा चेव हि उपरिपि अत्थवण्णनं वक्खतीति. एत्तावताति यदिदं “को अञ्ञो मया सदिसो”ति एवं अतिमानस्स, अनिट्ठितकिच्चस्सेव च “अलमेत्तावता”ति एवं अतिमानस्स च उप्पादनं, एत्तावता. उक्कंसतीति उक्कट्ठं करोति. उक्खिपतीति अञ्ञेसं उपरि खिपति, पग्गण्हातीति अत्थो. परं संहारेतीति परं संहरं निहीनं करोति. अवक्खिपतीति अधो खिपति, अवमञ्ञतीति अत्थो. मानमदकरणेनाति मानसङ्खातस्स मदस्स करणेन उप्पादनेन. मुच्छितो होतीति मुच्छापन्नो होति, सा पन मुच्छापत्ति अभिज्झासीलब्बतपरामासकायगन्थेहि गधितचित्तता, तत्थ च अतिलग्गभावोति आह “गधितो अज्झोसन्नो”ति. पमज्जनञ्चेत्थ पमज्जनमेवाति आह “पमादमापज्जती”ति. केवलं धुतङ्गसुद्धिको हुत्वा कम्मट्ठानं अननुयुञ्जन्तो ताय एव धुतङ्गसुद्धिकताय अत्तुक्कंसनादिवसेन पवत्तेय्याति दस्सेतुं “सासने”ति-आदि वुत्तं. तेनाह “धुतङ्गमेव…पे… पच्चेती”ति. 59. तेयेव पच्चया. सुट्ठु कत्वा पटिसङ्खरित्वा लद्धाति आदरगारवयोगेन सक्कच्चं अभिसङ्खरित्वा दानवसेन उपनयवसेन लद्धा. वण्णभणनन्ति गुणकित्तनं. अस्साति तपस्सिनो. 60. वोदासन्ति ब्यासनं, विभज्जनन्ति अत्थो. तं पनेत्थ विभज्जनं द्विधा इच्छितन्ति आह “द्वेभागं आपज्जती”ति. द्वे भागे करोति रुच्चनारुच्चनवसेन गेधजातोति सञ्जातगेधो. मुच्छनं नाम सतिविप्पवासेनेव होति, न सतिया सतीति आह “समुट्ठस्सती”ति. आदीनवमत्तम्पीति गधितादिभावेन परिभोगे आदीनवमत्तम्पि न पस्सति. मत्तञ्ञुताति परिभोगे मत्तञ्ञुता. पच्चवेक्खणपरिभोगमत्तम्पीति पच्चवेक्खणमत्तेन परिभोगम्पि एकवारं पच्चवेक्खित्वापि परिभुञ्जनम्पि न करोति. 61. विचक्कसण्ठानाति विपुलतमचक्कसण्ठाना. सब्बस्स भुञ्जनतो अयोकूटसदिसा दन्ता एव दन्तकूटं. अपसादेतीति पसादेति. अचेलकादिवसेनाति अचेलकवतादिवसेन. लूखाजीविन्ति सल्लेखपटिपत्तिया लूखजीविकं. 62. तपं करोतीति भावनामनसिकारलक्खणं तपं चरति चरन्तो विय होति. चङ्कमं ओतरति भावनं अनुयुञ्जन्तो विय. विहारङ्गणं सम्मज्जति वत्तपटिपत्तिं पूरेन्तो विय. “आदस्सयमानो”ति वा पाठो. किञ्चि वज्जन्ति किञ्चि कायिकं वा वाचसिकं वा दोसं. दिट्ठिगतन्ति विपरीतदस्सनं. अरुच्चमानन्ति अत्तनो सिद्धन्ते पटिक्खित्तभावेन अरुच्चमानं. रुच्चति मेति “कप्पति मे”ति वदति. अनुजानितब्बन्ति तच्छाविपरीतभूतभावेन “एवमेतन्”ति अनुजानितब्बं. सवनमनोहारिताय “साधु सुट्ठू”ति अनुमोदितब्बं. 63. कुज्झनसीलताय कोधनो. वुत्तलक्खणो उपनाहो एतस्स अत्थीति उपनाही. एवंभूतो च तंसमङ्गी होतीति “समन्नागतो होती”ति वुत्तं. एस नयो इतो परेसुपि. अयं पन विसेसो– इस्सति उसूयतीति उस्सुकी. सठनं असन्तगुणसम्भावनं सठो, सो एतस्स अत्थीति सठो. सन्तदोसपटिच्छादनसभावा माया, माया एतस्स अत्थीति मायावी. गरुट्ठानियानम्पि पणिपाताकरणलक्खणं थम्भनं थद्धं, तमेत्थ अत्थीति थद्धो. गुणेहि समानं, अधिकञ्च अतिक्कमित्वा निहीनं कत्वा मञ्ञनसीलताय अतिमानी. असन्तगुणसम्भावनत्थिकतासङ्खाता पापा लामका इच्छा एतस्साति पापिच्छो. मिच्छा विपरीता दिट्ठि एतस्साति मिच्छादिट्ठिको. “इदमेव सच्चं, मोघमञ्ञन्”ति (म. नि. 187, 202, 427; 3.27, 29; उदा. 55; महानि. 20; नेत्ति. 58) एवं अत्तना अत्ताभिनिविट्ठताय सता दिट्ठि सन्दिट्ठि, तमेव परामसतीति सन्दिट्ठिपरामासी. अट्ठकथायं पन “सयं दिट्ठि सन्दिट्ठी”ति वत्थुवसेन अत्थो वुत्तो. आ बाळ्हं विय धीयतीति आधानन्ति आह “दळ्हं सुट्ठु ठपितन्”ति. यथागहितं गाहं पटिनिस्सज्जनसीलो पटिनिस्सग्गी, तप्पटिक्खेपेन दुप्पटिनिस्सग्गी. पटिसेधत्थो हि अयं दु-सद्दो यथा “दुप्पञ्ञो, (म. नि. 1.449) दुस्सीलो”ति (a. नि. 5.213; 10.75; पारा. 195; ध. प. 308) च.