परिसुद्धतचप्पत्तादिकथावण्णना

70. यमनं संयमनं यामो, हिंसादीनं अकरणवसेन चतुब्बिधो यामोव चातुयामो, सो एव संवरो, तेन संवुतो गुत्तसब्बद्वारो चातुयामसंवरसंवुतो. तेनाह “चतुब्बिधेन संवरेन पिहितो”ति. अतिपातनं हिंसनन्ति आह “पाणं न हनती”ति. लोभचित्तेन भावितं सम्भावितन्ति कत्वा भावितं नाम पञ्च कामगुणा. अयञ्च तेसु तेसंयेव समुदाचारो मग्गोट्ठापकं वियाति आह “तेसं सञ्ञाया”ति.
एतन्ति अभिहरणं, हीनाय अनावत्तनञ्च. तेनाह “सो अभिहरतीति आदिलक्खणन्”ति. अभिहरतीति अभिबुद्धिं नेति. तेनाह “उपरूपरि वड्ढेती”ति. चक्कवत्तिनापि पब्बजितस्स अभिवादनादि करीयतेवाति पब्बज्जा सेट्ठा गुणविसेसयोगतो, दोसविरहिततो च, यतो सा पण्डितपञ्ञत्ता वुत्ता. गिहिभावो पन निहीनो तदुभयाभावतोति आह “हीनाय गिहिभावत्थाया”ति.
71. तचप्पत्ताति तचं पत्ता, तचसदिसा होतीति अत्थो.
74. तित्थियानं वसेनाति तित्थियानं समयवसेन. नेसन्ति तित्थियानं. तन्ति दिब्बचक्खुं. सीलसम्पदाति सब्बाकारसम्पन्नं चतुपारिसुद्धिसीलं. तचसारसम्पत्तितोति तचतपोजिगुच्छायासारसम्पत्तितो. विसेसभावन्ति विसेससभावं.
अचेलकपाळिमत्तम्पीति अचेलकपाळि-आगतत्थमत्तम्पि नत्थि, तस्मा मयं अनस्साम विनट्ठाति अत्थो. A-कारो वा निपातमत्तं, नस्सामाति विनस्साम. कुतो परिसुद्धपाळीति कुतो एव अम्हेसु परिसुद्धपाळि-आगतपटिपत्ति. एस नयो सेसेसुपि. सुतिवसेनापीति सोतपथागमनमत्तेनापि न जानाम.