तपोजिगुच्छावादवण्णना

55. पकता हुत्वा विच्छिन्ना विप्पकताति आह “अनिट्ठिताव हुत्वा ठिता”ति.
56. वीरियेन पापजिगुच्छनवादोति लूखपटिपत्तिसाधनेन वीरियेन अत्ततण्हाविनोदनवसेन पापकस्स जिगुच्छनवादो. जिगुच्छतीति जिगुच्छो, तब्भावो जेगुच्छं, अधिकं जेगुच्छं अधिजेगुच्छं, अतिविय पापजिगुच्छनं, तस्मिं अधिजेगुच्छे. कायदळ्हीबहुलं तपतीति तपो, अत्तकिलमथानुयोगवसेन पवत्तं वीरियं, तेन कायदळ्हीबहुलतानिमित्तस्स पापस्स जिगुच्छनं, विरज्जनम्पि तपोजिगुच्छाति आह “वीरियेन पापजिगुच्छा”ति. घासच्छादनसेनासनतण्हाविनोदनमुखेन अत्तस्नेहविरज्जनन्ति अत्थो. उपरि वुच्चमानेसु नानाकारेसु अचेलकादिवतेसु एकज्झं समादिन्नानं परिसोधनमेवेत्थ पारिपूरणं न सब्बेसं अनवसेसतो समादानं तस्स असम्भवतोति आह “परिपुण्णाति परिसुद्धा”ति. परिसोधनञ्च नेसं सकसमयसिद्धेन नयेन पटिपज्जनमेव. विपरियायेन अपरिसुद्धता वेदितब्बा.
57. “एकं पञ्हम्पि न कथेती”ति पठमं अत्तना पुच्छितपञ्हस्स अकथितत्ता वुत्तं.
तपनिस्सितकोति अत्तकिलमथानुयोगसङ्खातं तपं निस्साय समादाय वत्तनको. सीहनादेति सीहनादसुत्तवण्णनायं. यस्मा तत्थ वित्थारितनयेन वेदितब्बानि, तस्मा तस्सा अत्थप्पकासनाय वुत्तनयेनपि वेदितब्बानि.