2. उदुम्बरिकसुत्तवण्णना
निग्रोधपरिब्बाजकवत्थुवण्णना
49. उदुम्बरिकायाति सम्बन्धे सामिवचनन्ति आह “उदुम्बरिकाय देविया सन्तके परिब्बाजकारामे”ति. “उदुम्बरिकायन्”ति वा पाठो, तथा सति अधिकरणे एतं भुम्मं. अयञ्हेत्थ अत्थो उदुम्बरिकाय रञ्ञो देविया निब्बत्तितो आरामो उदुम्बरिका, तस्सं उदुम्बरिकायं. तेनाह “उदुम्बरिकाय देविया सन्तके”ति. ताय हि निब्बत्तितो तस्सा सन्तको. वरणादिपाठवसेन चेत्थ निब्बत्तत्थबोधकस्स सद्दस्स अदस्सनं. सन्धानोति भिन्नानम्पि तेसं सन्धापनेन “सन्धानो”ति एवं लद्धनामो. संवण्णितोति पसंसितो. इरियतीति पवत्तति. अरियेन ञाणेनाति किलेसेहि आरकत्ता अरियेन लोकुत्तरेन ञाणेन. अरियाय विमुत्तियाति सुविसुद्धाय लोकुत्तरफलविमुत्तिया. दिवा-सद्दो दिन-सद्दो विय दिवसपरियायो, तस्स विसेसनभावेन वुच्चमानो दिवा-सद्दो सविसेसं दिवसभागं दीपेतीति आह “दिवसस्स दिवा”ति-आदि. यस्मा समापन्नस्स चित्तं नानारम्मणतो पटिसंहतं होति, झानसमङ्गी च पविवेकूपगमनेन सङ्गणिकाभावतो एकाकियाय निलीनो विय होति, तस्मा वुत्तं “ततो ततो…पे… गतो”ति. मनो भवन्ति मनसो विवट्टनिस्सितं वड्ढिं आवहन्तीति मनोभावनियाति आह “मनवड्ढकानन्”ति-आदि. उन्नमति न सङ्कुचति, अलीनञ्च होतीति अत्थो. 51. यावताति यावन्तोति अयमेत्थ अत्थोति आह “यत्तका”ति. तेसन्ति निद्धारणे सामिवचनं. निद्धारणञ्च केनचि विसेसेन इच्छितब्बं. येहि च गुणविसेसेहि समन्नागता भगवतो सावका उपासका राजगहे पटिवसन्ति, अयञ्च तेहि समन्नागतोति इमं विसेसं दीपेतुं “तेसं अब्भन्तरो”ति वुत्तं. तेनाह “भगवतो किरा”ति-आदि. 52. तेसन्ति परिब्बाजकानं. कथायाति तिरच्छानकथाय. दस्सनेनाति दिट्ठिदस्सनेन. आकप्पेनाति वेसेन. कुत्तेनाति किरियाय. आचारेनाति अञ्ञमञ्ञस्मिं आचरितब्ब-आचारेन. विहारेनाति रत्तिन्दिवं विहरितब्बविहरणेन. इरियापथेनाति ठानादि-इरियापथेन. अञ्ञाकारताय अञ्ञतित्थे नियुत्ताति अञ्ञतित्थिया. सङ्गन्त्वा समागन्त्वा रासी हुत्वा परेहि निसिन्नट्ठाने. अरञ्ञानि च तानि वनपत्थानि चाति अरञ्ञवनपत्थानि. तत्थ यं अरञ्ञकङ्गनिप्फादकं आरञ्ञकानं, तं “अरञ्ञन्”ति वेदितब्बं. वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसीयति न वप्पीयति. वुत्तञ्हेतं “वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचनन्”ति “वनपत्थन्ति वनसण्डानमेतं सेनासनानं, वनपत्थन्ति भीसनकानमेतं, वनपत्थन्ति सलोमहंसानमेतं, वनपत्थन्ति परियन्तानमेतं वनपत्थन्ति न मनुस्सूपचारानमेतं सेनासनानं अधिवचनन्”ति (विभ. 531). तेन वुत्तं “गामूपचारतो मुत्तानी”ति-आदि. पन्तानीति परियन्तानि अतिदूरानि. तेनाह “दूरतरानी”ति-आदि. विहारूपचारेनाति विहारस्स उपचारप्पदेसेन. अद्धिकजनस्साति मग्गगामिनो जनस्स. मन्दसद्दानीति उच्चासद्दमहासद्दाभावतो तनुसद्दानि. मनुस्सेहि समागम्म एकज्झं पवत्तितसद्दो निग्घोसो, तस्स यस्मा अत्थो दुब्बिभावितो होति, तस्मा वुत्तं “अविभावितत्थेन निग्घोसेना”ति. विगतवातानीति विगतसद्दानि. “रहस्स करणस्स युत्तानी”ति इमिनापि तेसं ठानानं अरञ्ञलक्खणयुत्ततं, जनविवित्ततं, वनविवित्तमेव च विभावेति, तथा “एकीभावस्स अनुरूपानी”ति इमिना. 53. केनाति हेतुम्हि, सहयोगे च करणवचनन्ति आह “केन कारणेन केन पुग्गलेन सद्धिन्”ति. एकोपि हि विभत्तिनिद्देसो अनेकत्थविभावनो होति, तथा तद्धितत्थपदसमाहारेति. संसन्दनन्ति आलापसल्लापवसेन कथासंसन्दनं. ѱणब्यत्तभावन्ति ब्यत्तञाणभावं, सो पन परस्स वचने उत्तरदानवसेन, परेन वा वुत्त-उत्तरे पच्चुत्तरदानवसेन सियाति आह “उत्तरपच्चुत्तरनयेना”ति. यो हि परस्स वचनं तिपुक्खलेन नयेन रूपेति, तथा परस्स रूपनवचनं जातिभावं आपादेति, तस्स तादिसं वचनसभावं ञाणवेय्यत्तियं विभावेति पाकटं करोतीति. सुञ्ञागारेसु नट्ठाति सुञ्ञागारेसु निवासेसु नट्ठा विनट्ठा अभावं गता. नास्स पञ्ञा नस्सेय्य तेहि तेहि कतपुच्छनपटिपुच्छननिमित्तं नानापटिभानुप्पत्तिया विसारमापन्नं पुच्छितं पञ्हं विस्सज्जेतुं असमत्थताय. ओरोधेय्यामाति निरुस्साहं विय करोन्ता अवरोधेय्याम, तं परस्स ओरोधनं वादजालेन विनन्धनं विय होतीति आह “विनन्धेय्यामा”ति तदत्थं तेन तुच्छकुम्भिनिदस्सनं कतं, तं ब्यतिरेकमुखेन दस्सेतुं “पूरितघटो ही”ति-आदि वुत्तं. बलं दीपेन्तोति अभूतमेव अत्तनो ञाणबलं पकासेन्तो. असम्भिन्नन्ति जातिसम्भेदाभावेन असम्भिन्नं. अञ्ञजातिसम्भेदे सति अस्सतरस्स अस्सस्स जातभावो विय सीहस्सपि सीहथामाभावो सियाति आह “असम्भिन्नकेसरसीहन्”ति. Ýh±naso वाति तङ्खणे एव. 54. “सुमागधा नाम नदी”ति केचि, तं मिच्छाति दस्सेन्तो “सुमागधा नाम पोक्खरणी”ति वत्वा तस्सा पोक्खरणिभावस्स सुत्तन्तरे आगततं दस्सेतुं “यस्सा तीरे”ति-आदि वुत्तं. मोरानं निवापो एत्थाति मोरनिवापो. ब्यधिकरणानम्पि हि पदानं बाहिरत्थसमासो होतियेव यथा “उरसिलोमो”ति. अथ वा निवुत्थं एत्थाति निवापो, मोरानं निवापो मोरनिवापो, मोरानं निवापदिन्नट्ठानं. तेनाह “यत्थ मोरानन्”ति-आदि. यस्मा निग्रोधो तपोजिगुच्छवादो, सासने च भिक्खू अत्तकिलमथानुयोगं वज्जेत्वा भावनानुयोगेन परमस्सासप्पत्ते विहरन्ते पस्सति, तस्मा “कथं नु खो समणो गोतमो कायकिलमथेन विनाव सावके विनेती”ति सञ्जातसन्देहो “को नाम सो”ति-आदिना भगवन्तं पुच्छि. अस्ससति अनुसङ्कितपरिसङ्कितो होति एतेनाति अस्सासो, पीतिसोमनस्सन्ति आह “अस्सासप्पत्ताति तुट्ठिप्पत्ता सोमनस्सप्पत्ता”ति. अधिको सेट्ठो आसयो निस्सयो अज्झासयोति आह “उत्तमनिस्सयभूतन्”ति. आदिभूतं पुरातनं सेट्ठचरियं आदिब्रह्मचरियं, लोकुत्तरमग्गन्ति अत्थो. तथा हेस सब्बबुद्धपच्चेकबुद्धसावकेहि तेनेव आकारेन अधिगतो. तेनाह “पुराण…पे… अरियमग्गन्”ति. तथा हि तं भगवा “अद्दस पुराणं मग्गं पुराणमञ्जसन्”ति अवोच. पूरेत्वा भावनापारिपूरिवसेन. “पूरेत्वा”ति वा इदं “अज्झासयं आदिब्रह्मचरियन्”ति एत्थ पाठसेसोति वदन्ति. “अज्झासयं आदिब्रह्मचरियं पटिजानन्ति अस्सासप्पत्ता”ति एवं वा एत्थ योजना.