अग्गञ्ञपञ्ञत्तिकथावण्णना

36. इमस्स पदस्स. इदं नाम लोकस्स अग्गन्ति जानितब्बं, तं अग्गञ्ञं, सो पन लोकस्स उप्पत्तिक्कमो पवत्ति पवेणी चाति आह “लोकुप्पत्तिचरियवंसन्”ति. सम्मासम्बोधितो उत्तरितरं नाम किञ्चि नत्थि पजानितब्बेसु, तं पन कोटिं कत्वा दस्सेन्तो “याव सब्बञ्ञुतञ्ञाणा पजानामी”ति आह. “मम पजानना”ति अस्सादेन्तो तण्हावसेन, “अहं पजानामी”ति अभिनिविसन्तो दिट्ठिवसेन, “सुट्ठु पजानामि सम्मा पजानामी”ति पग्गण्हन्तो मानवसेन न परामसामीति योजना. “पच्चत्तञ्ञेवा”ति पदं “निब्बुति विदिता”ति पदद्वयेनापि योजेतब्बं “पच्चत्तंयेव उप्पादिता निब्बुति च पच्चत्तंयेव विदिता”ति, सयम्भुञाणेन निब्बत्तिता निब्बुति सयमेव विदिताति अत्थो. अट्ठकथायं पन “पच्चत्तन्”ति पदं विविधविभत्तिकं हुत्वा आवुत्तिनयेन आवत्ततीति दस्सेतुं “अत्तनायेव अत्तनी”ति वुत्तं. अविदितनिब्बानाति अप्पटिलद्धनिब्बाना मिच्छापटिपन्नत्ता. पजाननम्पि हि तदधिगमवसेनेव वेदितब्बं. एति इट्ठभावेन पवत्ततीति अयो, सुखं. तप्पटिक्खेपेन अनयो, दुक्खं. तदेव हितसुखस्स ब्यसनतो ब्यसनं.
37. तं दस्सेन्तोति भगवापि “अञ्ञतित्थियो तत्थ सारसञ्ञी”ति तं दस्सेन्तो. आधिपच्चभावेनाति आधिपच्चसभावेन. यस्स आचरियवादस्स वसेन पुरिसो “आचरियो”ति वुच्चति, सो आचरियवादो आचरियभावोति आह “आचरियभावं आचरियवादन्”ति. एत्थाति आचरियवादे. इति कत्वाति इमिना कारणेन. सोति आचरियवादो. “अग्गञ्ञं” त्वेव वुत्तो अग्गञ्ञविसयत्ता. केन विहितन्ति केन पकारेन विहितं. तेनाह “केन विहितं किन्ति विहितन्”ति. ब्रह्मजालेति ब्रह्मजालसंवण्णनायं (दी. नि. अट्ठ. 1.28). तत्थ हि वित्थारतो वुत्तविधिं इध अतिदिसति, पाळि पन तत्थ चेव इध च एकसदिसा वाति.
41. खिड्डा पदोसिका मूलभूता एत्थ सन्तीति खिड्डापदोसिकं, आचरियकं. तेनेवाह “खिड्डापदोसिकमूलकन्”ति. मनोपदोसिकन्ति एत्थापि एसेव नयो.
47. येन वचनेन अब्भाचिक्खन्ति, तस्स अविज्जमानता नाम अत्थवसेनेवाति आह “असंविज्जमानट्ठेना”ति. तुच्छा, मुसाति च करणत्थे पच्चत्तवचनन्ति आह “तुच्छेन, मुसावादेना”ति. वचनस्स अन्तोसारं नाम अविपरीतो अत्थोति तदभावेनाह “अन्तोसारविरहितेना”ति. अभि-आचिक्खन्तीति अभिभवित्वा घट्टेन्ता कथेन्ति, अक्कोसन्तीति अत्थो. विपरीतसञ्ञोति अयाथावसञ्ञो. सुभं विमोक्खन्ति “सुभन्”ति वुत्तविमोक्खं. वण्णकसिणन्ति सुनीलकसुपीतकादिवण्णकसिणं. सब्बन्ति यं सुभं, असुभञ्च वण्णकसिणं, तञ्च सब्बं. न असुभन्ति असुभम्पि “असुभन्”ति तस्मिं समये न सञ्जानाति, अथ खो “सुभं” त्वेव सञ्जानातीति अत्थो. विपरीता अयाथावगाहिताय, अयाथाववादिताय च.
48. यस्मा सो परिब्बाजको अविस्सट्ठमिच्छागाहिताय सम्मा अप्पटिपज्जितुकामो सम्मापटिपन्नं विय मं समणो गोतमो, भिक्खवो च सञ्जानन्तूति अधिप्पायेन “तथा धम्मं देसेतुन्”ति-आदिमाह, तस्मा वुत्तं “मया एतस्स…पे… वट्टती”ति. मम्मन्ति मम्मप्पदेसं पीळाजननट्ठानं. सुट्ठूति सक्कच्चं. यथा न विनस्सति, एवं अनुरक्ख.
वासनायाति किलेसक्खयावहाय पटिपत्तिया वासनाय. सेसं सुविञ्ञेय्यमेवाति.

पाथिकसुत्तवण्णनाय लीनत्थप्पकासना.