इद्धिपाटिहारियकथावण्णना

20. निचयनं धनधञ्ञानं सञ्चयनं निचयो, तत्थ नियुत्ताति नेचयिका, गहपति एव नेचयिका गहपतिनेचयिका. एत्तकानि जङ्घसहस्सानीति परिमाणाभावतो सहस्सेहिपि अपरिमाणगणना. तेनेवाति इमस्स वसेन सन्निपतिताय एवं महतिया परिसाय बन्धनमोक्खं कातुं लब्भति, एतेनेव कारणेन.
21. चित्तुत्रासभयन्ति चित्तस्स उत्रासनाकारेन पवत्तभयं, न ञाणभयं, नापि “भायति एतस्मा”ति एवं वुत्तं आरम्मणभयं. छम्भितत्तन्ति तेनेव चित्तुत्रासभयेन सकलसरीरस्स छम्भितभावो. लोमहंसोति तेनेव भयेन, तेन च छम्भितत्तेन सकलसरीरे लोमानं हट्ठभावो, सो पन तेसं भित्तियं नागदन्तानं विय उद्धंमुखताति आह “लोमानं उद्धग्गभावो”ति. अन्तन्तेन आविज्झित्वाति अत्तनो निसीदनत्थं निगूळ्हट्ठानं उपपरिक्खन्तो परिब्बाजकारामं परियन्तेन अनुसंयायित्वा, कस्सचिदेव सुनक्खत्तस्स वा सुनक्खत्तसदिसस्स वा सब्बञ्ञुपटिञ्ञं अप्पहाय सत्थु सम्मुखीभावे सत्तधा तस्स मुद्धाफलनं धम्मता. तेन वुत्तं “मा नस्सतु बालो”ति-आदि.
22. संसप्पतीति तत्थेव पासाणफलके बालदारको विय उट्ठातुं असक्कोन्तो अवसीदनवसेन इतो चितो च संसप्पति. तेनाह “ओसीदती”ति. तत्थेव सञ्चरतीति तस्मिंयेव पासाणे आनिसदुपट्ठिनो सञ्चलनं निसज्जवसेनेव सञ्चरति, न उट्ठाय पदसा.
23. विनट्ठरूपोति सम्भावनाय विनासेन, लाभस्स विनासेन च विनट्ठसभावो.

पठमभाणवारवण्णना निट्ठिता.

25. गोयुत्तेहीति बलवन्तबलीबद्दयोजितेहि.
26. तस्साति जालियस्स. अयञ्हि मण्डिसेन परिब्बाजकेन सद्धिं भगवन्तं उपसङ्कमित्वा धम्मं सुणि, ततो पुरेतरं भगवतो गुणानं अजाननकाले अयं पवत्ति. तेनेवाह “तिट्ठतु ताव पाटिहारियं…पे… पराजयो भविस्सती”ति.
27. तिणसीहोति तिणसदिसहरितवण्णो सीहो. काळसीहोति काळवण्णो सीहो. पण्डुसीहोति पण्डुवण्णो सीहो. केसरसीहोति केसरवन्तो सेतवण्णो, लोहितवण्णो वा सीहो. मिगरञ्ञोति एत्थ मिग-सद्दो किञ्चापि पसदकुरुङ्गादीसु केसुचिदेव चतुप्पदेसु निरुळ्हो, इध पन सब्बसाधारणवसेनाति दस्सेन्तो “मिगरञ्ञोति सब्बचतुप्पदानं रञ्ञो”ति वुत्तं. आगन्त्वा सेति एत्थाति आसयो, निवासनट्ठानं. सीहनादन्ति परिस्सयानं सहनतो, पटिपक्खस्स च हननतो “सीहो”ति लद्धनामस्स मिगाधिपस्स घोसं, सो पन तेन यस्मा कुतोचिपि अभीतभावेन पवत्तीयति, तस्मा वुत्तं “अभीतनादन्”ति. तत्थ तत्थ तासु तासु दिसासु गन्त्वा चरितब्बताय भक्खितब्बताय गोचरो घासोति आह “गोचरायाति आहारत्थाया”ति. वरं वरन्ति मिगसङ्घे मिगसमूहे मुदुमंसताय वरं वरं महिंसवनवराहादिं वधित्वाति योजना. तेनाह “थूलं थूलन्”ति. वरवरभावेन हि तस्स वरभावो इच्छितो. सूरभावं सन्निस्सितं सूरभावसन्निस्सितं, तेन. सूरभावेनापि हि “किं इमे पाणके दुब्बले हन्त्वा”ति अप्पथामेसु पाणेसु कारुञ्ञं उपतिट्ठति.
28. विघासोति परस्स भक्खितसेसताय विरूपो घासो विघासो, उच्छिट्ठं. तेनाह “भक्खितातिरित्तमंसन्”ति, तस्मिं विघासे, विघासनिमित्तन्ति अत्थो. अस्मिमानदोसेनाति अस्मिमानदोसहेतु, अहंकारनिमित्तन्ति अत्थो. सो पनस्स अस्मिमानो यथा उप्पज्जि, तं दस्सेतुं “तत्रायन्”ति-आदि वुत्तं.
“सेगालकंयेवा”तिपि पाठो, यथावुत्तोव अत्थो. भेरण्डकंयेवाति भेरण्डसकुणरवसदिसंयेव, भेरण्डो नाम एको पक्खी द्विमुखो, तस्स किर सद्दो अतिविय विरूपो अमनापो. तेनाह “अप्पिय-अमनापसद्दमेवा”ति. सम्मापटिपत्तिया विसेसतो सुट्ठु गताति सुगता, सम्मासम्बुद्धा. ते अपदायन्ति सोधेन्ति सत्तसन्तानं एतेहीति सुगतापदानानि, तिस्सो सिक्खा. यस्मा ताहि ते “सुगता”ति लक्खीयन्ति, ता च तेसं ओवादभूता, तस्मा “सुगतलक्खणेसू”ति-आदि वुत्तं. यदि ता सुगतस्स लक्खणभूता, सासनभूता च, कथं पनेस पाथिकपुत्तो तत्थ तासु सिक्खासु जीवति, को तस्स ताहि सम्बन्धोति आह “एतस्स ही”ति-आदि. सम्बुद्धानं देमाति देन्तीति बुद्धसञ्ञाय देन्तीति अधिप्पायो. तेन एस…पे… जीवति नाम न सुगतन्वय-अज्झुपगमनतो. “तथागते”ति-आदि एकत्ते पुथुवचनन्ति आह “तथागतन्”ति-आदि. बहुवचनं एव गरुस्मिं एकस्मिम्पि बहुवचनप्पयोगतो एकवचनं विय वुत्तं वचनविपल्लासेन.
29. समेक्खित्वाति समं कत्वा मिच्छादस्सनेन अपेक्खित्वा, तं पन अपेक्खनं तथा मञ्ञनमेवाति आह “मञ्ञित्वा”ति. पुब्बे वुत्तं समेक्खनम्पि मञ्ञनं एवाति वुत्तं “अमञ्ञीति पुन अमञ्ञित्था”ति, तेन अपरापरं तस्स मञ्ञनप्पवत्तिं दस्सेति. भेरण्डकरवं कोसति विक्कोसतीति कोत्थु.
30. ते ते पाणे ब्यापादेन्तो घसतीति ब्यग्घोति इमिना निब्बचनेन “ब्यग्घो”ति मिगराजस्सपि सिया नामन्ति आह “ब्यग्घोति मञ्ञतीति सीहोहमस्मीति मञ्ञती”ति. यदिपि यथावुत्तनिब्बचनवसेन सीहोपि “ब्यग्घो”ति वत्तब्बतं अरहति, ब्यग्घ-सद्दो पन मिगराजे एव निरुळ्होति दस्सेन्तो “सीहेन वा”ति-आदिमाह.
31. सीहेन विचरितवने संवड्ढत्ता वुत्तं “महावने सुञ्ञवने विवड्ढो”ति.
34. किलेसबन्धनाति तण्हाबन्धनतो. तण्हाबन्धनञ्हि थिरं दळ्हबन्धनं दुम्मोचनीयं. यथाह–
“सारत्तरत्ता मणिकुण्डलेसु,
पुत्तेसु दारेसु च या अपेक्खा;
एतं दळ्हं बन्धनमाहु धीरा,
ओहारिनं सिथिलं दुप्पमुञ्चन्”ति. (ध. प. 346; जा. 1.2.102).
किलेसबन्धनाति वा दसविधसंयोजनतो. महाविदुग्गं नाम चत्तारो ओघा महन्तं जलविदुग्गं विय अनुपचितकुसलसम्भारेहि दुग्गमट्ठेन.