अचेलपाथिकपुत्तवत्थुवण्णना

15. “अहं सब्बं जानामी”ति एवं सब्बञ्ञुतञ्ञाणं वदति पटिजानातीति ञाणवादो, तेन मया ञाणवादेन सद्धिं. अतिक्कम्म गच्छतोति उपड्ढभागेन परिच्छिन्नं पदेसं अतिक्कमित्वा इद्धिपाटिहारियं कातुं गच्छतो. किं पनायं अचेलो पाथिकपुत्तो अत्तनो पमाणं न जानातीति? नो न जानाति. यदि एवं, कस्मा सुक्खगज्जितं गज्जीति? “एवाहं लोके पासंसो भविस्सामी”ति कोहञ्ञे कत्वा सुक्खगज्जितं गज्जि. तेन वुत्तं “नगरवासिनो”ति-आदि. पट्ठपेत्वाति युगग्गाहं आरभित्वा.
16. हीनज्झासयत्ता…पे… उदपादि. वुत्तञ्हेतं “हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिके एव सत्ते सेवन्ति भजन्ति पयिरुपासन्ती”ति (सं. नि. 2.98).
यस्मा तथावुत्ता वाचा तथारूपचित्तहेतुका, तञ्च चित्तं तथारूपदिट्ठिचित्तहेतुकं, तस्मा “तं वाचं अप्पहाया”ति वत्वा यथा तस्सा अप्पहानं होति, तं दस्सेन्तो “तं चित्तं अप्पहाया”ति आह, तस्स च यथा अप्पहानं होति, तं दस्सेतुं “तं दिट्ठिं अप्पटिनिस्सज्जित्वा”ति अवोच. यस्मा वा तथारूपा वाचा महासावज्जा, चित्तं ततो महासावज्जतरं तंसमुट्ठापकभावतो, दिट्ठि पन ततो महासावज्जतमा तदुभयस्स मूलभावतो, तस्मा तेसं महासावज्जताय इमं विभागं दस्सेत्वा अयं अनुक्कमो ठपितोति वेदितब्बो. तेसं पन यथा पहानं होति, तं दस्सेतुं “अहन्”ति-आदि वुत्तं. “नाहं बुद्धो”ति वदन्तोति साठेय्येन विना उजुकमेव “अहं बुद्धो न होमी”ति वदन्तो. चित्तदिट्ठिप्पहानेपि एसेव नयो. विपतेय्याति एत्थ वि-सद्दो पठमे विकप्पे उपसग्गमत्तं, दुतिये पन विसरणत्थोति आह “सत्तधा वा पन फलेय्या”ति.
17. एकंसेनाति एकन्तेन, एकन्तिकं पन वचनपरियायविनिमुत्तं होतीति आह “निप्परियायेना”ति. ओधारिताति अवधारिता नियमेत्वा भासिता. विगतरूपेनाति अपगतसभावेन तेनाह “विगच्छितसभावेना”ति, इद्धानुभावेन अपनीतसकभावेन. तेन वुत्तं “अत्तनो”ति-आदि.
18. द्वयं गच्छतीति द्वयगामिनी. कीदिसं द्वयन्ति आह “सरूपेना”ति-आदि. अयञ्हि सो गण्डस्सुपरिफोट्ठब्बादोसं.
19. अजितस्स लिच्छविसेनापतिस्स महानिरये निब्बत्तित्वा ततो आगन्त्वा अचेलस्स पाथिकपुत्तस्स सन्तिके परोदनं. अभावाति पुब्बे वुत्तप्पकारस्स पाटिहारियकरणस्स अभावा. भगवा पन सन्निपतितपरिसायं पसादजननत्थं तदनुरूपं पाटिहारियमकासियेव. यथाह “तेजोधातुं समापज्जित्वा”ति-आदि.