अचेलकळारमट्टकवत्थुवण्णना

11. निक्खन्तदन्तमट्टकोति निक्खन्तदन्तो मट्टको. सो किर अचेलकभावतो पुब्बे मट्टकितो हुत्वा विचरि विवरदन्तो च, तेन नं “कोरमट्टको”ति सञ्जानन्ति. यं किञ्चि तस्स देन्तो “साधुरूपो अयं समणो”ति सम्भावेन्तो अग्गं सेट्ठंयेव देन्ति. तेन वुत्तं “लाभग्गं पत्तो, अग्गलाभं पत्तो”ति. बहू अचेलका तं परिवारेत्वा विचरन्ति, गहट्ठा च तं बहू अड्ढा विभवसम्पन्ना कालेन कालं उपसङ्कमित्वा पयिरुपासन्ति. तेन वुत्तं “यसग्गं अग्गपरिवारं पत्तो”ति. वतानियेव पज्जितब्बतो पदानि. अञ्ञमञ्ञं असङ्करतो वतकोट्ठासा वा. समत्तानीति समं अत्तनि गहितानि. पुरत्थिमेनाति एन-सद्दसम्बन्धेन “वेसालिन्”ति उपयोगवचनं, अविदूरत्थे च एन-सद्दो पञ्चम्यन्तोति आह “वेसालितो अविदूरे”ति.
12. सासने परिचयवसेन तिलक्खणाहतं पञ्हं पुच्छि. न सम्पायासीति नावबुज्झि न सम्पादेसि. तेनाह “सम्मा ञाणगतिया”ति-आदि. सम्पायनं वा सम्पादनं. पञ्हं पुट्ठस्स च सम्पादनं नाम सम्मदेव कथनन्ति तदभावं दस्सेन्तो “अथ वा”ति-आदिमाह. कोपवसेन तस्स अक्खीनि कम्पनभावं आपज्जिंसूति आह “कम्पनक्खीनिपि परिवत्तेत्वा”ति. कोपन्ति कोधं, सो पन चित्तस्स पकुप्पनवसेन पवत्ततीति आह “कुप्पनाकारन्”ति दोसन्ति आघातं, सो पन आरम्मणे दुस्सनवसेन पवत्तीति आह “दुस्सनाकारन्”ति. अतुट्ठाकारन्ति तुट्ठिया पीतिया पटिपक्खभूतप्पवत्ति-आकारं. कायवचीविकारेहि पाकटमकासि. मा वत नोति एत्थ ति पटिक्खेपो, नोति मय्हन्ति अत्थोति आह “अहो वत मे न भवेय्या”ति. मं वत नोति एत्थ पन नोति संसयेति आह “अहोसि वत नु ममा”ति.
14. परिपुब्बो दहित-सद्दो वत्थनिवासनं वदतीति आह “परिदहितो निवत्थवत्थो”ति. यसनिमित्तकताय लाभस्स यसपरिहानियाव लाभपरिहानि वुत्ता होतीति पाळियं “यसा निहीनो”ति वुत्तं.