कोरखत्तियवत्थुवण्णना

7. द्वीहि पदेहीति द्वीहि वाक्येहि आरद्धं ब्यतिरेकवसेन तदुभयत्थनिद्देसवसेन उपरिदेसनाय पवत्तत्ता. अनुसन्धिदस्सनवसेनाति यथानुसन्धिसङ्खात-अनुसन्धिदस्सनवसेन.
एकं समयन्ति च भुम्मत्थे उपयोगवचनन्ति आह “एकस्मिं समये”ति च. थूलू नाम जनपदोति जनपदीनं राजकुमारानं वसेन तथालद्धनामो. कुक्कुरवतं समादानवसेन एतस्मिं अत्थीति कुक्कुरवतिकोति आह “समादिन्नकुक्कुरवतो”ति. अञ्ञम्पीति “चतुक्कोण्डिकस्सेव विचरणं, तथा कत्वाव खादनं, भुञ्जनं, वामपादं उद्धरित्वा मुत्तस्स विस्सज्जनन्”ति एवमादिकं अञ्ञम्पि सुनखेहि कातब्बकिरियं. चतूहि सरीरावयवेहि कुण्डनं गमनं चतुक्कोण्डो, सो एतस्मिं अत्थीति चतुक्कोण्डिको. सो पन यस्मा चतूहि सरीरावयवेहि सङ्घट्टितगमनो होति, तस्मा वुत्तं “चतुसङ्घट्टितो”ति. तेनेवाह “द्वे जण्णूनी”ति-आदि. भक्खसन्ति वा भक्खितब्बं, असितब्बञ्च. तेनेवाह “यं किञ्चि खादनीयं भोजनीयन्”ति. कामं खादनञ्च नाम मुखेन कातब्बं, हत्थेन पन तत्थ उपनामनं निवारेतुं अवधारणं कतन्ति आह “हत्थेन अपरामसित्वा”ति, अग्गहेत्वाति अत्थो. सुन्दररूपोति सुन्दरभावो. वताति पत्थनत्थे निपातो “अहो वताहं लाभी अस्सन्”ति-आदीसु विय. “समणेन नाम एवरूपेन भवितब्बं अहो वताहं एदिसो भवेय्यन्”ति एवं तस्स पत्थना अहोसि. तेनाह “एवं किरा”ति-आदि.
गरहत्थे अपि-कारो “अपि सिञ्चे पलण्डकन्”ति-आदीसु विय. अरहन्ते च बुद्धे, बुद्धसावके “अरहन्तो खीणासवा न होन्ती”ति एवं तस्स दिट्ठि उप्पन्ना. यथाह महासीहनादसुत्ते “नत्थि समणस्स गोतमस्स उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसा”ति (म. नि. 1.146). सत्तमं दिवसन्ति भुम्मत्थे उपयोगवचनं. अलसकेनाति अजीरणेन आमरोगेन.
अट्ठितचमत्तताय पुराणपण्णसदिसो. बीरणत्थम्बकन्ति बीरणगच्छा.
मत्ता एतस्स अत्थीति मत्तं, भोजनमत्तवन्तन्ति अत्थो. तेनाह “पमाणयुत्तन्”ति. मन्ता मन्ताति मन्ताय मन्ताय.
8. एकद्वीहिकाय गणनाय. निराहारोव अहोसि भगवतो वचनं अञ्ञथा कातुकामो, तथाभूतोपि सत्तमे दिवसे उपट्ठाकेन उपनीतं भक्खसं दिस्वा “धी”ति उपट्ठापेतुं असक्कोन्तो भोजनतण्हाय आकड्ढियमानहदयो तं कुच्छिपूरं भुञ्जित्वा भगवता वुत्तनियामेनेव कालमकासि. तेन वुत्तं “अथस्सा”ति-आदि. सचेपि…पे… चिन्तेय्याति यदि एसो अचेलो “धी”ति पच्चुपट्ठपेत्वा “अज्जपि अहं न भुञ्जेय्यन्”ति चिन्तेय्य, तथाचिन्तने सतिपि देवताविग्गहेन तं दिवसं…पे… करेय्य. कस्मा? अद्वेज्झवचना हि तथागता, न तेसं वचनं वितथं होति.
गतगतट्ठानं अङ्गणमेव होतीति तेहि तं कड्ढित्वा गच्छन्तेहि गतगतप्पदेसो उत्तरकसामन्ता विवटङ्गणमेव हुत्वा उपट्ठाति. तेति तित्थिया. सुसानंयेव गन्त्वाति “बीरणत्थम्बकं अतिक्कमिस्सामा”ति गच्छन्तापि अनेकवारं तं अनुसंयायित्वा पुनपि तंयेव सुसानं उपगन्त्वा.
9. इदन्ति इदं मतसरीरं. “तमेव वा सरीरं कथापेसीति तं सरीरं अधिट्ठहित्वा ठितपेतेन कथापेसी”ति केचि. कोरखत्तियं वा असुरयोनितो आनेत्वा कथापेतु अञ्ञं वा पेतं, को एत्थ विसेसो. “अचिन्तेय्यो हि बुद्धविसयो”ति पन वचनतो तदेव सरीरं सुनक्खत्तेन पहतमत्तं बुद्धानुभावेन उट्ठाय तमत्थं ञापेसीति दट्ठब्बं. पुरिमोयेव पन अत्थो अट्ठकथासु विनिच्छितो. तथा हि वक्खति “निब्बत्तट्ठानतो”ति-आदि (दी. नि. अट्ठ. 3.10).
10. विपाकन्ति फलं, अत्थनिब्बत्तीति अत्थो.
समानेतब्बानीति सम्मा आनेतब्बानि, सरूपतो आनेत्वा दस्सेतब्बानीति अत्थो. पाटिहारियानं पठमादिता भगवता वुत्तानुपुब्बिया वेदितब्बा. केचि पनेत्थ “परचित्तविभावनं, आयुपरिच्छेदविभावनं, ब्याधिविभावनं, गतिविभावनं, सरीरनिक्खेपविभावनं, सुनक्खत्तेन सद्धिं कथाविभावनञ्चाति छ पाटिहारियानी”ति वदन्ति, तं यदि सुनक्खत्तस्स चित्तविभावनं सन्धाय वुत्तं, एवं सति “सत्ता”ति वत्तब्बं तस्स भावि-अवण्णविभावनाय सद्धिं. अथ अचेलस्स मरणचित्तविभावनं, तं “सत्तमं दिवसं कालं करिस्सती”ति इमिना सङ्गहितन्ति विसुं न वत्तब्बं, तस्मा अट्ठकथायं वुत्तनयेनेव गहेतब्बं.