नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

दीघनिकाये

पाथिकवग्गटीका

1. पाथिकसुत्तवण्णना

सुनक्खत्तवत्थुवण्णना

1. अपुब्बपदवण्णनाति अत्थसंवण्णनावसेन हेट्ठा अग्गहितताय अपुब्बस्स अभिनवस्स पदस्स वण्णना अत्थविभावना. “हित्वा पुनप्पुनागतमत्थन्”ति (दी. नि. अट्ठ. 1.गन्थारम्भकथा) हि वुत्तं. मल्लेसूति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव. छायूदकसम्पन्ने वनसण्डे विहरतीति अनुपियसामन्ता कतस्स विहारस्स अभावतो. यदि न ताव पविट्ठो, कस्मा “पाविसी”ति वुत्तन्ति आह “पविसिस्सामी”ति-आदि, तेन अवस्सं भाविनि भूते विय उपचारा होन्तीति दस्सेति. इदानि तमत्थं उपमाय विभावेन्तो “यथा किन्”ति-आदिमाह. एतन्ति एतं “अतिप्पगो खो”ति-आदिकं चिन्तनं अहोसि. अतिविय पगो खोति अतिविय पातोव. छन्नकोपीनताय, परिब्बाजकपब्बज्जुपगमेन च छन्नपरिब्बाजकं, न नग्गपरिब्बाजकं.
2. यस्मा भगवतो उच्चाकुलप्पसुततं, महाभिनिक्खमननिक्खन्ततं, अनञ्ञसाधारणदुक्करचरणं, विवेकवासं, लोकसम्भाविततं, ओवादानुसासनीहि लोकस्स बहुपकारतं, परप्पवादमद्दनं, महिद्धिकतं महानुभावतन्ति एवमादिकं तंतंअत्तपच्चक्खगुणविसेसं निस्साय येभुय्येन अञ्ञतित्थियापि भगवन्तं दिस्वा आदरगारवबहुमानं दस्सेन्तियेव, तस्मा वुत्तं “भगवन्तं दिस्वा मानथद्धतं अकत्वा”ति-आदि. लोकसमुदाचारवसेनाति लोकोपचारवसेन. चिरस्सन्ति चिरकालेन. आदीनि वदन्ति उपचारवसेन. तस्साति भग्गवगोत्तस्स परिब्बाजकस्स. गिहिसहायोति गिहिकालतो पट्ठाय सहायो. पच्चक्खातोति येनाकारेन पच्चक्खाना, तं दस्सेतुं “पच्चक्खामी”ति-आदि वुत्तं.
3. उद्दिस्साति सत्थुकारभावेन उद्दिस्साति अयमेत्थ अधिप्पायोति तं दस्सेन्तो “भगवा मे”ति-आदिमाह. यदा सुनक्खत्तस्स “भगवन्तं पच्चक्खामी”ति चित्तं उप्पन्नं, वाचा भिन्ना, तदा एवस्स भगवता सद्धिं कोचि सम्बन्धो नत्थि असक्यपुत्तियभावतो सासनतो परिबाहिरत्ता. अयं तावेत्थ सासनयुत्ति, सा पनायं ठपेत्वा सासनयुत्तिकोविदे अञ्ञेसं न सम्मदेव विसयोति भगवा सब्बसाधारणवसेनस्स अत्तना सम्बन्धाभावं दस्सेतुं “अपि नू”ति आदिं वत्वा सुनक्खत्तं “को सन्तो कं पच्चाचिक्खसी”ति आह. यस्मा मुखागतोयं सम्बन्धो, न पूजागतादिको, यो च याचकयाचितब्बतावसेन होति, तदुभयञ्चेत्थ नत्थीति दस्सेन्तो भगवा सुनक्खत्तं “को सन्तो कं पच्चाचिक्खसी”ति अवोच, तस्मा तमत्थं दस्सेतुं “याचको वा”ति-आदि वुत्तं. याचितको वा याचकं पच्चाचिक्खेय्याति सम्बन्धो. त्वं पन नेव याचको “अहं भन्ते भगवन्तं उद्दिस्स विहरिस्सामी”ति एवं मम सन्तिकं अनुपगतत्ता. न याचितको “एहि त्वं सुनक्खत्त ममं उद्दिस्स विहराही”ति एवं मया अपत्थितत्ता.
को समानोति याचकयाचितकेसु को नाम होन्तो. कन्ति याचकयाचितकेसु एव कं नाम होन्तं मं पच्चाचिक्खसि. तुच्छपुरिसाति झानमग्गादि-उत्तरिमनुस्सधम्मेसु कस्सचिपि अभावा रित्तपुरिसा. ननु चायं सुनक्खत्तो लोकियज्झानानि, एकच्चाभिञ्ञञ्च उप्पादेसीति? किञ्चापि उप्पादेसि, ततो पन भगवति आघातुप्पादनेन सहेव परिहीनो अहोसि. अपराधो नाम सुप्पटिपत्तिया विरज्झनहेतुभूतो किलेसुप्पादोति आह “यत्तको ते अपराधो, तत्तको दोसो”ति. यावञ्चाति अवधिपरिच्छेदभावदस्सनं “यावञ्च तेन भगवता”ति-आदीसु (दी. नि. 1.3) विय. तेति तया. इदन्ति निपातमत्तं. अपरद्धन्ति अपरज्झितं. इदं वुत्तं होति– “पच्चाचिक्खामिदानाहं भन्ते भगवन्तन्”ति-आदीनि वदन्तेन तुच्छपुरिस तया यावञ्चिदं अपरद्धं, न तस्स अपराधस्स पमाणं अत्थीति.
4. मनुस्सधम्माति भावनानुयोगेन विना मनुस्सेहि अनुट्ठातब्बधम्मा. सो हि मनुस्सानं चित्ताधिट्ठानमत्तेन इज्झनतो तेसं सम्भावितधम्मो विय ठितो तथा वुत्तो, मनुस्सग्गहणञ्चेत्थ तेसु बहुलं पवत्तनतो. इद्धिभूतं पाटिहारियं, न आदेसनानुसासनीपाटिहारियन्ति अधिप्पायो. कतेति पवत्तिते. निय्यातीति निग्गच्छति, वट्टदुक्खतो निग्गमनवसेन पवत्ततीति अत्थो. धम्मे हि निग्गच्छन्ते तंसमङ्गिपुग्गलो “निग्गच्छती”ति वुच्चति, अट्ठकथायं पन नि-सद्दो उपसग्गमत्तं, याति इच्चेव अत्थोति दस्सेतुं गच्छतीति अत्थो वुत्तो. तत्राति पधानभावेन वुत्तस्स अत्थस्स भुम्मवसेन पटिनिद्देसोति तस्मिं धम्मे सम्मा दुक्खक्खयाय निय्यन्तेति अयमेत्थ अत्थोति दस्सेन्तो आह “तस्मिं…पे… संवत्तमाने”ति.
5. अग्गन्ति ञायतीति अग्गञ्ञं. लोकपञ्ञत्तिन्ति लोकस्स पञ्ञापनं. लोकस्स अग्गन्ति लोकुप्पत्तिसमये “इदं नाम लोकस्स अग्गन्”ति एवं जानितब्बं बुज्झितब्बं. अग्गमरियादन्ति आदिमरियादं.
6. एत्तकं विप्पलपित्वाति “न दानाहं भन्ते भगवन्तं उद्दिस्स विहरिस्सामी”ति, “न हि पन मे भन्ते भगवा उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करोती”ति, “न हि पन मे भन्ते भगवा अग्गञ्ञं पञ्ञपेती”ति च एत्तकं विप्पलपित्वा. इदं किर सो भगवा सत्थुकिच्चं इद्धिपाटिहारियं, अग्गञ्ञपञ्ञापनञ्च कातुं न सक्कोतीति पकासेन्तो कथेसि. तेनाह “सुनक्खत्तो किरा”ति-आदि. उत्तरवचनवसेन पतिट्ठाभावतो अप्पतिट्ठो. ततो एव निरवो निस्सद्दो.
आदीनवदस्सनत्थन्ति दिट्ठधम्मिकस्स आदीनवस्स दस्सनत्थं. तेनाह “सयमेव गरहं पापुणिस्ससी”ति. सम्परायिका पन आदीनवा अनेकविधा, ते दस्सेन्तो सुनक्खत्तो न सद्दहेय्याति दिट्ठधम्मिकस्सेव गहणं अनेककारणेनाति “इतिपि सो भगवा अरहन्”ति-आदिना (दी. नि. 1.157, 255) अनेकविधेन वण्णकारणेन. एवं मे अवण्णो न भविस्सतीति अज्झासयेन अत्तनो बालताय वण्णारहानं अवण्णं कथेत्वा. एवं भगवा मक्खिभावे आदीनवं दस्सेत्वा पुन तस्स कथने कारणं विभावेतुं “इति खो ते”ति-आदिमाहाति तं दस्सेतुं “ततो”ति-आदि वुत्तं. एवञ्हि सुनक्खत्तस्स अप्पकोपि वचनोकासो न भविस्सतीति. अपक्कमीति अत्तना यथाठिता वुट्ठाय अपसक्कि. अपक्कन्तो सासनतो भट्ठो. तेनाह “चुतो”ति. एवमेवाति अपक्कमन्तो च न यथा तथा अपक्कमि, यथा पन कायस्स भेदा अपाये निब्बत्तेय्य, एवमेव अपक्कमि.