27. देवा पठमं पटिग्गण्हन्तीति “लोकनाथं महापुरिसं सयमेव पठमं पटिग्गण्हामा”ति सञ्जातगारवबहुमाना अत्तनो पीतिं पवेदेन्ता खीणासवा सुद्धावासब्रह्मानो आदितो पटिग्गण्हन्ति. सूतिवेसन्ति सूतिजग्गनधातिवेसं. एकेति अभयगिरिवासिनो. मच्छक्खिसदिसं छविवसेन. अट्ठासि न निसीदि, न निपज्जि वा. तेन वुत्तं “ठिताव बोधिसत्तं बोधिसत्तमाता विजायती”ति. निद्दुक्खताय ठिता एव हुत्वा विजायति. दुक्खस्स हि बलवभावतो तं दुक्खं असहमाना अञ्ञा इत्थियो निसिन्ना वा निपन्ना वा विजायन्ति.
28. अजिनप्पवेणियाति अजिनचम्मेहि सिब्बित्वा कतपवेणिया. महातेजोति महानुभावो. महायसोति महापरिवारो, विपुलकित्तिघोसो च.
29. भग्गविभग्गाति सम्बाधट्ठानतो निक्खमनेन विभावितत्ता भग्गा, विभग्गा विय च हुत्वा, तेन नेसं अविसदभावमेव दस्सेति. अलग्गो हुत्वाति गब्भासये, योनिपदेसे च कत्थचि अलग्गो असत्तो हुत्वा, यतो “धमकरणतो उदकनिक्खमनसदिसन्”ति वुत्तं. उदकेनाति गब्भासयगतेन उदकेन. अमक्खितोव निक्खमति सम्मक्खितस्स तादिसस्स उदकसेम्हादिकस्सेव तत्थ अभावतो. बोधिसत्तस्स हि पुञ्ञानुभावतो पटिसन्धिग्गहणतो पट्ठाय तं ठानं पुब्बेपि विसुद्धं विसेसतो परमसुगन्धगन्धकुटि विय चन्दनगन्धं वायन्तं तिट्ठति.
उदकवट्टियोति उदकक्खन्धा.
31. मुहुत्तजातोति मुहुत्तेन जातो हुत्वा मुहुत्तमत्तोव. अनुधारियमानेति अनुकूलवसेन नीयमाने. आगतानेवाति तं ठानं उपगतानि एव. अनेकसाखन्ति रतनमयानेकसतपतिट्ठानहीरकं. सहस्समण्डलन्ति तेसं उपरिट्ठितं अनेकसहस्समण्डलहीरकं. मरूति देवा. न खो पन एवं दट्ठब्बं पदवीतिहारतो पगेव दिसाविलोकनस्स कतत्ता. तेनाह “महासत्तो ही”ति-आदि. एकङ्गणानीति विवटभावेन विहारङ्गणपरिवेणङ्गणानि विय एकङ्गणसदिसानि अहेसुं. सदिसोपि नत्थीति तुम्हाकं इदं विलोकनं विसिट्ठे पस्सितुं “इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो”ति आहंसु. अग्गोति पधानो, केन पनस्स पधानताति आह “गुणेही”ति. पठम-सद्दो चेत्थ पधानपरियायो. बोधिसत्तस्स पन पधानता अनञ्ञसाधारणाति आह “सब्बपठमो”ति, सब्बपधानोति अत्थो. एतस्सेवाति अग्गसद्दस्सेव. एत्थ च महेसक्खा ताव देवा तथा च वदन्ति, इतरे पन कथन्ति? महासत्तस्स आनुभावदस्सनादिना. महेसक्खानञ्हि देवानं महासत्तस्स आनुभावो विय तेन सदिसानम्पि आनुभावो पच्चक्खो अहोसीति, इतरे पन तेसं वचनं सुत्वा सद्दहन्ता अनुमिनन्ता तथा आहंसु. परिपाकगतपुब्बहेतुसंसिद्धाय धम्मताय चोदियमानो इमस्मिं…पे… ब्याकासि.
जातमत्तस्सेव बोधिसत्तस्स ठानादीनि येसं विसेसाधिगमानं पुब्बनिमित्तभूतानीति ते निद्धारेत्वा दस्सेन्तो “एत्थ चा”ति-आदिमाह. तत्थ पतिट्ठानं चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं इद्धिपादवसेन लोकुत्तरधम्मेसु सुप्पतिट्ठितभावसमिज्झनतो. उत्तराभिमुखभावो लोकस्स उत्तरणवसेन गमनस्स पुब्बनिमित्तं. तेन हि भगवा सदेवकस्स लोकस्स अभिभूतो, केनचि अनभिभूतो अहोसि. तेनाह “महाजनं अज्झोत्थरित्वा अभिभवित्वा गमनस्स पुब्बनिमित्तन्”ति. तथा सत्तपदगमनं सत्तपदबोज्झङ्गसम्पन्न-अरियमग्गगमनस्स. सुविसुद्धसेतच्छत्तधारणं सुविसुद्धविमुत्तिछत्तधारणस्स. पञ्चराजककुधभण्डसमायोगो पञ्चविधविमुत्तिगुणसमायोगस्स. अनावटदिसानुविलोकनं अनावटञाणताय. “अग्गोहमस्मी”ति-आदिना अछम्भितवाचाभासनं केनचि अविबन्धनीयताय अप्पवत्तियस्स सद्धम्मचक्कप्पवत्तनस्स. “अयमन्तिमा जाती”ति आयतिं जातिया अभावकित्तना अनुपादि…पे… पुब्बनिमित्तन्ति वेदितब्बं तस्स तस्स अनागते लद्धब्बविसेसस्स तं तं निमित्तं अब्यभिचारीति कत्वा. न आगतोति इमस्मिं सुत्ते, अञ्ञत्थ च वक्खमानाय अनुपुब्बिया न आगतो. आहरित्वाति तस्मिं तस्मिं सुत्ते, अट्ठकथासु च आगतनयेन आहरित्वा दीपेतब्बो.
“दससहस्सिलोकधातु कम्पी”ति इदं सतिपि इध पाळियं आगतत्ते वक्खमानानं अच्छरियानं मूलभूतं दस्सेतुं वुत्तं, एवं अञ्ञम्पि एवरूपं दट्ठब्बं. तन्तिबद्धा वीणा चम्मबद्धा भेरियोति पञ्चङ्गिकतूरियस्स निदस्सनमत्तं, च-सद्देन वा इतरेसम्पि सङ्गहो दट्ठब्बो. “अन्दुबन्धनादीनि तङ्खणे एव छज्जित्वा पुन पाकतिकानेव होन्ति, तथा जच्चन्धादीनं चक्खुसोतादीनि तथारूपकम्मपच्चया तस्मिंयेव खणे उप्पज्जित्वा तावदेव विगच्छन्ती”ति वदन्ति. छिज्जिंसूति च पादेसु बन्धट्ठानेसु छिज्जिंसु. विगच्छिंसूति वूपसमिंसु. आकासट्ठकरतनानि नाम तंतंविमानगतमणिरतनादीनि. सकतेजोभासितानीति अतिविय समुज्जलाय अत्तनो पभाय ओभासितानि अहेसुं. नप्पवत्तीति न सन्निपातो. न वायीति खरो वातो न वायि. मुदुसुखो पन सत्तानं सुखावहो वायि. पथविगता अहेसुं उच्चट्ठाने ठातुं अविसहन्ता. उतुसम्पन्नोति अनुण्हासीततासङ्खातेन उतुना सम्पन्नो. अप्फोटनं वुच्चति भुजहत्थसङ्घट्टनसद्दो, अत्थतो पन वामहत्थं उरे ठपेत्वा दक्खिणेन पुथुपाणिना हत्थताळनेन सद्दकरणं. मुखेन उस्सेळनं सद्दस्स मुञ्चनं सेळनं. एकद्धजमाला अहोसि निरन्तरं धजमालासमोधानगताय. न केवलञ्च एतानि एव, अथ खो अञ्ञानिपि “विचित्तपुप्फसुगन्धपुप्फवस्सदेवोपवस्सि सूरिये दिस्समाने एव तारका ओभासिंसु, अच्छं विप्पसन्नं उदकं पथवितो उब्भिज्जि, बिलासया च तिरच्छाना आसयतो निक्खमिंसु, रागदोसमोहापि तनु भविंसु, पथवियं रजो वूपसमि, अनिट्ठगन्धो विगच्छि, दिब्बगन्धो वायि, रूपिनो देवा सरूपेनेव मनुस्सानं आपाथं अगमंसु, सत्तानं चुतूपपाता नाहेसुन्”ति एवमादीनि यानि महाभिनीहारसमये उप्पन्नानि द्वत्तिंसपुब्बनिमित्तानि, तानि अनवसेसतो तदा अहेसुन्ति.
तत्रापीति तेसुपि पथविकम्पादीसु एवं पुब्बनिमित्तभावो वेदितब्बो. न केवलं सम्पतिजातस्स ठानादीसु एवाति अधिप्पायो. सब्बञ्ञुतञ्ञाणपटिलाभस्स पुब्बनिमित्तं सब्बस्स ञेय्यस्स, तित्थकरमतस्स च चालनतो. केनचि अनुस्साहितानंयेव इमस्मिंयेव एकचक्कवाळे सन्निपातो केनचि अनुस्साहितानंयेव एकप्पहारेनेव सन्निपतित्वा धम्मपटिग्गण्हनस्स पुब्बनिमित्तं. पठमं देवतानं पटिग्गहणं दिब्बविहारपटिलाभस्स, पच्छा मनुस्सानं पटिग्गहणं तत्थेव ठानस्स निच्चलसभावतो आनेञ्जविहारपटिलाभस्स पुब्बनिमित्तं. वीणानं सयं वज्जनं परूपदेसेन विना सयमेव अनुपुब्बविहारपटिलाभस्स पुब्बनिमित्तं. भेरीनं वज्जनं चक्कवाळपरियन्ताय परिसाय पवेदनसमत्थस्स धम्मभेरिया अनुसावनस्स अमतदुन्दुभिघोसनस्स पुब्बनिमित्तं. अन्दुबन्धनादीनं छेदो मानविनिबन्धभेदनस्स पुब्बनिमित्तं. महाजनस्स रोगविगमो तस्सेव सकलवट्टदुक्खरोगविगमभूतस्स सच्चपटिलाभस्स पुब्बनिमित्तं. “महाजनस्सा”ति पदं “महाजनस्स दिब्बचक्खुपटिलाभस्स, महाजनस्स दिब्बसोतधातुपटिलाभस्सा”ति-आदिना तत्थ तत्थ आनेत्वा सम्बन्धितब्बं. इद्धिपादभावनावसेन सातिसयञाणजवसम्पत्तिसिद्धीति आह “पीठसप्पीनं जवसम्पदा चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तन्”ति. सुपट्टनसम्पापुणनं चतुपटिसम्भिदाधिगमस्स पुब्बनिमित्तं. अत्थादि-अनुरूपं अत्थादीसु सम्पटिपत्तिभावतो. रतनानं सकतेजोभासितत्तं यं लोकस्स धम्मोभासं दस्सेस्सति, तेन तस्स सकतेजोभासितत्तस्स पुब्बनिमित्तं.
चतुब्रह्मविहारपटिलाभस्स पुब्बनिमित्तं तस्स सब्बसो वेरवूपसमनतो. एकादस-अग्गिनिब्बापनस्स पुब्बनिमित्तं दुन्निब्बापननिब्बानभावतो. ѱणालोकादस्सनस्स पुब्बनिमित्तं अनालोके आलोकदस्सनभावतो. निब्बानरसेनाति किलेसानं निब्बायनरसेन. एकरसभावस्साति सासनस्स सब्बत्थ एकरसभावस्स, तञ्च खो अमधुरस्स लोकस्स सब्बसो मधुरभावापादनेन. द्वासट्ठिदिट्ठिगतभिन्दनस्स पुब्बनिमित्तं सब्बसो दिट्ठिगतवातापनयनवसेन. आकासादि-अप्पतिट्ठविसमचञ्चलट्ठानं पहाय सकुणानं पथविगमनं तादिसं मिच्छागाहं पहाय सत्तानं पाणेहि रतनत्तयसरणगमनस्स पुब्बनित्तं. बहुजनकन्ततायाति चन्दस्स विय बहुजनस्स कन्तताय. सूरियस्स उण्हसीतविवज्जित-उतुसुखता परिळाहविवज्जितकायिकचेतसिकसुखप्पत्तिया पुब्बनिमित्तं. देवतानं अप्फोटनादीहि कीळनं पमोदुप्पत्ति भवन्तगमनेन, धम्मसभावबोधनेन च उदानवसेन पमोदविभावनस्स पुब्बनिमित्तं. धम्मवेगवस्सनस्साति देसनाञाणवेगेन धम्मामतस्स वस्सनस्स पुब्बनिमित्तं. कायगतासतिवसेन लद्धं झानं पादकं कत्वा उप्पादितमग्गफलसुखानुभवो कायगतासति-अमतपटिलाभो, तस्स पन कायस्सापि अतप्पकसुखावहत्ता खुदापिपासापीळनाभावो पुब्बनिमित्तं वुत्तो अट्ठकथायंपन खुदं, पिपासञ्च भिन्दित्वा वुत्तं. तत्थ पुब्बनिमित्तानं भेदो विसेससामञ्ञविभागेन, गोबलीबद्दञायेन च गहेतब्बो. “सयमेवा”ति पदं “अट्ठङ्गिकमग्गद्वारविवरणस्सा”ति एत्थापि आनेत्वा सम्बन्धितब्बं. भरितभावस्साति परिपुण्णभावस्स. “अरियद्धजमालामालितायाति कासायद्धजमालावन्तताया”ति केचि, सदेवकस्स लोकस्स पन अरियमग्गबोज्झङ्गद्धजमालाहि मालिभावस्स पुब्बनिमित्तं. यं पनेत्थ अनुद्धटं, तं सुविञ्ञेय्यमेव.
एत्थाति “सम्पतिजातो”ति-आदिना आगते इमस्मिं वारे. विस्सज्जितोव, तस्मा अम्हेहि इध अपुब्बं वत्तब्बं नत्थीति अधिप्पायो. तदा पथवियं गच्छन्तोपि महासत्तो आकासेन गच्छन्तो विय महाजनस्स तथा उपट्ठासीति अयमेत्थ नियति धम्मनियामो बोधिसत्तानं धम्मता ति इदं नियतिवादवसेन कथनं. पुब्बे पुरिमजातीसु तादिसस्स पुञ्ञसम्भारकम्मस्स कतत्ता उपचितत्ता महाजनस्स तथा उपट्ठासीति इदं पुब्बेकतकम्मवादवसेन कथनं. इमेसं सत्तानं उपरि ईसनसीलताय यथासकं कम्ममेव इस्सरो नाम, तस्स निम्मानं अत्तनो फलस्स निब्बत्तनं महापुरिसोपि सदेवकं लोकं अभिभवितुं समत्थेन उळारेन पुञ्ञकम्मेन निब्बत्तितो, तेन इस्सरेन निम्मितो नाम, तस्स चायं निम्मानविसेसो, यदिदं महानुभावता, याय महाजनस्स तथा उपट्ठासीति इदं इस्सरनिम्मानवसेन कथनं. एवं तं तं बहुलं वत्वा किं इमाय परियायकथायाति अवसाने उजुकमेव ब्याकरि. सम्पतिजातो पथवियं कथं पदसा गच्छति, एवं महानुभावो आकासेन मञ्ञे गच्छतीति परिकप्पनवसेन आकासेन गच्छन्तो विय अहोसि. सीघतरं पन सत्तपदवीतिहारेन गतत्ता दिस्समानरूपोपि महाजनस्स अदिस्समानो विय अहोसि. अचेलकभावो, खुद्दकसरीरता च तादिसस्स इरियापथस्स न अनुच्छविकाति कम्मानुभावसञ्जनितपाटिहारियवसेन अलङ्कतपटियत्तो विय, सोळसवस्सुद्देसिको विय च महाजनस्स उपट्ठासीति वेदितब्बं. महासत्तस्स पुञ्ञानुभावेन तदा तथा उपट्ठानमत्तमेवेतन्ति. पच्छा बालदारकोव अहोसि, न तादिसोति. बुद्धभावानुच्छविकस्स बोधिसत्तानुभावस्स याथावतो पवेदितत्ता परिसा चस्स ब्याकरणेन बुद्धेन विय…पे… अत्तमना अहोसि.
सब्बधम्मताति सब्बा सोळसविधापि यथावुत्ता धम्मता सब्बबोधिसत्तानं होन्तीति वेदितब्बा पुञ्ञञाणसम्भारदस्सनेन नेसं एकसदिसत्ता.