द्वत्तिंसमहापुरिसलक्खणवण्णना

33. दुकूलचुम्बटकेति दहरस्स निपज्जनयोग्यतावसेन पटिसंहटदुकूलसुखुमे. “खत्तियो ब्राह्मणो”ति एवमादि जाति. “कोण्डञ्ञो गोतमो”ति एवमादि गोत्तं. “पोणिका चिक्खल्लिका साकिया कोळिया”ति एवमादि कुलपदेसो. आदि-सद्देन रूपिस्सरियपरिवारादिसब्बसम्पत्तियो सङ्गण्हाति. महन्तस्साति विपुलस्स, उळारस्साति अत्थो. निप्फत्तियोति सिद्धियो. गन्तब्बगतियाति गति-सद्दस्स कम्मसाधनतमाह. उपपज्जनवसेन हि सुचरितदुच्चरितेहि गन्तब्बाति गतियो, उपपत्तिभवविसेसो. गच्छति यथारुचि पवत्ततीति गति, अज्झासयो. पटिसरणेति परायणे अवस्सये. सब्बसङ्खतविसंयुत्तस्स हि अरहतो निब्बानमेव तंपटिसरणं. त्याहन्ति ते अहं.
दसविधे कुसलधम्मे, अगरहिते च राजधम्मे (जा. 2 महामंसजातके वित्थारो) नियुत्तोति धम्मिको. तेन च धम्मेन सकलं लोकं रञ्जेतीति धम्मराजा. यस्मा चक्कवत्ती धम्मेन ञायेन रज्जं अधिगच्छति, न अधम्मेन, तस्मा वुत्तं “धम्मेन लद्धरज्जत्ता धम्मराजा”ति. चतूसु दिसासु समुद्दपरियोसानताय चतुरन्ता नाम तत्थ तत्थ दीपे महापथवीति आह “पुरत्थिम…पे… इस्सरो”ति. विजितावीति विजेतब्बस्स विजितवा, कामकोधादिकस्स अब्भन्तरस्स, पटिराजभूतस्स बाहिरस्स च अरिगणस्स विजयि, विजेत्वा ठितोति अत्थो. कामं चक्कवत्तिनो केनचि युद्धं नाम नत्थि, युद्धेन पन साधेतब्बस्स विजयस्स सिद्धिया “विजितसङ्गामो”ति वुत्तं. जनपदोव चतुब्बिध-अच्छरियधम्मादिसमन्नागते अस्मिं राजिनि थावरियं केनचि असंहारियं दळ्हं भत्तभावं पत्तो, जनपदे वा अत्तनो धम्मिकाय पटिपत्तिया थावरियं थिरभावं पत्तोति जनपदत्थावरियप्पत्तो. मनुस्सानं उरे सत्थं ठपेत्वा इच्छितधनहरणादिना परसाहसकारिताय साहसिका.
रतिजननट्ठेनाति अतप्पकपीतिसोमनस्सुप्पादनेन. सद्दत्थतो पन रमेतीति रतनं. “अहो मनोहरन्”ति चित्ते कत्तब्बताय चित्तीकतं “स्वायं चित्तीकारो तस्स पूजनीयताया”ति चित्तीकतन्ति पूजनीयन्ति अत्थं वदन्ति. महन्तं विपुलं अपरिमितं मूलं अग्घतीति महग्घं. नत्थि एतस्स तुला उपमाति अतुलं, असदिसं. कदाचि एव उप्पज्जनतो दुक्खेन लद्धब्बत्ता दुल्लभदस्सनं. अनोमेहि उळारगुणेहेव सत्तेहि परिभुञ्जितब्बतो अनोमसत्तपरिभोगं. इदानि नेसं चित्तीकतादि-अत्थानं सविसेसं चक्करतने लब्भमानतं दस्सेत्वा इतरेसुपि ते अतिदिसितुं “चक्करतनस्स चा”ति-आदि आरद्धं. अञ्ञं देवट्ठानं नाम न होति रञ्ञो अनञ्ञसाधारणिस्सरियादिसम्पत्तिपटिलाभहेतुतो, सत्तानञ्च यथिच्छितत्थपटिलाभहेतुतो. अग्घो नत्थि अतिविय उळारसमुज्जलसत्तरतनमयत्ता, अच्छरियब्भुतमहानुभावताय च. यदग्गेन महग्घं, तदग्गेन अतुलं. सत्तानं पापजिगुच्छनेन विगतकाळको पुञ्ञपसुतताय मण्डभूतो यादिसो कालो बुद्धुप्पादारहो, तादिसे एव चक्कवत्तीनम्पि सम्भवोति आह “यस्मा च पना”ति-आदि. उपमावसेन चेतं वुत्तं, उपमोपमेय्यानञ्च न अच्चन्तमेव सदिसता. तस्मा यथा बुद्धा कदाचि करहचि उप्पज्जन्ति, न तथा चक्कवत्तिनो, एवं सन्तेपि चक्कवत्तिवत्तपरिपूरणस्सापि दुक्करभावतोपि दुल्लभुप्पादायेवाति इमिना दुल्लभुप्पादतासामञ्ञेन तेसं दुल्लभदस्सनता वुत्ताति वेदितब्बं. कामं चक्करतनानुभावेन सिज्झमानो गुणो चक्कवत्तिपरिवारसाधारणो, तथापि “चक्कवत्ती एव नं सामिभावेन विसविताय परिभुञ्जती”ति वत्तब्बतं अरहति तदत्थं उप्पज्जनतोति दस्सेन्तो “तदेतन्”ति-आदिमाह. यथावुत्तानं पञ्चन्नं, छन्नम्पि वा अत्थानं इतररतनेसुपि लब्भनतो “एवं सेसानिपी”ति वुत्तं. हत्थि-अस्स-परिणायकरतनेहि अजितविजयतो, चक्करतनेन च परिवारभावेन, सेसेहि परिभोगूपकरणभावेन समन्नागतो. हत्थि-अस्समणि-इत्थिरतनेहि परिभोगूपकरणभावेन सेसेहि परिवारभावेनाति योजना.
चतुन्नं महादीपानं सिरिविभवन्ति तत्थ लद्धं सिरिसम्पत्तिञ्चेव भोगसम्पत्तिञ्च. तादिसमेवाति “पुरेभत्तमेवा”ति-आदिना वुत्तानुभावमेव. योजनप्पमाणं पदेसं ब्यापनेन योजनप्पमाणं अन्धकारं. अतिदीघतादिछब्बिधदोसपरिवज्जितं.
सूराति सत्तिवन्तो, निब्भयाति अत्थोति आह “अभीरुका”ति. अङ्गन्ति कारणं. येन कारणेन “वीरा”ति वुच्चेय्युं, तं वीरङ्गं. तेनाह “वीरियस्सेतं नामन्”ति. याव चक्कवाळपब्बता चक्कस्स वत्तनतो “चक्कवाळपब्बतं सीमं कत्वा ठितसमुद्दपरियन्तन्”ति वुत्तं. “अदण्डेना”ति इमिनाव धनदण्डस्स, सरीरदण्डस्स च अकरणं वुत्तं. “असत्थेना”ति इमिना पन सेनाय युज्झनस्साति तदुभयं दस्सेतुं “ये कतापराधे”ति-आदि वुत्तं. वुत्तप्पकारन्ति सागरपरियन्तं.
“रञ्जनट्ठेन रागो, तण्हायनट्ठेन तण्हा”ति पवत्ति-आकारभेदेन लोभो एव द्विधा वुत्तो तथा हिस्स द्विधापि छदनट्ठो एकन्तिको. यथाह “अन्धतमं तदा होति, यं रागो सहते नरन्”ति, (नेत्ति. 11, 27) “तण्हाछदनछादिता”ति (उदा. 64) च. इमिना नयेन दोसादीनम्पि छदनट्ठो वत्तब्बो. किलेसग्गहणेन विचिकिच्छादयो सेसकिलेसा वुत्ता. यस्मा ते सब्बे पापधम्मा उप्पज्जमाना सत्तसन्तानं छादेत्वा परियोनन्धित्वा तिट्ठन्ति कुसलप्पवत्तिं निवारेन्ति, तस्मा ते “छदना, छदा”ति च वुत्ता. विवट्टच्छदाति च o-कारस्स ±-कारं कत्वा निद्देसो.
35. तासन्ति द्विन्नम्पि निप्फत्तीनं. निमित्तभूतानीति ञापककारणभूतानि. तथा हि लक्खीयति महापुरिसभावो एतेहीति लक्खणानि. Ýh±nagaman±d²su भूमियं सुट्ठु समं पतिट्ठिता पादा एतस्साति सुप्पतिट्ठितपादो. तं पनस्स सुप्पतिट्ठितपादतं ब्यतिरेकमुखेन विभावेतुं “यथा”ति-आदि वुत्तं. तत्थ अग्गतलन्ति अग्गपादतलं. पण्हीति पण्हितलं. पस्सन्ति पादतलस्स द्वीसु पस्सेसु एकेकं, उभयमेव वा परियन्तं पस्सं. “अस्स पना”ति-आदि अन्वयतो अत्थविभावनं. सुवण्णपादुकतलमिव उजुकं निक्खिपियमानं. एकप्पहारेनेवाति एकक्खणेयेव. सकलं पादतलं भूमिं फुसति निक्खिपने. एकप्पहारेनेव सकलं पादतलं भूमितो उट्ठहतीति योजना. तस्मा अयं सुप्पतिट्ठितपादोति निगमनं. यं पनेत्थ वत्तब्बं अनुपुब्बनिन्नादि-अच्छरियब्भुतं निस्सन्दफलं, तं परतो लक्खणसुत्तवण्णनायं (दी. नि. अट्ठ. 3.201) आविभविस्सतीति.
नाभि दिस्सतीति लक्खणचक्कस्स नाभि परिमण्डलसण्ठाना सुपरिब्यत्ता हुत्वा दिस्सति, लब्भतीति अधिप्पायो. नाभिपरिच्छिन्नाति तस्सं नाभियं परिच्छिन्ना परिच्छेदवसेन ठिता. नाभिमुखपरिक्खेपपट्टोति पकतिचक्कस्स अक्खब्भाहतपरिहरणत्थं नाभिमुखे ठपेतब्बं परिक्खेपपट्टो, तप्पटिच्छन्नो इध अधिप्पेतो. नेमिमणिकाति नेमियं आवलिभावेन ठितमणिकालेखा. सम्बहुलवारोति बहुविधलेखङ्गविभावनवारो. सत्तीति आवुधसत्ति. सिरिवच्छोति सिरि-अङ्गा. नन्दीति दक्खिणावत्तं. सोवत्तिकोति सोवत्ति-अङ्गो. वटंसकोति आवेळं. वड्ढमानकन्ति पुरिमहादीसु दीपङ्कं. मोरहत्थकोति मोरपिञ्छकलापो, मोरपिञ्छपटिसिब्बितो वा बीजनीविसेसो. वाळबीजनीति चामरिवालं. सिद्धत्थादि पुण्णघटपुण्णपातियो. “चक्कवाळो”ति वत्वा तस्स पधानावयवे दस्सेतुं “हिमवा सिनेरु…पे… सहस्सानी”ति वुत्तं. “चक्कवत्तिरञ्ञो परिसं उपादाया”ति इदं हत्थिरतनादीनम्पि तत्थ लब्भमानभावदस्सनं. सब्बोतिसत्ति-आदिको यथावुत्तो अङ्गविसेसो चक्कलक्खणस्सेव परिवारोति वेदितब्बो.
“आयतपण्ही”ति इदं अञ्ञेसं पण्हितो दीघतं सन्धाय वुत्तं, न पन अतिदीघतन्ति आह “परिपुण्णपण्ही”ति. यथा पन पण्हिलक्खणं परिपुण्णं नाम होति, तं ब्यतिरेकमुखेन दस्सेतुं “यथा ही”ति-आदि वुत्तं. आरग्गेनाति मण्डलाय सिखाय. वट्टेत्वाति यथा सुवट्टं होति, एवं वट्टेत्वा. रत्तकम्बलगेण्डुकसदिसाति रत्तकम्बलमयगेण्डुकसदिसा.
“मक्कटस्सेवा”ति दीघभावं, समतञ्च सन्धायेतं वुत्तं. निय्यासतेलेनाति छत्तिरितनिय्यासादिनिय्याससम्मिस्सेन तेलेन, यं “सुरभिनिय्यासन्”तिपि वदन्ति. निय्यासतेलग्गहणञ्चेत्थ हरितालवट्टिया घनसिनिद्धभावदस्सनत्थं.
यथा सतक्खत्तुं विहतं कप्पासपटलं सप्पिमण्डे ओसारितं अतिविय मुदु होति, एवं महापुरिसस्स हत्थपादाति दस्सेन्तो “सप्पिमण्डे”ति-आदिमाह. तलुनाति सुखुमाला.
चम्मेनाति अङ्गुलन्तरवेठितचम्मेन. पटिबद्ध-अङ्गुलन्तरोति एकतो सम्बद्ध-अङ्गुलन्तरो न होति. एकप्पमाणाति दीघतो समानप्पमाणा. यवलक्खणन्ति अब्भन्तरतो अङ्गुलिपब्बे ठितं यवलक्खणं. पटिविज्झित्वाति तंतंपब्बानं समानदेसताय अङ्गुलीनं पसारितकालेपि अञ्ञमञ्ञं विज्झितानि विय फुसित्वा तिट्ठन्ति.
सङ्खा वुच्चन्ति गोप्फका, उद्धं सङ्खा एतेसन्ति उस्सङ्खा, पादा. पिट्ठिपादेति पिट्ठिपादसमीपे. तेनाति पिट्ठिपादे ठितगोप्फकभावेन बद्धा होन्तीति योजना. तयिदं “तेना”ति पदं उपरिपदद्वयेपि योजेतब्बं “तेन बद्धभावेन न यथासुखं परिवट्टन्ति, तेन यथासुखं नपरिवट्टनेन गच्छन्तानं पादतलानिपि न दिस्सन्ती”ति. उपरीति पिट्ठिपादतो द्विति-अङ्गुलिमत्तं उद्धं, “चतुरङ्गुलमत्तन्”ति च वदन्ति. निगूळ्हानि च होन्ति, न अञ्ञेसं विय पञ्ञायमानानि. तेनाति गोप्फकानं उपरि पतिट्ठितभावेन. अस्साति महापुरिसस्स. सतिपि देसन्तरप्पवत्तियं निच्चलोति दस्सनत्थं नाभिग्गहणं. “अधोकायोव इञ्जती”ति इदं पुरिमपदस्स कारणवचनं. यस्मा अधोकायोव इञ्जति, तस्मा नाभितो…पे… निच्चलो होति. “सुखेन पादा परिवट्टन्ती”ति इदं पन पुरिमस्स, पच्छिमस्स च कारणवचनं. यस्मा सुखेन पादा परिवट्टन्ति, तस्मा अधोकायोव इञ्जति, यस्मा सुखेन पादा परिवट्टन्ति, तस्मा पुरतोपि…पे… पच्छतोयेवाति.
यस्मा एणिमिगस्स समन्ततो एकसदिसमंसा अनुक्कमेन उद्धं थूला जङ्घा होन्ति, तथा महापुरिसस्सापि, तस्मा वुत्तं “एणिमिगसदिसजङ्घो”ति. परिपुण्णजङ्घोति समन्ततो मंसूपचयेन परिपुण्णजङ्घो. तेनाह “न एकतो”ति-आदि.
एतेनाति “अनोनमन्तो”ति-आदिवचनेन, जाणुफासुभावदीपनेनाति अत्थो. अवसेसजनाति इमिना लक्खणेन रहितजना. खुज्जा वा होन्ति हेट्ठिमकायतो उपरिमकायस्स रस्सताय, वामना वा उपरिमकायतो हेट्ठिमकायस्स रस्सताय, एतेन ठपेत्वा सम्मासम्बुद्धं, चक्कवत्तिनञ्च इतरे सत्ता खुज्जपक्खिका, वामनपक्खिका चाति दस्सेति.
कामं सब्बापि पदुमकण्णिका सुवण्णवण्णाव, कञ्चनपदुमकण्णिका पन पभस्सरभावेन ततो सातिसयाति आह “सुवण्णपदुमकण्णिकसदिसेही”ति. ओहितन्ति समोहितं अन्तोगधं. तथाभूतं पन तं तेन छन्नं होतीति आह “पटिच्छन्नन्”ति.
सुवण्णवण्णोति सुवण्णवण्णवण्णोति अयमेत्थ अत्थोति आह “जातिहिङ्गुलकेना”ति-आदि, स्वायमत्थो आवुत्तिञायेन च वेदितब्बो. सरीरपरियायो इध वण्ण-सद्दोति अधिप्पायो. पठमविकप्पं वत्वा तथारूपाय पन रुळ्हिया अभावं मनसि कत्वा वण्णधातुपरियायमेव वण्ण-सद्दं गहेत्वा दुतियविकप्पो वुत्तो. तस्मा पदद्वयेनापि सुनिद्धन्तसुवण्णसदिसछविवण्णोति वुत्तं होति.
रजोति सुखुमरजो. जल्लन्ति मलीनभावावहो रेणुसञ्चयो. तेनाह “मलं वा”ति. यदि विवत्तति, कथं न्हानादीनीति आह “हत्थधोवनादीनी”ति-आदि.
आवट्टपरियोसानेति पदक्खिणावट्टनवसेन पवत्तस्स आवट्टस्स अन्ते.
ब्रह्मुनो सरीरं पुरतो वा पच्छतो वा अनोनमित्वा उजुकमेव उग्गतन्ति आह “ब्रह्मा विय उजुगत्तो”ति. सा पनायं उजुगत्तता अवयवेसु बुद्धिप्पत्तेसु दट्ठब्बा, न दहरकालेति वुत्तं “उग्गतदीघसरीरो भविस्सती”ति. इतरेसूति “खन्धजाणूसू”ति इमेसु द्वीसु ठानेसु नमन्ता पुरतो नमन्तीति आनेत्वा सम्बन्धो. पस्सवङ्काति दक्खिणपस्सेन वा वामपस्सेन वा वङ्का. सूलसदिसाति पोत्थकरूपकरणे ठपितसूलपादसदिसा.
हत्थपिट्ठि-आदिवसेन सत्त सरीरावयवा उस्सदा उपचितमंसा एतस्साति सत्तुस्सदो. अट्ठिकोटियो पञ्ञायन्तीति योजना. निगूळ्हसिराजालेहीति लक्खणवचनमेतन्ति तेन निगूळ्ह-अट्ठिकोटीहीतिपि वुत्तमेव होतीति. हत्थपिट्ठादीहीति एत्थ आदि-सद्देन अंसकूटखन्धकूटानं सङ्गहे सिद्धे तं एकदेसेन दस्सेन्तो “वट्टेत्वा…पे… खन्धेना”ति आह. “सिलारूपकं विया”ति-आदिना वा निगूळ्ह-अंसकूटतापि विभाविता येवाति दट्ठब्बं.
सीहस्स पुब्बद्धं सीहपुब्बद्धं, परिपुण्णावयवताय सीहपुब्बद्धं विय सकलो कायो अस्साति सीहपुब्बद्धकायो. तेनाह “सीहस्स पुब्बद्धकायो विय सब्बो कायो परिपुण्णो”ति. सीहस्सेवाति सीहस्स विय. दुस्सण्ठितविसण्ठितो न होतीति दुट्ठु सण्ठितो, विरूपसण्ठितो च न होति, तेसं तेसं अवयवानं अयुत्तभावेन, विरूपभावेन च सण्ठिति उपगतो न होतीति अत्थो. सण्ठन्तीति सण्ठहन्ति. दीघेहीति अङ्गुलिनासादीहि. रस्सेहीति गीवादीहि. थूलेहीति ऊरुबाहु-आदीहि किसेहीति केसलोममज्झादीहि. पुथुलेहीति अक्खिहत्थतलादीहि. वट्टेहीति जङ्घहत्थादीहि.
सतपुञ्ञलक्खणताय नानाचित्तेन पुञ्ञचित्तेन चित्तितो सञ्जातचित्तभावो “ईदिसो एव बुद्धानं धम्मकायस्स अधिट्ठानं भवितुं युत्तो”ति दसपारमीहि सज्जितो अभिसङ्खतो, “दानचित्तेन पुञ्ञचित्तेना”ति वा पाठो, दानवसेन, सीलादिवसेन च पवत्तपुञ्ञचित्तेनाति अत्थो.
द्विन्नं कोट्टानं अन्तरन्ति द्विन्नं पिट्ठिबाहानं वेमज्झं पिट्ठिमज्झस्स उपरिभागो. चितं परिपुण्णन्ति अनिन्नभावेन चितं, द्वीहि कोट्टेहि समतलताय परिपुण्णं. उग्गम्माति उग्गन्त्वा, अनिन्नं समतलं हुत्वाति अधिप्पायो. तेनाह “सुवण्णफलकं विया”ति.
निग्रोधो विय परिमण्डलोति परिमण्डलनिग्रोधो विय परिमण्डलो, “निग्रोधपरिमण्डलपरिमण्डलो”ति वत्तब्बे एकस्स परिमण्डल-सद्दस्स लोपं कत्वा “निग्रोधपरिमण्डलो”ति वुत्तो. तेनाह “समक्खन्धसाखो निग्रोधो”ति-आदि. न हि सब्बो निग्रोधो परिमण्डलोति, परिमण्डलसद्दसन्निधानेन वा परिमण्डलोव निग्रोधो गय्हतीति एकस्स परिमण्डलसद्दस्स लोपेन विनापि अयमत्थो लब्भतीति आह “निग्रोधो विय परिमण्डलो”ति. यावतको अस्साति यावतक्वस्स o-कारस्स व-कारादेसं कत्वा.
समवट्टितक्खन्धोति समं सुवट्टितक्खन्धो. कोञ्चा विय दीघगला, बका विय वङ्कगला वराहा विय पुथुलगलाति योजना. सुवण्णाळिङ्गसदिसोति सुवण्णमयखुद्दकमुदिङ्गसदिसो.
रसग्गसग्गीति मधुरादिभेदं रसं गसन्ति अन्तो पवेसन्तीति रसग्गसा रसग्गसानं अग्गा रसग्गसग्गा, ता एतस्स सन्तीति रसग्गसग्गी. तेनाति ओजाय अफरणेन हीनधातुकत्ता ते बह्वाबाधा होन्ति.
हनूति सन्निस्सयदन्ताधारस्स समञ्ञा, तं भगवतो सीहस्स हनु विय, तस्मा भगवा सीहहनु. तत्थ यस्मा बुद्धानं रूपकायस्स, धम्मकायस्स च उपमा नाम हीनूपमाव, नत्थि समानूपमा, कुतो अधिकूपमा, तस्मा अयम्पि हीनूपमाति दस्सेतुं “तत्था”ति-आदि वुत्तं. यस्मा महापुरिसस्स हेट्ठिमानुरूपवसेनेव उपरिमम्पि सण्ठितं, तस्मा वुत्तं “द्वेपि परिपुण्णानी”ति, तञ्च खो न सब्बसो परिमण्डलताय, अथ खो तिभागावसेसमण्डलतायाति आह “द्वादसिया पक्खस्स चन्दसदिसानी”ति. सल्लक्खेत्वाति अत्तनो लक्खणसत्थानुसारेन उपधारेत्वा. दन्तानं उच्चनीचता अब्भन्तरबाहिरपस्सवसेनपि वेदितब्बा, न अग्गवसेनेव. तेनाह “अयपट्टकेन छिन्नसङ्खपटलं विया”ति. अयपट्टकन्ति ककचं अधिप्पेतं. समा भविस्सन्ति, न विसमा, समसण्ठानाति अत्थो.
सातिसयं मुदुदीघपुथुलतादिप्पकारगुणा हुत्वा भूता जाताति पभूता, भ-कारस्स ह-कारं कत्वा पहूता जिव्हा एतस्साति पहूतजिव्हो.
विच्छिन्दित्वा विच्छिन्दित्वा पवत्तसरताय छिन्नस्सरापि. अनेकाकारताय भिन्नस्सरापि. काकस्स विय अमनुञ्ञसरताय काकस्सरापि. अपलिबुद्धत्ताति अनुपद्दुतवत्थुकत्ता, वत्थूति च अक्खरुप्पत्तिट्ठानं वेदितब्बं. अट्ठङ्गसमन्नागतोति एत्थ अङ्गानि परतो आगमिस्सन्ति. मञ्जुघोसोति मधुरस्सरो.
अभिनीलनेत्तोति अधिकनीलनेत्तो, अधिकता च सातिसयं नीलभावेन वेदितब्बा, न नेत्तनीलभावस्सेव अधिकभावतोति आह “न सकलनीलनेत्तो”ति-आदि. पीतलोहितवण्णा सेतमण्डलगतराजिवसेन. नीलसेतकाळवण्णा पन तंतंमण्डलवसेनेव वेदितब्बा.
“चक्खुभण्डन्ति अक्खिदलन्”ति केचि. “अक्खिदलवटुमन्”ति अञ्ञे. अक्खिदलेहि पन सद्धिं अक्खिबिम्बन्ति वेदितब्बं. एवञ्हि विनिग्गतगम्भीरजोतनापि युत्ता होति. “अधिप्पेतन्”ति इमिना अयमेत्थ अधिप्पायो एकदेसेन समुदायुपलक्खणञायेनाति दस्सेति. यस्मा पखुम-सद्दो लोके अक्खिदललोमेसु निरुळ्हो, तेनेवाह “मुदुसिनिद्धनीलसुखुमपखुमाचितानि अक्खीनी”ति.
किञ्चापि उण्णा-सद्दो लोके अविसेसतो लोमपरियायो, इध पन लोमविसेसवाचकोति आह “उण्णा लोमन्”ति. नलाटवेमज्झे जाताति नलाटमज्झगता जाता. ओदातताय उपमा, न मुदुताय उण्णा हि ततोपि सातिसयं मुदुतरा. तेनाह“सप्पि मण्डे”ति-आदि. रजतपुब्बुळकन्ति रजतमयतारकमाह.
द्वे अत्थवसे पटिच्च वुत्तन्ति यस्मा बुद्धा, चक्कवत्तिनो च परिपुण्णनलाटताय, परिपुण्णसीसबिम्बताय च “उण्हीससीसा”ति वुच्चन्ति, तस्मा ते द्वे अत्थवसे पटिच्च “उण्हीससीसो”ति इदं वुत्तं. इदानि तं अत्थद्वयं महापुरिसे सुप्पतिट्ठितन्ति “महापुरिसस्स ही”ति-आदि वुत्तं. सण्हतमताय, सुवण्णवण्णताय, पभस्सरताय, परिपुण्णताय च रञ्ञो बन्ध-उण्हीसपट्टो विय विरोचति. कपिसीसाति द्विधाभूतसीसा. फलसीसाति फलितसीसा. अट्ठिसीसाति मंसस्स अभावतो अतिविय अट्ठिताय, पतनुभावतो वा तचोनद्ध-अट्ठिमत्तसीसा. तुम्बसीसाति लाबुसदिससीसा. पब्भारसीसाति पिट्ठिभागेन ओलम्बमानसीसा. पुरिमनयेनाति परिपुण्णनलाटतापक्खेन. उण्हीसवेठितसीसो वियाति उण्हीसपट्टेन वेठितसीसपदेसो विय. उण्हीसं वियाति छेकेन सिप्पिना विरचित-उण्हीसमण्डलं विय.