“दसन्नं मासानं उपरि सत्त दिवसानी”ति पस्सि, तेन अत्तनो अन्तरायाभावं अञ्ञासि, तस्सा च तुसितभवे दिब्बसम्पत्तिपच्चनुभवनं.
ता देवताति दससहस्सिचक्कवाळदेवता. कथं पन ता देवता तदा बोधिसत्तस्स पूरितपारमिभावं, कथं चस्स बुद्धभावं जानन्तीति? महेसक्खानं देवतानं वसेन, येभुय्येन च ता देवता अभिसमयभागिनो. तथा हि भगवतो धम्मदानसंविभागे अनेकवारं दससहस्सचक्कवाळदेवतासन्निपातो अहोसि.
“चवामी”ति जानाति चुति-आसन्नजवनेहि ञाणसहितेहि चुतिया उपट्ठितभावस्स पटिसंविदितत्ता. चुतिचित्तं न जानाति चुतिचित्तक्खणस्स इत्तरभावतो. तथा हि तं चुतूपपातञाणस्सपि अविसयोव. पटिसन्धिचित्तेपि एसेव नयो. आवज्जनपरियायोति आवज्जनक्कमो. यस्मा एकवारं आवज्जितमत्तेन आरम्मणं निच्छिनितुं न सक्का, तस्मा तं एवारम्मणं दुतियं, ततियञ्च आवज्जित्वा निच्छयति. आवज्जनसीसेन चेत्थ जवनवारो गहितो. तेनाह “दुतियततियचित्तवारे एव जानिस्सती”ति. चुतिया पुरेतरं कतिपयचित्तवारतो पट्ठाय “मरणं मे आसन्नन्”ति जाननतो “चुतिक्खणेपि चवामीति जानाती”ति वुत्तं. पटिसन्धिया पन अपुब्बभावतो पटिसन्धिचित्तं न जानाति. निकन्तिया उप्पत्तितो परतो “असुकस्मिं मे ठाने पटिसन्धि गहिता”ति जानाति. तस्मिं कालेति पटिसन्धिग्गहणकाले. दससहस्सिलोकधातु कम्पतीति एत्थ कम्पनकारणं हेट्ठा ब्रह्मजालवण्णनायं (दी. नि. टी. 1.149) वुत्तमेव. अत्थतो पनेत्थ यं वत्तब्बं, तं परतो महापरिनिब्बानवण्णनायं (दी. नि. अट्ठ. 2.171) आगमिस्सति. महाकारुणिका बुद्धा भगवन्तो सत्तानं हितसुखविधानतप्परताय बहुलं सोमनस्सिकाव होन्तीति तेसं पठममहाविपाकचित्तेन पटिसन्धिग्गहणं अट्ठकथायं (दी. नि. अट्ठ. 2.17; ध. स. अट्ठ. 498; म. नि. अट्ठ. 4.200) वुत्तं. महासिवत्थेरोपन यदिपि महाकारुणिका बुद्धा भगवन्तो सत्तानं हितसुखविधानतप्पराव, विवेकज्झासया पन विसङ्खारनिन्ना सब्बसङ्खारेसु अज्झुपेक्खनबहुलाति पञ्चममहाविपाकचित्तेन पटिसन्धिग्गहणमाह.
पुरे पुण्णमाय सत्तमदिवसतो पट्ठायाति पुण्णमाय पुरे सत्तमदिवसतो पट्ठाय, सुक्कपक्खे नवमितो पट्ठायाति अत्थो. सत्तमे दिवसेति नवमितो सत्तमे दिवसे आसळ्हिपुण्णमायं. इदं सुपिनन्ति इदानि वुच्चमानाकारं. मज्झिमट्ठकथायं पन “अनोतत्तदहं नेत्वा एकमन्तं अट्ठंसु. अथ नेसं देवियो आगन्त्वा मनुस्समलहरणत्थं न्हापेत्वा”ति (म. नि. अट्ठ. 4.200) वुत्तं. तत्थ नेसं देवियोति महाराजूनं देवियो. चरित्वाति गोचरं चरित्वा.
हरितूपलित्तायाति हरितेन गोमयेन कतपरिभण्डाय. “सो च खो पुरिसगब्भो, न इत्थिगब्भो, पुत्तो ते भविस्सती”ति एत्तकमेव ते ब्राह्मणा अत्तनो सुपिनसत्थनयेन कथेसुं. “सचे अगारं अज्झावसिस्सती”ति-आदि पन देवताविग्गहेन तमत्थं याथावतो पवेदेसुं.
धम्मताति एत्थ धम्म-सद्दो “जातिधम्मानं भिक्खवे सत्तानन्”ति-आदीसु (म. नि. 1.131; 3.373; पटि. म. 1.33) विय पकतिपरियायो, धम्मो एव धम्मता यथा देवो एव देवताति आह “अयं सभावो”ति, अयं पकतीति अत्थो. स्वायं सभावो अत्थतो तथा नियतभावोति आह “अयं नियामोति वुत्तं होती”ति. नियामो पन बहुविधोति ते सब्बे अत्थुद्धारनयेन उद्धरित्वा इधाधिप्पेतनियाममेव दस्सेतुं “नियामो च नामा”ति-आदि वुत्तं. तत्थ कम्मानं नियामो कम्मनियामो. एस नयो उतुनियामादीसु तीसु. इतरो पन धम्मो एव नियामो धम्मनियामो, धम्मता.
कुसलस्स कम्मस्स. निसेन्तो तिखिणं करोन्तो.
अरूपादिभूमिभागविसेसवसेन उतुविसेसदस्सनतो उतुविसेसेन सिज्झमानानं रुक्खादीनं पुप्फफलादिग्गहणं “तेसु तेसु जनपदेसू”ति विसेसेत्वा वुत्तं. तस्मिं तस्मिं कालेति तस्मिं तस्मिं वसन्तादिकाले.
मधुरतो बीजतो तित्ततो बीजतोति योजना.
18. वत्तमानसमीपे वत्तमाने विय वोहरितब्बन्ति “ओक्कमती”ति वुत्तन्ति आह “ओक्कन्तो होतीति अयमेवत्थो”ति. एवं होतीति एवं वुत्तप्पकारेनस्स सम्पजानना होति. न ओक्कममाने पटिसन्धिक्खणस्स दुविञ्ञेय्यताय. यथा च वुत्तं “पटिसन्धिचित्तं न जानाती”ति. दससहस्सचक्कवाळपत्थरणेन वा अप्पमाणो. अतिविय समुज्जलनभावेन उळारो देवानुभावन्ति देवानं पभानुभावं. देवानञ्हि पभं सो ओभासो अभिभवति, न तेसं आधिपच्चं. तेनाह “निवत्थवत्थस्सा”ति-आदि.
लोकानं लोकधातूनं अन्तरो विवरो लोकन्तरो, सो एव इत्थिलिङ्गवसेन “लोकन्तरिका”ति वुत्तो. रुक्खगच्छादिना केनचि न हञ्ञन्तीति अघा, असम्बाधा. तेनाह “निच्चविवटा”ति. असंवुताति हेट्ठा, उपरि च केनचि न पिहिता. तेन वुत्तं “हेट्ठापि अप्पतिट्ठा”ति. तत्थ पि-सद्देन यथा हेट्ठा उदकस्स पिधायिका पथवी नत्थीति असंवुता लोकन्तरिका, एवं उपरिपि चक्कवाळेसु विय देवविमानानं अभावतो असंवुता अप्पतिट्ठाति दस्सेति. अन्धकारो एत्थ अत्थीति अन्धकारा. चक्खुविञ्ञाणं न जायति आलोकस्स अभावतो, न चक्खुनो. तथा हि “तेन ओभासेन अञ्ञमञ्ञं सञ्जानन्ती”ति वुत्तं. जम्बुदीपे ठितमज्झन्हिकवेलायं पुब्बविदेहवासीनं अत्थङ्गमनवसेन उपड्ढं सूरियमण्डलं पञ्ञायति, अपरगोयानवासीनं उग्गमनवसेन, एवं सेसदीपेसु पीति आह “एकप्पहारेनेव तीसु दीपेसु पञ्ञायन्ती”ति. इतो अञ्ञथा पन द्वीसु एव दीपेसु एकप्पहारेन पञ्ञायन्तीति. एकेकाय दिसाय नव नव योजनसतसहस्सानि अन्धकारविधमनम्पि इमिनाव नयेन दट्ठब्बं. पभाय नप्पहोन्तीति अत्तनो पभाय ओभासितुं अनभिसम्भुनन्ति. युगन्धरपब्बतप्पमाणे आकासे विचरणतो “चक्कवाळपब्बतस्स वेमज्झेन विचरन्ती”ति वुत्तं.
वावटाति खादनत्थं गण्हितुं उपक्कमन्ता. विपरिवत्तित्वाति विवत्तित्वा. छिज्जित्वाति मुच्छापत्तिया ठितट्ठानतो मुच्चित्वा, अङ्गपच्चङ्गछेदनेन वा छिज्जित्वा. अच्चन्तखारेति आतपसन्तापाभावेन अतिसीतभावमेव सन्धाय अच्चन्तखारता वुत्ता सिया. न हि तं कप्पसण्ठहन-उदकं सम्पत्तिकरमहामेघवुट्ठं पथविसन्धारकं कप्पविनासकं उदकं विय खारं भवितुं अरहति. तथा हि सति पथवीपि विलीयेय्य, तेसं वा पापकम्मबलेन पेतानं उदकस्स पुब्बखेळभावापत्ति विय तस्स उदकस्स तदा खारभावापत्ति होतीति वुत्तं “अच्चन्तखारे उदके”ति.
एकयागुपानमत्तम्पीति पत्तादिभाजनगतं यागुं गळोचि-आदि-उद्धरणिया गहेत्वा पिवनमत्तम्पि कालं. समन्ततोति सब्बभागतो छप्पकारम्पि.
19. चतुन्नं महाराजानं वसेनाति वेस्सवणादिचतुमहाराजभावसामञ्ञेन.
यथाविहारन्ति यथासकं विहारं.
20. पकतियाति अत्तनो पकतिया एव. तेनाह “सभावेनेवा”ति. परस्स सन्तिके गहणेन विना अत्तनो सभावेनेव सयमेव अधिट्ठहित्वा सीलसम्पन्ना. बोधिसत्तमातापीति अम्हाकं बोधिसत्तमातापि. कालदेविलस्साति यथा कालदेविलस्स सन्तिके अञ्ञदा गण्हाति, बोधिसत्ते पन…पे… सयमेव सीलं अग्गहेसि, तथा विपस्सीबोधिसत्तमातापीति अधिप्पायो.
21. “मनुस्सेसू”ति इदं पकतिचारित्तवसेन वुत्तं, “मनुस्सित्थिया नाम मनुस्सपुरिसेसु पुरिसाधिप्पायचित्तं उप्पज्जेय्या”ति. बोधिसत्तस्स मातुया पन देवेसुपि तादिसं चित्तं नुप्पज्जतेव. यथा बोधिसत्तस्स आनुभावेन बोधिसत्तमातु पुरिसाधिप्पायचित्तं नुप्पज्जति, एवं तस्स आनुभावेनेव सा केनचि पुरिसेन अनभिभवनीयाति आह “पादा न वहन्ति दिब्बसङ्खलिका विय बज्झन्ती”ति.
22. पुब्बे “कामगुणूपसंहितं चित्तं नुप्पज्जती”ति वुत्तं, पुन “पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेती”ति च वुत्तं. कथमिदं अञ्ञमञ्ञं न विरुज्झतीति आह “पुब्बे”ति-आदि. वत्थुपटिक्खेपोति अब्रह्मचरियवत्थुपटिसेधो. तेनाह “पुरिसाधिप्पायवसेना”ति. आरम्मणपटिलाभोति रूपादिपञ्चकामगुणारम्मणस्सेव पटिलाभो.
23. किलमथोति खेदो, कायस्स गरुभावकथिनभावादयोपि तस्सा तदा न होन्ति एव. “तिरोकुच्छिगतं पस्सती”ति वुत्तं. कदा पट्ठाय पस्सतीति आह “कललादिकालं अतिक्कमित्वा”ति-आदि. दस्सने पयोजनं सयमेव वदति. तस्स अभावतो कललादिकाले न पस्सति. पुत्तेन दहरेन मन्देन उत्तानसेय्यकेन सद्धिं. “यं तं मातू”ति-आदि पकतिचारित्तवसेन वुत्तं. चक्कवत्तिगब्भतोपि हि सविसेसं बोधिसत्तगब्भो परिहारं लभति पुञ्ञसम्भारस्स सातिसयत्ता, तस्मा बोधिसत्तमाता अतिविय सप्पायाहाराचारा च हुत्वा सक्कच्चं परिहरति. सुखवासत्थन्ति बोधिसत्तस्स सुखवासत्थं. पुरत्थाभिमुखोति मातु पुरिमभागाभिमुखो. इदानि तिरोकुच्छिगतस्स दिस्समानताय अब्भन्तरं, बाहिरञ्च कारणं दस्सेतुं “पुब्बे कतकम्मन्”ति-आदि वुत्तं. अस्साति देविया. वत्थुन्ति कुच्छिं. फलिक-अब्भपटलादिनो विय बोधिसत्तमातुकुच्छितचस्स पतनुभावेन आलोकस्स विबन्धाभावतो यथा बोधिसत्तमाता कुच्छिगतं बोधिसत्तं पस्सति, किं एवं बोधिसत्तोपि मातरं, अञ्ञञ्च पुरतो ठितं रूपगतं पस्सति, नोति आह “बोधिसत्तो पना”ति-आदि. कस्मा पन सति चक्खुम्हि, आलोके च न पस्सतीति आह “न हि अन्तोकुच्छियं चक्खुविञ्ञाणं उप्पज्जती”ति. अस्सासपस्सासा विय हि तत्थ चक्खुविञ्ञाणम्पि न उप्पज्जति तज्जस्स समन्नाहारस्स अभावतो.
24. यथा अञ्ञा इत्थियो विजातप्पच्चया तादिसेन रोगेन अभिभूतापि हुत्वा मरन्ति, बोधिसत्तमातु पन बोधिसत्ते कुच्छिगते तस्स विजायननिमित्तं, न कोचि रोगो उप्पज्जति, केवलं आयुपरिक्खयेनेव कालं करोति, स्वायमत्थो हेट्ठा वुत्तो एव. “बोधिसत्तेन वसितट्ठानञ्ही”ति-आदि तस्स कारणवचनं. अञ्ञेसं अपरिभोगन्ति अञ्ञेहि न परिभुञ्जितब्बं, न परिभोगयोग्यन्ति अत्थो. तथा सति बोधिसत्तपितु अञ्ञाय अग्गमहेसिया भवितब्बं, तथापि बोधिसत्तमातरि धरन्तिया अयुज्जमानकन्ति आह “न च सक्का”ति-आदि. अपनेत्वाति अग्गमहेसिठानतो नीहरित्वा. अत्तनि छन्दरागवसेनेव बहिद्धा आरम्मणपरियेसनाति विसयिनिसारागो सत्तानं विसयेसु सारागस्स बलवकारणन्ति दस्सेन्तो आह “सत्तानं अत्तभावे छन्दरागो बलवा होती”ति. अनुरक्खितुं न सक्कोतीति सम्मा गब्भपरिहारं नानुयुञ्जति. तेन गब्भो बह्वाबाधो होति. वत्थु विसदं होतीति गब्भासयो विसुद्धो होति. मातु मज्झिमवयस्स ततियकोट्ठासे बोधिसत्तगब्भोक्कमनम्पि तस्सा आयुपरिमाणविलोकनेनेव सङ्गहितं वयोवसेन उप्पज्जनकविकारस्स परिवज्जनतो. इत्थिसभावेन उप्पज्जनकविकारो पन बोधिसत्तस्स आनुभावेनेव वूपसमति.
25. सत्तमासजातोति पटिसन्धिग्गहणतो सत्तमे मासे जातो. सो सीतुण्हक्खमो न होति अतिविय सुखुमालताय. अट्ठमासजातो कामं सत्तमासजाततो बुद्धिवयवा, एकच्चे पन चम्मपदेसा वुद्धिं पापुणन्ता घट्टनं न सहन्ति, तेन सो न जीवति. “सत्तमासजातस्स पन न ताव ते जाता”ति वदन्ति.