भावित-इद्धिपादवण्णना

287. सुपञ्ञत्ताति सुट्ठु पकारेहि ञापिता बोधिता, असङ्करतो वा ठपिता, तं पन बोधनं, असङ्करतो ठपनञ्च अत्थतो देसना एवाति आह “सुकथिता”ति. इज्झनट्ठेनाति समिज्झनट्ठेन, निप्पज्जनस्स कारणभावेनाति अत्थो. पतिट्ठानट्ठेनाति अधिट्ठानट्ठेन. इद्धिया पादोति इद्धिपादो, इद्धिया अधिगमुपायोति अत्थो. तेन हि यस्मा उपरूपरि विसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति, तस्मा “पादो”ति वुच्चति. इज्झतीति इद्धि, समिज्झति निप्पज्जतीति अत्थो. इद्धि एव पादो इद्धिपादो, इद्धिकोट्ठासोति अत्थो. एवं ताव “चत्तारो इद्धिपादा”ति एत्थ अत्थो वेदितब्बो. इद्धिपहोनकतायाति इद्धिया निप्फादने समत्थभावाय. इद्धिविसवितायाति इद्धिया निप्फादने योग्यभावाय. अनेकत्थत्ता हि धातूनं योग्यत्थो वि-पुब्बो सु-सद्दो, विसवनं वा पज्जनं विसविता, तत्थ कामकारिता विसविता. तेनाह “पुनप्पुनन्”ति-आदि. इद्धिविकुब्बनतायाति विकुब्बनिद्धिया विविधरूपकरणाय. तेनाह “नानप्पकारतो कत्वा दस्सनत्थाया”ति.
“छन्दञ्च भिक्खु अधिपतिं करित्वा लभति समाधिं, लभति चित्तस्सेकग्गतं, अयं वुच्चति छन्दसमाधी”ति (विभ. 432) इमाय पाळिया छन्दाधिपति समाधि छन्दसमाधीति अधिपतिसद्दलोपं कत्वा समासो वुत्तोति विञ्ञायति, अधिपतिसद्दत्थदस्सनवसेन पन “छन्दहेतुको, छन्दाधिको वा समाधि छन्दससमाधी”ति अट्ठकथायंवुत्तन्ति वेदितब्बं. “पधानभूताति वीरियभूता”ति केचि वदन्ति. सङ्खतसङ्खारादिनिवत्तनत्थञ्हि पधानग्गहणन्ति. अथ वा तं तं विसेसं सङ्खरोतीति सङ्खारो, सब्बम्पि वीरियं. तत्थ चतुकिच्चसाधकतो अञ्ञस्स निवत्तनत्थं पधानग्गहणन्ति पधानभूता सेट्ठभूताति अत्थो. चतुब्बिधस्स पन वीरियस्स अधिप्पेतत्ता बहुवचननिद्देसो कतो. विसुं समासयोजनवसेन यो पुब्बे इद्धिपादत्थो पादस्स उपायत्थतं, कोट्ठासत्थतञ्च गहेत्वा यथायोगवसेन इध वुत्तो, सो वक्खमानानं पटिलाभपुब्बभागानं कत्तुकरणिद्धिभावं, उत्तरचूळभाजनीये वा वुत्तेहि छन्दादीहि इद्धिपादेहि साधेतब्बाय इद्धिया कत्तिद्धिभावं, छन्दादीनञ्च करणिद्धिभावं सन्धाय वुत्तोति वेदितब्बो, तस्मा “इज्झनट्ठेन इद्धी”ति एत्थ कत्तु-अत्थो, करणत्थो च एकज्झं गहेत्वा वुत्तोति कत्तु-अत्थं ताव दस्सेतुं “निप्फत्तिपरियायेन इज्झनट्ठेन वा”ति वत्वा इतरं दस्सेन्तो “इज्झन्ति एताया”ति-आदिमाह. वुत्तन्ति कत्थ वुत्तं? इद्धिपादविभङ्गपाठे. (विभ. 434) तथाभूतस्साति तेनाकारेन भूतस्स, ते छन्दादिधम्मे पटिलभित्वा ठितस्साति अत्थो. “वेदनाक्खन्धो”ति-आदीहि छन्दादयो अन्तोकत्वा चत्तारोपि खन्धा कथिता. सेसेसूति सेसिद्धिपादेसु.
वीरियिद्धिपादनिद्देसे “वीरियसमाधिपधानसङ्खारसमन्नागतन्”ति द्विक्खत्तुं वीरियं आगतं. तत्थ पुरिमं समाधिविसेसनं “वीरियाधिपति समाधि वीरियसमाधी”ति, दुतियं समन्नागमङ्गदस्सनं. द्वेयेव हि सब्बत्थ समन्नागमङ्गानि, समाधि, पधानसङ्खारो च. छन्दादयो हि समाधिविसेसनानि, पधानसङ्खारो पन पधानवचनेनेव विसेसितो, न छन्दादीहीति न इध वीरियाधिपतिता पधानसङ्खारस्स वुत्ता होति. वीरियञ्च समाधिं विसेसेत्वा ठितमेव, समन्नागमङ्गवसेन पन पधानसङ्खारवचनेन वुत्तन्ति नापि द्वीहि वीरियेहि समन्नागमो वुत्तो होति. यस्मा पन छन्दादीहि विसिट्ठो समाधि, तथाविसिट्ठेनेव च तेन सम्पयुत्तो पधानसङ्खारो, सेसधम्मा च, तस्मा समाधिविसेसनानं वसेन चत्तारो इद्धिपादा वुत्ता, विसेसनभावो च छन्दादीनं तंतंअवस्सयदस्सनवसेन होतीति “छन्दसमाधि…पे… इद्धिपादन्”ति एत्थ निस्सयत्थेपि पाद-सद्दे उपायत्थेन छन्दादीनं इद्धिपादता वुत्ता होति. तेनेव हि अभिधम्मे उत्तरचूळभाजनीये (विभ. 456) “चत्तारो इद्धिपादा छन्दिद्धिपादो”ति-आदिना छन्दादीनमेव इद्धिपादता वुत्ता. पञ्हपुच्छके (विभ. 457 आदयो) “चत्तारो इद्धिपादा इध भिक्खु छन्दसमाधी”ति-आदिना च उद्देसं कत्वापि पुन छन्दादीनंयेव कुसलादिभावो विभत्तो. उपायिद्धिपाददस्सनत्थमेव हि निस्सयिद्धिपाददस्सनं कतं, अञ्ञथा चतुब्बिधता न सियाति. अयमेत्थ पाळिवसेन अत्थविनिच्छयो वेदितब्बो. इदानि पटिलाभपुब्बभागानं वसेन इद्धिपादे विभजित्वा दस्सेतुं “अपिचा”ति-आदि वुत्तं, तं सुविञ्ञेय्यमेव. इध इद्धिपादकथा सङ्खेपेनेव वुत्ताति आह “वित्थारेन पन…पे… वुत्ता”ति.
केचीति अभयगिरिवासिनो. तेसु हि एकच्चे “इद्धि नाम अनिप्फन्ना”ति वदन्ति, एकच्चे “इद्धिपादो पन अनिप्फन्नो”ति वदन्ति, अनिप्फन्नोति च परमत्थतो असिद्धो, नत्थीति अत्थो. आभतोति अभिधम्मपाठतो (विभ. 458) दीघनिकायट्ठकथायं (दी. नि. अट्ठ. 2.287) आनीतो पुरिमनयतो अञ्ञेनाकारेन देसनाय पवत्तत्ता. छन्दो एव इद्धिपादो छन्दिद्धिपादो. एसेव नयो सेसेसुपि. इमे पनाति इमस्मिं सुत्ते आगता इद्धिपादा रट्ठपालत्थेरो (म. नि. 2.293; a. नि. अट्ठ. 1.1.210; अप. अट्ठ. 2.रट्ठपालत्थेर-अपदानवण्णनाय वित्थारो) “छन्दे सति कथं नानुजानिस्सन्ती”ति सत्ताहं भत्तानि अभुञ्जित्वा मातापितरो अनुजानापेत्वा पब्बजित्वा छन्दमेव अवस्साय लोकुत्तरं धम्मं निब्बत्तेसीति आह “रट्ठपालत्थेरो…पे… निब्बत्तेसी”ति. सोणत्थेरो (महाव. 243; a. नि. 6.55; थेरगा. अट्ठ. तेरसनिपात; अप. अट्ठ. 2.सोणकोटिवीसत्थेर-अपदानवण्णनाय वित्थारो) भावनमनुयुत्तो आरद्धवीरियो परमसुखुमालो पादेसु फोटेसु जातेसुपि वीरियं नप्पटिपस्सम्भेसीति आह “सोणत्थेरो वीरियं धुरं कत्वा”ति. सम्भूतत्थेरो (थेरगा. अट्ठ. 2.सम्मूतत्थेरगाथावण्णनाय वित्थारो) “चित्तवतो किं नाम न सिज्झती”ति चित्तं पुब्बङ्गमं कत्वा भावनं आराधेसीति आह “सम्भूतत्थेरो चित्तं धुरं कत्वा”ति. मोघत्थेरो वीमंसं अवस्सयि, तस्मा तस्स भगवा “सुञ्ञतो लोकं अवेक्खस्सू”ति (सु. नि. 1125; बु. वं. 54.353; महा. नि. 186; चूळनि. मोघराजमाणवपुच्छा 144; मोघराजमाणवपुच्छानिद्देसे 88; नेत्ति. 5; पेटको. 22, 31) सुञ्ञताकथं कथेसि, पञ्ञानिस्सितमाननिग्गहत्थं, पञ्ञाय परिग्गहत्थञ्च द्विक्खत्तुं पुच्छितो समानो पञ्हं कथेसि. तेनाह “आयस्मा मोघराजा वीमंसं धुरं कत्वा”ति.
पुनप्पुनं छन्दुप्पादनं पेसनं विय होतीति छन्दस्स उपट्ठानसदिसता वुत्ता.
परक्कमेनाति परक्कमसीसेन सूरभावं वदति. थामभावतो च वीरियस्स सूरभावसदिसता दट्ठब्बा.
चिन्तनप्पधानत्ता चित्तस्स मन्तसंविधानसदिसता वुत्ता.
जातिसम्पत्ति नाम विसिट्ठजातिता. “सब्बधम्मेसु च पञ्ञा सेट्ठा”ति वीमंसाय जातिसम्पत्तिसदिसता वुत्ता. सम्मोहविनोदनियं (विभ. अट्ठ. 433) पन चित्तिद्धिपादस्स जातिसम्पत्तिसदिसता, वीमंसिद्धिपादस्स मन्तबलसदिसता च योजिता.
अनेकं विहितं विधं एतस्साति अनेकविहितन्ति आह “अनेकविधन्”ति. विध-सद्दो कोट्ठासपरियायो “एकविधेन ञाणवत्थू”ति-आदीसु (विभ. 751) वियाति आह “इद्धिविधन्ति इद्धिकोट्ठासन्”ति.