सनङ्कुमारकथावण्णना

284. अभिसम्भवितुं अधिगन्तुं असक्कुणेय्यो अनभिसम्भवनीयो. तेनाह “अप्पत्तब्बो”ति-आदि. चक्खुयेव पथो रूपदस्सनस्स मग्गो उपायोति चक्खुपथो, तस्मिं चक्खुपथस्मिन्ति आह “चक्खुपसादे”ति, चक्खुस्स गोचरयोग्गो वा चक्खुपथोति आह “आपाथे वा”ति. नाभिभवतीति न अभिभवति, गोचरभावं न गच्छतीति अत्थो. हेट्ठा हेट्ठाति तावतिंसतो पट्ठाय हेट्ठा हेट्ठा, न चातुमहाराजिकतो पट्ठाय, नापि ब्रह्मपारिसज्जतो पट्ठाय. “चातुमहाराजिका हि तावतिंसानं यथा जातिरूपानि पस्सितुं सक्कोन्ति, तथा ब्रह्मानो हेट्ठिमा उपरिमानन्”ति केचि, तं न युत्तं. न हि हेट्ठिमा ब्रह्मानो उपरिमानं मूलपटिसन्धिरूपं पस्सितुं सक्कोन्ति, मापितमेव पस्सितुं सक्कोन्तीति दट्ठब्बं.
सुणन्तोव निद्दं ओक्कमीति गतियो उपधारेन्तो बहि विसटवितक्कविच्छेदेन सङ्कोचं आपन्नचित्तताय. मय्हं अय्यकस्साति भगवन्तं सन्धाय वदति.
पञ्च सिखा एतस्साति पञ्चसिखो, पञ्चसिखो विय पञ्चसिखोति आह “पञ्चसिखगन्धब्बसदिसो”ति. ममायन्तीति पियायन्ति.
285. सुमुत्तोति सरदोसेहि सुट्ठु मुत्तो. येहि पित्तसेम्हादीहि पलिबुद्धत्ता सरो अविस्सट्ठो सिया, तदभावतो विस्सट्ठोति दस्सेन्तो आह “अपलिबुद्धो”ति. विञ्ञापेतीति विञ्ञेय्यो, अन्तोगधहेतु-अत्थो कत्तुसाधनो एस विञ्ञेय्यसद्दोति आह “अत्थविञ्ञापनो”ति. सरस्स मधुरता नाम मद्दवन्ति आह “मधुरो मुदू”ति. सवनं अरहतीति सवनीयो. सवनारहताय च आपाथसुखतायाति आह “कण्णसुखो”ति. बिन्दूति पिण्डितो. आकोटितभिन्नकंससद्दो विय अनेकावयवो अहुत्वा निरवयवो, एकभावोति अत्थो. तेनाह “एकग्घनो”ति, एतेनेवस्स अविसारिता संवण्णिता दट्ठब्बा. गम्भीरुप्पत्तिट्ठानताय चस्स गम्भीरताति आह “नाभिमूलतो”ति-आदि. एवं समुट्ठितोति जीव्हादिप्पहारमत्तसमुट्ठितो. अमधुरो च होति उप्पत्तिट्ठानानं परिलहुभावतो. न च दूरं सावेति वीरभावाभावतो. निन्नादी सुविपुलभावतो सविसेसं निन्नादो, पासंसनिन्नादो वा. तेनाह “महामेघ…पे… युत्तो”ति.
पच्छिमं पच्छिमन्ति दुतियं, चतुत्थं, छट्ठं, अट्ठमञ्च पदं. पुरिमस्स पुरिमस्साति यथाक्कमं पठमस्स, ततियस्स, पञ्चमस्स, सत्तमस्स च. अत्थोयेवाति अत्थनिद्देसो एव. विस्सट्ठता हिस्स विञ्ञेय्यताय वेदितब्बा, मञ्जुभावो सवनीयताय, बिन्दुभावो अविसारिताय, गम्भीरभावो निन्नादितायाति. यथापरिसन्ति एत्थ यथा-सद्दो परिमाणवाची, न पकारादिवाचीति आह “यत्तका परिसा”ति, तेन परिसप्पमाणं एवस्स सरो निच्छरति, अयमस्स धम्मताति दस्सेति. तेनाह “तत्तकमेवा”ति-आदि.
“ये हि केची”ति-आदि “यावञ्च सो भगवा”ति-आदिना वुत्तस्स अत्थस्स हेतुकित्तनवसेन समत्थनं सरणेसु नेसं निच्चसेवनेन, सीलेसु च पतिट्ठापनेन छकामसग्गसम्पत्ति-अनुप्पादनतो. तेनाह “ये हि केचि…पे… वदती”ति. निब्बेमतिकगहितसरणेति मग्गेनागतसरणगमने. ते हि सब्बसो समुग्घातितविचिकिच्छताय रतनत्तये अवेच्चप्पसादेन समन्नागतायेव, पोथुज्जनिकसद्धाय वसेन बुद्धादीनं गुणे ओगाहेत्वा जानन्ति, अपरनेय्यबुद्धिनो ते परियायतो निब्बेमतिकगहितसरणा वेदितब्बा. गन्धब्बदेवगणन्ति गन्धब्बदेवसमूहं. तुका वुच्चति खीरिणी या तुकातिपि वुच्चति. तस्सा चुण्णं तुकापिट्ठं. तं कोट्टेत्वा पक्खित्तं घनं निरन्तरचितं हुत्वा तिट्ठति.