देवसभावण्णना

282. वस्सूपनायिकसङ्गहत्थन्ति वस्सूपनायिकाय आरक्खासंविधानवसेन भिक्खूनं सङ्गहणत्थं “वस्सूपगता भिक्खू एवं सुखेन समणधम्मं करोन्ती”ति, पवारणसङ्गहो पनस्स पवारेत्वा सत्थु सन्तिकं गच्छन्तानं भिक्खूनं अन्तरामग्गे परिस्सयपरिहरणत्थं. धम्मस्सवनत्थं दूरट्ठानं गच्छन्तेसुपि एसेव नयो. अत्तनापि आगन्त्वा धम्मस्सवनत्थं सन्निपतियेव. एत्थेत्थाति एत्थ एत्थ अय्यानं वसनट्ठाने.
तदापीति “पुरिमानि भन्ते दिवसानी”ति वुत्तकालेपि. एतेनेव कारणेनाति वस्सूपनायिकनिमित्तमेव. तेनाह पाळियं “तदहुपोसथे पन्नरसे वस्सूपनायिकाया”ति-आदि. आसनेपि निसज्जाय सुधम्माय देवसभाय पठमं देवेसु तावतिंसेसु निसिन्नेसु तस्सा चतूसु द्वारेसु चत्तारो महाराजानो निसीदन्ति, इदं नेसं आसने निसज्जाय चारित्तं होति.
येनत्थेनाति येन किच्चेन येन पयोजनेन. आरक्खत्थन्ति आरक्खभूतमत्थं. वुत्तं वचनं एतेसन्ति वुत्तवचना, महाराजानो.
283. अतिक्कमित्वाति अभिभवित्वा.