जनवसभयक्खवण्णना
280. जेट्ठकभावेन जने वसभसदिसोति जनवसभोति अस्स देवपुत्तस्स नामं अहोसि. इतो देवलोका चवित्वा सत्तक्खत्तुं मनुस्सलोके राजभूतस्स. मनुस्सलोका चवित्वा सत्तक्खत्तुं देवभूतस्स. एत्थेवाति एतस्मिंयेव चातुमहाराजिकभवे, एत्थापि वेस्सवणस्स सहब्यतावसेन. 281. आसिसनं आसा, पत्थना. आसासीसेन चेत्थ कत्तुकम्यताकुसलच्छन्दं वदति. तेनेवाह “सकदागामिमग्गत्थाया”ति-आदि. यदग्गेति एत्थ अग्ग-सद्दो आदिपरियायोति आह “तं दिवसं आदिं कत्वा”ति. “पुरिमं…पे… अविनिपातो”ति इदं यथा तत्तकं कालं सुगतितो सुगतूपपत्तियेव अहोसि, तथा कतूपचितकुसलकम्मत्ता. फुस्सस्स सम्मासम्बुद्धस्स कालतो पभुति हि सम्भतविवट्टूपनिस्सयकुसलसम्भारो एस देवपुत्तो. अनच्छरियन्ति अनु अनु अच्छरियं. तेनाह “पुनप्पुनं अच्छरियमेवा”ति. सयंपरिसायाति सकाय परिसाय. भगवतो दिट्ठसदिसमेवाति आवज्जनसमनन्तरं यथा ते भगवतो चतुवीसतिसतसहस्समत्ता सत्ता ञाणगतितो दिट्ठा, एवं तुम्हेहि दिट्ठसदिसमेव. वेस्सवणस्स सम्मुखा सुतं मयाति वदति.